________________
१५२
शब्दपरिच्छेदः ।
किं तु प्रधानं महदाद्यरूपेण परिणमति । सर्प इव कुंडलादिरूपेणेति । ततः प्रकृते रूपाभेदेऽपि कार्यकारणव्यपदेशो न बिरोधमनुभवतीति । तदसत् । परिणामा सिद्धस्तथा हि-किमसपूर्वपापरित्यागेन वा पूर्वरूपपरित्यागेन ? | प्रथमपक्षेऽवस्थानां साकर्यं स्यात् । ततश्च वृद्धावस्थायामपि बालाद्यवस्थोपलम्येत । द्वितीयपक्षेन परिणामः स्यात् । पूर्वं हि स्वरूपं निरुद्धमपरं चत्पनमिति कस्य परिणामः । अपि च तस्यैवान्यथाभावपरिणामे 1 भवद्भिर्वगर्यते सचैकदेशेन सर्वात्मना वा । न तावद्देकदेशेन । एकस्यैकदेशासंभवात् नापि सर्वोत्मना । पूर्वपदार्थनिरामैन पदार्थान्तरोत्पादप्रसङ्गात् । अतो न तस्यैवान्यथा त्व युक्तम् । तस्य स्वभावान्तरोत्पाद निबन्धनात् । व्यव स्थितस्य धर्मिणो धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भावलक्षणः परिणामोऽभ्युपगम्यते । ननु स्वभावान्यथात्वमिति चेत् । असदेतत् । यतः प्रच्यवमान उत्पाद्यमानश्च धर्मों धर्मिणोऽर्थान्तरभूतोऽभ्युपगन्तव्यः । अन्यथा धर्मिण्यवस्थिते तस्य तिरोभावाविभावानासंभवात् तथाहि । यस्मिन्ननुवर्त्तमाने यो व्यावर्त्तते स ततो भिन्नः । यथा घटेऽनुवर्त्तमाने ततो व्यावर्तमान: पट: व्यावर्तते च धर्मिण्यनुमानेऽति प्राविर्भावतिरोभावासङ्गीय र्मकलाप इति कथमसौ ततेो नाभिन्नइति । धर्मी दतवस्य एवेति कथ परिणतो नाम । यथा नार्थान्तरभृतयोर्घटयोरुत्पादविनाशेऽचलितरूपस्य घटादेः परिणामोभवति । प्रतिप्रसङ्गात् अन्यथ चैतन्यमपि परिणामि स्यात् । तत्संबंधयोर्धर्म योरुत्पादविनाशात् । तस्यासौऽभ्युपगम्यते नाद्यस्येति न । सदसतो संबन्ध्यमावेन तत्सबन्धित्वायोगात् । तथाहि । संबंधो भवन् सतो भवेदसतो वेति । न तावत्सबन्धः समधिगताशेषस्वभावस्यान्यानपे
-