________________
-
प्रत्यक्षपरिच्छेदः ।
मल । यसमक्षर्मालसंनिकर्षः किं स एव यः संयुक्तसमषायाद् गृप्यते किंवा समिकर्षास्तमिमि ? । यदि स एव, ताव । यता न स्वयमेव स्थं सापयनि । स्वसंधेदनप्रभङ्गात् । सग्नि कर्षान्तरपरिकल्पनेऽनवस्था । तम्म प्रत्यक्षप्रतीतः सन्निकर्षः । अनुमान तु सस्मिन् प्रागेच निरासीदिलि न पुरुच्यते। मघाशा सापयति । अज्ञातस्यार्थ सापकत्वे शशविषाणस्यापि प्रभः । असमवायाम शशविषाणामिति चेत् । किं न कयादि। अापकल्याने ति चेत् । न, तत्र समवाय एव समिकर्षस्यापि सापकस्थम् , तच्च सुपादेरध्यस्तीति । वस्तुस्वभावैरुतरं वाच्य. मिति चेत् । तदेशस् पादप्रसारणमिति । तन्क्षाशातस्यापि ज्ञापकत्वम् । भय प्रमाण जननात् सन्निकर्धादिः प्रभाणम् । मन्वापचारिकभिदं स्यात् । किचेदं लक्षणमतिध्यापकमठपायकं च स्यात् । तथाहि-मात्मनापि प्रमाण कमकरवात प्रमाणत्वं स्थात्, ईश्वरस्य चेन्द्रियादिसंमिकर्षासाबात प्रामाण्यं न स्यात् । अथेश्वरस्यापि शे साथैः सहास्ति सनिकर्षः कथमविद्यमाने रतोलानागरिति । मा भूदिति चेत् । कथमतीतागतः । पथ नित्यं स्य प्रामाण्यं ताहि न संनि. कर्षस्तत्रेत्यव्यापमम् । अधोरव गोगवादेन प्रमावत्येन बाध्यत अति नातिव्याप्तिः । किं न प्रमयत्येन संनिकर्षादौ । नपिच कारणत्वाविशेषे योदं प्रमाण मयं प्रमातेलि विशेषोउन वक्तव्यः । अथ यत्र प्रमाणं समवेतं स प्रमाता, तदितरममाणमिति । नै सदस्ति, यतः समवायस्य ठपापित्वनित्यत्वोपगमात सर्वप्रमाणे: सर्वे प्रमातारः प्रसज्येरन् । समयायिविशेषाद्विशेषोपगमे नित्यत्वशतिः । न ध किंचित्समयायं प्रत्यक्षात्मसोमः। अनुमानतस्तत्मातीतिरिटि घेत् । सघाहि-हेतिप्रत्ययः
-
-