________________
४०
जैनवार्तिकवृत्ती। तेन वाघ्यावधारणम् । नन्वेवं कल्पनाज्ञानविषयत्वे काल्पनि. कत्वं बाध्येऽभ्युपगतं स्यात् न वस्तुरूपता। अनेकवर्णानां च एकबाध्यप्रतिपादनेऽर्थे क एषां व्याघाता येनैकं बाध्यं वर्णव्य. तिरिक्तमर्थ प्रतिपादक कल्प्येत । कल्प्यमानं वा तदनित्यं बानित्यम् ? । यद्यनित्यं करणष्यापारीणान्वयष्यतिरेकानुविधानात् पौरुषेयमेव स्यात् । तदुक्तम्
अनित्यं यन्नसंभतं पौरुषेयं कथं तु तत् ।
भय मित्यं सामर्थ्यतिरस्कारायोगात सर्वदार्थ प्रतीति जनयेत् । प्रायत्तत्वान्नेति चेत् । न, नित्यस्यावरणा. योगात् । किंचित्कुर्वाणं ह्यावारणं स्यात् । न च नित्यस्य किंचिकतुं पार्यंत करणे वा अनिल्यताग्रसक्त: । यदि च ताल्यादिव्यापारऽपि कदाचिदनुपलबिधर्वाध्यस्य स्यात् तदा व्याप्यधर्मानुविधानात्किंचिदावरणमपि कल्पयेत । व्यग्यस्य हि घटादेरेव धर्मो यदुक्तप्रदोपादौ व्यञ्जके सति न सर्वदोप. लब्धिः । अन्यथा ताल्पादिव्यापार नियमेनोपलभ्यमानस्य शब्दस्य व्यङ्ग्यत्वपरिकल्पने घटस्यापि कुलालादिव्यङ्ग्यताप्रसङ्ग स्तन्न किञ्चिद्वाच्यं वर्णानुपूर्वी बेोध्यमिति चेत् । ननु स्वा. प्यानुर्विवर्णेभ्यो भिन्न । स्यादभिक्षावा? । न तावद्भिन्ना । भिन्न. बाध्यदूषणेनैव तस्या निरस्तत्त्वात् । नाप्य भिन्ना वा । अनित्यत्वे तेषां पौरुषेयत्वमेव स्यात् सद्र पायां बाउनुपूर्य अग्निरित्येव स्यात् न गगनमिति । किञ्च तेऽपि वा नित्याः स्युरनित्या वा? । अनित्यत्वे तेषां पौरुषेयत्वमेव स्यात् । नित्यः व्यापिनो वा स्युरव्यापिनो वा ? । भव्यापित्वे न सर्वत्रोपलम्भः स्यात् । तथाहि-कान्यकुछ जदेशव्यवस्थितस्य शब्दस्य न मा न्यखेट देशव्यस्थेः पुंभिरुपलम्भः स्यात् । अप्राप्यकारित्याक्रो
-