________________
जैनवार्तिकवृत्तौ। दूरदेशादौ वस्तुन्यस्पष्टज्ञानमिति । तन्नदं लक्षणं व्यापीत्याशशाह । वैशद्यमिदंत्वेनावभासनमिति। इदमो भाव.दंत्वम्। सातात्कारिस्वमित्यर्थः । तेनानुमानादेरसाक्षात्कारिणो निरासः । इदानी व्यक्तिमेदमाह । विधेत्ति । त्रयो विधाः प्रकारा यस्य. तस्त्रिविधम् । त्रैविध्यमेवाह । इन्द्रयं तद्विपरीतमनिद्रियम् ।
योगजं चेत्यवैशद्य मिदन्त्वेनावभासनम् ।
जीवांशात्कर्मनिमुर्तादिन्द्रिये बाथितिक्षः ॥ योगश्चित्तवृत्तिनिरोधी घातिकर्मक्षयहेतुस्तस्माज्जातं योगजम् । चः समुच्चये। इतिरवधारणे । इयदेव प्रत्यक्षंन मानसादि। अथ किमिदमिन्द्रियं तव विप्रतिपत्तिदर्शनात् । तथाहि-मौ तिकानीन्द्रिग्रयाणि स्थापयितुं वैशेषिकः पूर्वपक्षमुत्थापयति । नन्वाहंकारिकत्वादिद्रियाणाम् । तथाहि-प्रकाशकत्वं सत्वधर्मः इति सात्विकादहंकाराटिन्द्रियाणामुदयः । किमत्र प्रमाणमिति चेत् । अप्राप्यकारित्वम् । तच्च शाखाचन्द्रमसास्तुल्यकालग्रहणाद्विजातम् । अन्य था हि शाखासंबन्धोत्तरकालं चिरेण चन्द्र मसासंबन्धाधुगपद् ग्रहणं न स्यात्। अस्ति वाताउमाप्यकारित्वम् । तच्च अतिकेषु न सम्भवति । प्रदीपादिकसम्भवादर्शनादित्यौतिकत्वमन्येषामपि प्रतिपत्तव्यम्। चक्षु र्दृष्टान्तबलादेव तथा महदणुप्रकाशकत्वात् । भौतिक हि यावत् परिमाणं तावत्येव क्रियां कुर्व दृष्टमिति । तथा ह्यल्पपरिमाणं कस्यापि महान्तं पटवृक्षं प्राप्य छिदां न करोतीति दृष्टं किं तर्हि स्वव्याप्तप्रदेश एवेति । चक्षुरप्यल्पपरिमाणत्वान्न पर्वतादि परिच्छेदकं स्यात् । ननु दृष्टमता न भौतिकमिति । तथानियतविषयत्वाच यदि चतु स्तेजसं स्याद्रपस्यैव सद्गुणकत्वाद् ग्राहक भवेन द्रव्यसामा. न्यादेरिति । एव शेषेष्वनियमेन तैजसंस्थादपस्यैव तदगुण कत्या.