________________
जैनवार्तिकवृत्ती। दुत्पद्यत इति वाच्यम् । सर्वत्र कार्यकारणभावाप्रसक्तः । तथा च सति ।। .. नित्यं सत्त्वमसत्त्वं वा उतारन्यानपेक्षणात् । .. अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥ ...
किं च तदुत्पद्यमानं चैतन्यं किं सभस्तादुत्पद्यते, ध्यस्ताद्वा ?। न तावत् समस्तात् । अङ्गुल्यादिच्छेदेऽपि मरणप्रसङ्गात् । अन्यथा शिरच्छेदेऽप्यमरणप्रसक्त:। नापि व्यस्तात् । एकस्मिन्न व कायेऽनेकचेतन्योत्पत्तिः प्रसङ्गात् । अस्त्वेकः शरीरावयवी ततएकमेव चैतन्यमुत्पद्यते । तदप्यसत् । आवृत्ताना; पत्तत्वेन रक्तारक्तात्वेन चलाचलत्वेन च तस्य सम्मवात् । किञ्च शीरस्यावैकल्यान्मृतशरीरेऽपि चैतन्योत्पत्तिःस्यात् श्रथ । वातादिदोषैर्वैगुण्यानमुतशरीरस्य चैतन्योत्पादकत्वम् । नैतत्सारम् । यतो मृतस्य समीभवन्ति दोषास्तता देहस्यारोग्यलाभात्पुनरुज्जीवनं स्यात् । तेषां समत्वमारोग्यं क्षयवृद्धिविपर्यय इति वचनात् । भय समीकरणं दोषाणां कुतो ज्ञायते। चक्षुरादिविकारादर्शनात् । अथ वैगुण्यकारिणि निवृत्तऽपि नावश्य तत्कृतस्य वैगुण्यस्य निवृत्तिः। यथामिनिवृत्तावपि म काष्टाहाहस्यापि । तदपि न । यतः किञ्चित् क्वचिदनिवयविकारारम्भकं दृष्ट कथाकाष्ट मिः कचिच्च निवर्यविकारारम्भकं यथा सुवर्णे द्रवतायाः । तत्र यदि दोषधिकारोऽनिवर्त्यः स्थाचिकित्साशास्त्र वथैव स्यात्। ततो दाबल्यादिविकारस्येव महतोऽपि मरणविकारस्य निवत्तिः प्रसज्येत । अथ चिकित्साप्रयोगावौबस्यादिनिवृत्युपलब्धेः प्रत्यानेयविकारत्वमसाध्यव्याप्युपलब्धेश्चामत्यानेयविकारत्वं चेत्युभयथासावाम्मरणानिवृत्तिः। तदसत् ।
-
-