________________
जैनवार्तिकवृत्तौ ।
: मानसं नास्तिताज्ञानं जायते ऽक्षानपेक्षायादिति ॥
Ir
तदयुक्तम् । दुरादग्ना स्पर्शज्ञानं सहचररूपोपलम्भादानुमानिकमिह भूतलस्य तत्प्रतित्तेश्च लिङ्गत्वा निबंधान संन्यासः । यथा च भवतां भूतलेऽनुपलभ्यमानेऽस्तीति ज्ञानस्य । ततः परं पुनर्वस्तुध मैं जीत्यादिभिर्यया बुद्ध्या वसीयते सापि प्रत्यक्षत्वेन समतेत्यभिधानात्प्रत्यक्षता ? तथा नास्तीति ज्ञानस्यापि । किञ्च भावांशस्य ग्रहणं किं वस्त्वन्तरसंसृष्टस्य किं वासंसष्टस्य ? | यदि संसृष्टस्य तदा प्रत्यक्षबाधितत्वादभावः प्रमाणं न स्यात् । अथासंसृष्टस्य तदा कथं भावस्य प्रत्यक्षता । अथ वस्तुमानमेव प्रतीयते न वस्तवन्तराभावः । तत्किं वस्त्वन्तर तत्र प्रतिभाति ? । नेति चेत् । तत् कथं न तदभावः प्रत्य क्षग्राह्यः 1 अथ प्रत्यक्षेण न तद्भावो नाप्यभावः प्रतीयते । तदसत् । एवं प्रवृत्तिनिवृत्तिकं जगत् स्यात् । तदुक्तम् । न यमनलं पश्यन्नप्यनमेव पश्यति । किं तु सलिलमपि । ततस्तदर्थि न तिष्टेन्शप्रतिष्टतेति दुस्तरं व्यसनमापन्नमिति । तस्मादिदन्तया सदात्मकं वस्तु परिच्छिन्दत् प्रत्यक्षं सद्व्यव हारनिवासद्व्यवहारमपि करोति । न नास्तीति ज्ञानस्य पृथक् प्रामाण्यमिति । तदेवाह । नानास्तीत्यादि । क्वचिद स्तीति ज्ञानमपि लैङ्गिकमित्यभिधास्यते । नन्वभावप्रमा निरासे प्रमेयाभाव निरासावभ्युपेत हा निः स्यादित्याहश्रभावेऽपि चेत्यादि ।
1
३
अभावेऽपि तनैवास्ति प्रमेया वस्तुनः पृथकूं प्रत्यक्षं विशदज्ञानं त्रिधेन्द्रियमनैन्द्रियम् ॥
एतदुक्तं भवति नाभावो जैसेर्नाभ्युपगम्यते किन्तु म पृथगिति । उक्तञ्चसूत्रे ।