________________
C
प्रत्यक्षपरिच्छेदः ।
तावत प्रत्यक्षेण । शब्दार्थव्यतिरेकेण तस्यानुपलब्धेः । नाप्य. नुमानेन । लिङ्गस्य प्रत्यक्षेण सम्बन्धस्याग्रहणात् । अनुमानेन तेनैव सम्बन्धग्रहणे इतरेतराश्रयत्वम् । तथाहि-यावन्न सम्बन्धग्रहणं तावानुमानं यावन्नानुमान तापन सम्बन्धग्रह इति । अपरेणानुमानेन सम्बन्धग्रहणेऽनवस्था। तन्त्र प्रमाणप्रतीतस म्बन्धः । किच्चासौ परिकल्ध्यमानः तादात्म्यलक्षणः । तदुत्पत्ति लक्षण: संयोगलक्षणः, समवायलक्षणः, विषयविधिलक्षणो वा स्यात्। तत्र न तावत्तादात्म्यलक्षणः सम्भवति । अप्रतीतेः । भन्यथाक्षरोदशादिशब्दोच्चारणात् मुखपाटनपूरणादिरूपलभ्येत। न चोपलभ्यते । तन्न प्रथमः । नापि द्वितीयः । यत शब्देन वा अ जन्येत भर्थन वा शब्दः । प्रथमपक्षे न कश्चिदपरिपूर्ण छः स्यात् । द्वितीयेऽपि अर्थेषु यथास्वं पुरुषबु. द्विनिरपेक्षाणां शब्दामां श्रवणं स्यात् । नचार्थ मात्रात् पुरुषबुद्धिनिरपेक्षाः शब्दावल्पद्यन्ते । तचाहि-अर्थदर्शनं ततस्तत्प्रतिपादनाभिप्रायस्ततो विषक्षा ततः स्थानकरणाभिघातः, ततः मन्दनिष्पत्तिरिति नार्थ जन्यता शब्दानाम् । न च नितयतवेनाभ्यु. गतानामयं प्रकार: सम्भवति । तन्न तदुत्पत्तिलक्षणः । नापि संयो. गलक्षणः । यता मुखे शब्दस्योपलब्धि मावर्थस्य । नापि समघायलक्षणः । अयुतसिद्धानामाधाोधारभूतानामेव हि वपर्यते। न च शब्दार्थयारघुतसिद्धिराधाराधेयमावे। घटते। तन्न समवा. योऽपि । विषये विषयिभावोऽपि वाध्यवाचकाव एव । सच सति सम्बन्ध निरये साङ्केतिके वा स्यात् न पुनरसति सम्बन्धे । अन्यथा सर्वार्थ वाध्यवाचकमाव: स्यात् । तर कश्चिद्वास्तव सम्बन्धी यस्यां पौरुषेयता परिकल्प्येत । नापि वर्षा अपौस. घेयाः। तेषां लोकवेदयाभदानभ्युपगमात् । तदपौरुषेयत्वसाधनेम