________________
जैनवार्तिकवत्ती। क्रमाक्रमक्रियाभावाद् बाधकारप्रलिबन्धवित् ।। ' बाधकं साध्यमाकापलिङ्गमालिड्ग्य वारयेत् । निरुदासतया हन्त भावानां दुः समापतेत् ॥ सदवाध्यानमावाध्याप्रत्यभिज्ञाने वाक्षजम् । अनुमानेन नो बाध्यमिति वाच्यं विपश्चिता ॥ सूर्यादिवस्तुमोऽध्यक्षमनुमानेन बाधितम् । अस्थासंभवे भावान विशेषो द्वयोरपि ॥
बोजत्वाच्छालिबाजं च यवांकुरं यथाऽनुमानं बाध्यतेऽ. ध्यक्षात् । प्रत्यभिज्ञापिते तथाप्यजनकत्वं यदन्त्यस्य इत्यस्य यदा नयेत् ॥
एकत्वात्प्रत्यभिज्ञानमदाह्याध्यक्षबाधितम् । तदेवं प्रत्यभिज्ञायाःन बाध्यत्वमिह स्तिवः ॥ कारणदुष्टता याऽस्या:भातेरिव कुतो भवेत् । नचैतस्याः प्रमाणत्वादन्योन्याश्रयदोषतः ॥ प्रत्यक्षतोऽपि नाक्षाणामन्नत्यक्षाणामदुष्टता । तस्या:प्रत्यक्षता या स्यात् प्रतिबन्धस्य हालितः । अनुमानत्वेऽपि नेवास्याः । कारणस्य विशुद्धता ॥ तदेवं प्रत्यभिज्ञायाः न प्रामाण्य मिति स्थितम् ।
अत्रोच्यते । किमिदमिन्द्रियान्वयव्यतिरेकानुविधायि स्विरतरवस्तुग्राहि प्रत्यक्षं नानुभूयते, किं वानुभूधमानमपि निशीथिनीनाथदमावलंबि प्रत्यक्षवद्घान्तमिति । तत्रानुभूपत इति ब्रुवाणो ऽनुभवेनेव निराक्रियते । द्वितीयेऽपि कि कदाचित् कुमुदिनीनाथैकग्रादि प्रत्यक्षवत्कस्यचिल्क्षणिकग्राहि प्रत्यक्षमुत्पन्नं यैनैतद्धांतं स्यादिति । यच्चानुमानं पणिकत्वग्राहि तत्प्रत्यक्षे बाधितत्वादश्रावणशब्दइत्यनुमानवादप्रमाणत्वा
४२