________________
जैनवार्तिकवत्तौ। अपरिस्पन्दः किं परिस्पन्दाभावः किंवा वस्त्वन्तरमिति ।। मावस्य जनकत्वविरोधादित्युक्तम् । वस्त्वन्तरमपि किं चि. दूपः किं वा जडः ।। चिद्रपोऽपि किं धर्मी किं वा धम्मः ।। यदि धर्मी न प्रमाणं स्यात् । भात्मवत् । अथ धम्मों यद्यात्मनोभिन्नः । न प्रमाणम् । मिनाऽप्यसम्बद्धत्वास तस्य । तत्का. यत्वात् तस्येति चेत् । तत्कर्तृत्वं यदि व्यापारान्तरेण तदाऽनवस्था। नियापारस्याकार्यकर्तृत्वे किं तेन ?। जहोऽपि यदि धर्मी । लोष्टवन्न किंचित् । अथ धर्मस्तदात्मनः कथं नडो घ.
मः ।अपि च व्यापारेण फलं यदि व्यापारवता जन्यते तदा उनवस्था । अव्यापारपक्षे प्रथमेनापि, तेन किम् ? । अथ व्यापारः स्यात्, तद्रूपत्वान्नतदन्तरमिति चेत् । किमिदं तद्रूपत्वम्-किं पराश्रितत्वं किं वा परजन्यत्वम् ? । संयोगसमवायनिराकरणेनाश्रितत्वानुपपत्तेः । जन्यत्वमप्यविचलितानुत्पन्न स्थिरैकरूपे. मात्मना क्रमाक्रमाभ्यां नोपपद्यते इति न व्यापारः कश्चिद् । तन्न परो क्रमप्रमाणमिति । किं च ।
अनात्मविदि विज्ञाने तादात्म्यात् सुखदुःखयोः । वेदनं नोपपद्यत न स्याता प्रीतितापने ॥ एकार्थसमवायस्य पूर्वमेव निराकृतेः । नैषामज्ञानरूपत्वम् एकहेतुसमुद्भवात् । उक्तंच। तदतद्रूपिणा भावास्तदतद्रूपहेतुजाः । तत्सुखादिकमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ अधिशेषेऽपि बाह्यस्य विशेषात् प्रीतितापयाः । भावनाया विशेषेण नार्थरूपाः सुखादयः ॥ प्रजादिवद्विशिष्यन्ते भावनाबलभावतः ।