________________
त्यसपरिच्छेदः। नपूर्वकम् । कार्यत्वात् । यद्यत्कार्य तत्तबुद्धिमत्कारण पूर्वकम् । यथा घटादि लपा भूमद्धरादिकं तस्मात्तत्तथेति । ननु कस्येदमसिद्ध किं यहोतङ्केतस्य किं वाऽग्रहीतसङ्केलस्य ? । पासहीतसङ्केतस्य तदा धूमोऽपि न नालिकेरद्वीपादायातस्य मिः अथ गृहीतसङ्केतस्य तदाऽस्मदादेः सिद्धत्वात् कथमसिद्धम्। नैतदस्ति । मागमसिद्ध वस्तु साध्यति, किं तु प्रसिद्धम् । न छ जगदादी भूविमानादीनां प्रत्यक्षेण कार्यत्वं प्रतीयते। अनुमानेन प्रतीयत इति चेत्। तथा हि-यत्संस्थानवत्त कार्यम् । यथा पटस्तथा यद्रचनावत्तदवश्यं विनंक्ष्यति । यथा तन्तुष्यतिबङ्गाजनितं रूपं तन्तु विनाशात्तन्मोचनाद्वा विनश्यति । ततो विनाशात् कार्यत्वं पृथिव्यादिरनुमीयत इति । अथ किमिदं रचनावत् किं परिमासकः, किं वा अवयवी ? । न तावदणवः । तेषां नित्यत्वाभ्युपगमात् । यथा जैनस्यावविनमन्तरेणापि परमाणवः परिणमन्तः कार्यरूपतां भजन्ते न तथा नित्याणुवादनामिति । नाप्यवयवी । तस्याभावात् । ननु धर्मि
प्रतिपद्यते परः किं वा नेति। यदि न प्रतिपद्यते, तदा कचं तन्निराकरणहेतोरात्रयासिद्धत्वमस्य । अथ प्रमाणे प्रतिपद्यते तदा कचं तबिरासः ? । नैष दोषः। यतः प्रसविपर्यसाधनाभ्यां तन्निरासं मन्यन्ते । तचाहि-पदनेक. त्तिस्तदनेकम् । यथा जलानल अनेकवृत्तिश्चावयव्युपगम्यते इति प्रसङ्गः । न धानेकरूपोऽभ्युपगम्यते । तमानेकवृत्तिरिति प्रस. ङ्गविपर्ययः । व्याप्याभ्युपगमस्य व्यापकाभ्युपगममनान्तरी यदर्शनान्ताश्रीधासिताप्रसङ्गहेतोः व्यापकरच निवर्तमानो व्याप्यमादाय निवर्तत इति व्यापकाभावेऽपि नासिद्ध इति । |सिद्धी विपर्वग्हेतुरपि निमित्तान्तराभावाद्व्याप्तिसिद्ध नैका