________________
-
जैनवार्तिकवृत्ती। द्वितीयेऽपि यदा सेोऽयं द्वयं माति विधिवत् । सामानाधिकरण्यं हि विरुद्धमानयोः कुतः ॥ अथ प्रत्ययभेदेऽपि प्रतिमास्यं न भिद्यते। स्वतन्त्र प्रतिमास्यं स्यात् नाममात्रं तदा भवेत् ॥ अशाप्रद्यया भाति यदा वस्तु पुरःस्थितम् । तदैकत्वग्रहाध्य कथं नास्ति विपश्चिताम् ॥ . अत्र बद्रूपता केयं किं पूर्वस्य प्रकाशनम् । किंवा तत्तुस्परूपस्य यदि वा सान्तराग्रहः ॥ तत्र पूर्वग्रहे न स्याद्वर्तमानग्रहः सदा।. .. पूर्वपूर्वग्रहे. वा स्यात् जन्मादिप्रतिमासनम् ॥ यदि कत्तुल्यता प्राति सिटुमेव प्रसाध्यति । अन्तराग्रहणं त्वाकारित्वादुल्मुकेन किम् ॥ पर्वकालादियोगित्वे वद्यध्यक्षं न बुझिमत् । पूर्वकालाद्यभावे हि तद्विशिष्टग्रहः कपम् ॥ भावे तु पूर्वकालादेर्वर्तमानत्वमापतेत् । यथा च न नित्यत्वं स्याद्वर्तमामग्रहे सति ।। अम स्मृत्युप्रनीतेन न तस्य विशेषणम् । स्मरपेनापनीतं हि त्यामाधाः । नहि नीलोत्पलं ज्ञानं मन्ने स्मृत्युपहीकते वर्तते जानुचित् तस्मान तत्कालविशिष्टा सविल्पकमध्यमं प्रत्यभिज्ञान चेद्भवेत् ॥ walनियमतो न स्यादिति चेतना युक्तिमत् । पूर्वकालविशिम्देन सदृशेर्य बलोकिते ॥ सहचारितया जानं स्मातं चन्दन गमात् । तथाहि चान्दने गन्धरूपेण सहचारिणि ।