________________
प्रत्यक्षपरिच्छेदः। वातादिधातुवैषम्यादसाध्यकिञ्चिदीरितम् । आयुःक्षयाद्वा देोषे तु केवले नास्त्यसाध्यता ॥
तथा हि-तेनैव व्याधिना कश्चिन्नेति नेदमसमञ्जसं केवले देषे विकारकारिणि घटते । तस्मात्कर्माधिपत्यमेवात्र परिहारः । अन्यथा मृते विषादिसंहारातदंशब्देदतापि वा। विकारहेतार्वगमेमनाच्छनः । किञ्चोपादानविकारमन्तरेण नापा देयस्य विकारेदृष्टः । यथा मृद्विकारमन्तरेण न हुएहस्य पातु स्वस्थेऽपि देहे भयशोकादिना मनोविकारदर्शनान्न देहेस्योपाद्वानता। शरीरविकारेणापि चेतसि विकारापलब्धेः तदुपादानमिति चेन । पुत्रेण व्यभिचारात् । नियमानावाच। यथा हि चित्तविकारमन्तरेण नोत्तरचेतसे विकारी नै शरीरे नियमः ।
अवस्थाकारणं यत्त तपादानकारणम् । अवस्थाकृन्नित्ती हि सैवावस्था निवर्तताम् । सन्तानकारणं यत्तु तदुपादानकारणम् ॥ . तन्निवृत्ती भवेत्तस्य सन्तानस्य निवर्तनम् । अग्नेनिवृत्ती हेमस्तुद्रवतैव निवर्तते ॥ चेतसः सह कायेन तावत्कालमवस्थितिः । अन्योन्यसहकारित्वादग्नितात्र द्रवत्ववत् ॥ तबोतारकार्य तु चित्त तिष्ठति हेमवत् । तच्चित्तमेव चेतसतपादानं न शरीरमिसि। नापि चक्षुरादिनियतम् । मनःसमानितान्येन चक्षुरादीन्युपलभ्यन्ते न मनस्तदाश्रितम् । यस्मानियमेन भयशोकक्रोधादिनोपहते मनसि चक्षुर्विकारो दृश्यते न तु सात्विकानां चक्षुरादिविकारोऽपि ममाविकारः । कादाचित्कस्तु मनसा विकारः । पुत्रेन्द्रियविकारेऽपि पितुरुपलब्धेरिति न तता व्यभिचारः । न च