________________
-
जैनवार्तिकवृत्तौ। न्तिकौ । तथाहि-यद्यामानं निमित्त तत्तस्मिन् सति भवत्येव। यथान्त्यकारणसामग्रीमात्रनिबन्धनाङ्करः । विरुद्धधर्माथ्यासमाप्रनिमित्तश्च भेदव्यवहार इति स्वभावहेतुः । प्रतिभासभेदी. ऽपि न विरुद्धधर्मतामतिकामतीति नासिद्धता, सपने भावासविरुदता। तनिमित्ते सत्यपि भवतोऽन्यनिमित्ताभावात् सर्वचा. भावनिष्प्रसङ्गश्यापकविरुद्धोपलब्धिः । सापेक्षत्वानपेक्षत्वयोर्विरोधात् विपर्यये बाधकं प्रमाणम् । तथाहि-यथा निमित्तामा वेऽपि भवतो हेतुकता तपाऽविकले निमित्त सत्यपि तक. तोऽहेतुतैवाहेतोश्च स्यात् । असत्वमेव सत्तदा स्यात् । तमानैकान्तिकता । एकस्य युगदनेकवृत्तित्वमेव च विरुद्धधर्म: संसर्गः । तथाहि-अवयवेष्ववयवाः सामस्त्येन वा वर्तन्ते, एकाशेनवा? । सामास्त्ये वृत्तावेकस्मिन्नेव वावपवे परिसमाप्तवादनेकपत्तित्वं स्यात् । एकं द्रव्यं च स्यादेकस्य वाणोर्विभागाभावानित्यन्वं च कार्यद्रव्यस्य सादेकस्य चाजनकत्वं ममत्वं सामग्स्याः जनकत्वादवयवेषु वावपवीति प्रत्ययाभावप्रसज्येत । वृत्ताचैकैकस्मिन्वयवे युगपद्धावाभावी सातां, तथा बकस्मिन्नवयवे सामस्त्येन वर्तत पति सत्र सद्भाव उक्तः, पुनरम्यत्र तथैव वर्तत इति तदैव तत्रैवासद्भाव इत्यकत्र युगपदावाभावयोर्विरोधः । नाप्यंशेन । निरंशस्य तस्योपगमात् । सांशत्वे वा तेऽपि ततो भिन्नाः स्युरभिन्ना भामिनत्वे पुनरप्युनेकांशवृत्त रेकस्य सामस्त्यकांशविकल्पानतिकमः । अमिन त्वे अंशान्तर्गमें शिनस्तद्धे दादभावप्रसङ्गः अंध्यंत यीमंशानां । ततो निरंशोऽशी स्यात् । तत्र च पूर्वनीतितोअने. कवृत्यभावोऽनेकवृत्तित्त्वे वा विरुद्धधर्माध्यामिता । अथा. वयविभोरवयवेषु वृत्तिस्तत्र समवायः । ननु सोऽपि समवाय