________________
१४७
जैनवार्तिकवृत्ती। पुरः परिस्फुटमुद्भासमानध्यक्तिस्वरूपं व्यवसन्ती हृदियाप्ति जल्पाकारं प्रतीयते न त तिरिक्तो वर्णाक्षराद्याकारशून्यः प्रतिभासा लक्ष्यते । वर्णादिस्वरूपरहितं च जातरूपमुपगम्यते । सन्न कल्पनावसैयापि सा । यच्च नक्वचिद्विज्ञाने भाति । तदसत । शशविषाणमिव । भवतु वा जातिः शब्दार्थस्तथापि न शब्दात्प्रवृत्तिः स्यात्। ज्ञानमात्रलक्षणत्वाज्जात्यर्थक्रियायाः। तस्यास्तु तदैव निष्यनत्वात् । अथ जाता व्यक्तिलक्ष्यते तेन लक्षितलक्षणावृत्तिः । दसक्रकवत् प्रतीतेरभावात्पूर्व जातिः पश्चाद्व्यक्तिरिति । किञ्च यदि नाम शब्दाजातिराभाति व्यक्त किमायातम् येन तां लक्षति । सम्बन्धत्वाच्चेत् । संबन्धस्तयोः किं तदेव प्रतीयते, पाहोस्वित् । पूर्वम् । १ न तावत्तदा । व्यक्तरे. नधिगते अधिगमे वा किं लक्षितलक्षणया । सैव शब्दार्थ: स्यात् । सत्तदनधिनम् । गमेनतद्गतसंबन्धानधिगतिर्न तदा तत्प्रतीतिः। नापि पूर्वम् । यदि नामैकदा कार्यकारणभूतयोः ताभ्यां तथा माव्यमिति कोऽयं नियमः ? । अथ जातेरिदमेव सहभावस्तथापि सर्वदारूपं यदुत विशेषनिष्ठता । ननु सर्वदा सर्वजातिव्यक्तिनिष्ठेतिकिमध्यक्षेणाधिगम्यतेऽनुमानेन वा ? । न तावत्प्रत्यक्षेण । सर्वव्यक्तीनां युगपदप्रतिमासमानात् । नेकदा तनिष्ठता तेन गृह्यते क्रमेणापि व्यक्तिप्रतीतौ निरवधिर्य क्ति. परम्पराया सकलायाः परिछेत्तु मशक्यत्वादिति न तनिष्ठा. ताग्रहः । नाप्यनुमानेन । तत्पूर्वकत्वेन तस्या तदभावेऽप्रवृत्तेः । ताजात्या व्यक्त्युपलक्षणम्। किंच जातेरपि शब्देन प्रतिपादनं न सम्भवति । तत्र सङ्केतासम्भवात् । तथाहि प्रतिपन्नायां तस्यां सङ्केतस्तत्प्रतिपत्तिश्च न प्रत्यक्षानुमानाम्यामित्युक्तम् । शदै