________________
प्रत्यक्षपरिच्छेदः। द ग्राहकं भवेन्न द्रव्यसामान्यादेरिति । एव शेषेष्वनियमेन स्वगुणग्राहकत्वप्रसङ्गः । न चैतदृष्टम् । अतो न भौतिकत्वम् । इतश्च न भौतिकानीन्द्रयाणि । इन्द्रियत्वात्। यद्यदिन्द्रयं तत्तदभौतिक दृष्टं यथा मनस्तथा चेंद्रियायमूनि तस्मान्न भौतिकानीति । य. तावदप्राप्यकारित्वादिति साधनं तदसिद्धम् । व्यवहितार्थानुपलाच्या प्राप्तरूपलम्मात् । अन्यथा हि व्यवहितस्याग्रहणम् । अ. न्तिके च ग्रहणं न स्यात् । अप्राप्ोरुभयत्र विशेषात्। आचरणानु पपत्तिश्च । प्राप्तिप्रतिषेधकत्वात् । तथा च प्राप्तिप्रतिषेधं कुछ दाधरणमग्रहणाय कल्पते। दृष्टं चावरणसामर्थ्य दूरे प्रकाशकत्वमतः प्रदिपस्येव प्राप्तार्थ परिच्छेदकत्वम् । तथा चक्षु : प्राप्ता र्थपरिच्छेदकम् । व्यवहिताप्रकाशकत्वात्। यद्यव्यवहिताप्रकाशक तत्तत् प्राप्तार्थ परिच्छेदकम् । यथा प्रदिपः। तथा च व्यवहिता. प्रकाशकं चक्षुस्तस्मात्प्राप्तार्थ परिच्छेदकमिति प्राप्तिसद्भावे प्रमा. णोपपत्तेः । शखाचन्द्रमसो: कालभेदेन सम्बन्धेऽप्याशुभावोत्पलप. पत्रज्ञात व्यक्तिभेदामिमा नवयुगपद्ग्रहणाभिमानायच्च महदणु प्रकाशकत्वं तदप्यन्य थासिद्धत्वादसाधनम् । तथाहि-चक्षु बहिर्गतं बाह्यालोकसम्बन्धी विषयपरिमाणमुत्पद्यते । महदाद्यर्थ प्रकाशन म,अमौक्षिकत्वादिति । यच्चोक्तम् । तेजसात्याटू पस्यैव प्रकाशक. मित्येतदसत प्रदीपेऽदर्शनात् तर्हि प्रदीपस्तैजसत्वाद्रपस्यैव प्र काशको द.ष्टः, किं तर्हि रूपद्रव्य सामान्यादेरिति । न च नैव विषयश्च क्षषोऽतस्तैजसत्व न विरुध्यते इति रूपादिषु मध्ये नियमेन रूपप्रकाशकत्व तु तैनसत्व ऽनुमान मिति वक्ष्यामः। नियमेन गन्धादिषु गन्धस्यैव प्रकाशकत्वं च पार्थिवत्वात् प्राणादेरिति । न चैकप्रकृतिकत्वे विषयव्यवस्थोपलब्धेरिति नानाप्रकृतिकत्वम् । तथाह्य कस्मात्कारणादुपजाताः प्रदीप.
-