________________
जैमवार्तिकवृत्ती। किचिनापौरुषेयं स्पात् । ततो मिथ्याशब्दानामप्यपौरुषेयत्वे निष्फलेवापौरुषेयता। भेदाभ्युपगमे वाभ्युपेतहानिः प्रत्यभि. शाया अप्रामाण्य च स्यात् । तथाहि-वेदे गकारं श्रुत्वा पुंसः स एव गकारी यो मया लौकिकेषु वाधेषूपलब्ध इति प्रत्यभि. सानारपत्तेस्तदप्रामाण्ये सर्वत्र प्रत्यभिज्ञायामनाश्वास इति न वर्णानामपौरुषेयता भवतां श्रेयस्करीति । नापि वाद्यम्। यतस्त. द्वणेभ्यो भिन्नं वा भभिन्नं वा अभेदे वाच्यमेव स्यात् क्षणां एष वा स्युः । भेदेऽपि तददृश्यं स्यात् दृष्टं वा ? । अदृश्यत्वे न ततो ऽर्थप्रतिपत्तिः स्यात् । न ह्यप्रतीताद्वाद्यादर्थ प्रतीतिः सा धीयसी । मप्रतीतादपि अर्थप्रतीतो न प्रतीतेविराम: स्यात् । मापिदृश्यम् । अनुपलम्भात्। न हि देवदत्तादिधर्णव्यतिरिक्त किश्चिद्वाद्यमुपलभामहे । किञ्च द्वाद्यं वर्णद्वारेण वा प्रतायेत स्वातन्त्रेण वा? । न तावत्स्वातन्त्र्येण । न ह्यवर्णश्राविणो बाद्यप्रतीतिरस्ति । चणैरपि प्रतीयमानं वाद्यं सावयवं स्यात, अनवयवं वा ? तेण्यवयवाः प्रत्येक सार्थकाः स्युनिरर्थका वासार्थकत्वे एका. वयवप्रतीताबपि सकलवाद्यार्थ प्रतीतिः प्रसज्येत । निरर्थकत्वे सकलावयवप्रतीतावपिन वाद्यार्थ प्रतीतिः प्रयउ येत। नापिनिरवयवम् । तडि बणैः समस्तैर्वा प्रत्याय्यते व्यस्तैर्वा ?। न तावत्स मस्तैः। वनितावत् समस्तैरुचरितम्रध्वंमिनां वर्णानां सामस्त्या. संभवात् । नापि व्यस्तैः। प्रथमवर्णश्रवणकाले एव सकलस्य वाक्यस्य प्रतीतेः शेषवर्णाचारणस्य वैयर्यप्रसङ्गात् । अथ समस्तवर्णसं. स्कारवत्या त्यवर्ण बुद्ध्या वाक्यावधारणमिष्यते । ननु कि तत्स्मरणमुताध्यक्षम् ? । न तावत्स्मरणम् । विद्यमानान्त्यवर्णग्राहकत्वात् । नापि प्रत्यक्षम्। अविद्यमानपूर्ववर्णविषयत्वात् । अप पूर्ववर्णस्मरणान्त्यवग्रहणाभ्यां एक विकल्पज्ञानं जन्यते