________________
जैनवार्तिकवृत्ती |
,
पुरुषेच्छ्रायत्तत्वात् । किं तु तन्निमित्तप्रदर्शनेल नैमित्तिकस्य व्यवहारयोग्यत्वस्य प्रदर्शनं विवक्षितं एवं विषयदर्शनेन वि यी प्रदर्श्यत इति यत्राभिधानं तत्राप्ययमेवाभिप्रायः । तथान्यत्रेोक्तम् ।
८१
हेतुना यः समग्रेण कार्योत्पादाऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ॥ १ ॥
यथैतस्य स्वभावहेतुता तद्वदुक्तोऽपि हेतौ । यस उत्पादशउदेनात्र श्लेाके न कार्योश्वतिरभिधीयते । तस्याः सामग्रीतोऽर्थान्तरत्वेन स्वभावत्वायोगात् । किंतूत्पद्यतेऽस्मादित्युपादः । समग्राणां योग्यतैवमुक्ता । तत्स्थितमनुपलब्धेः स्वभावहेतावन्तर्भावः । तत्र यथा शशविषाणादौ तस्मानिमित्तादव्यहारं करोति, तथा चक्रमूर्द्धन्यपि मूढो घटस्य कार्यते । यत एवमुच्यते तस्य न भवता तत्र निमित्तान्तरनसद्व्यवहारे मृग्यम् । तस्य विकल्पस्यात्रापि सद्भावात्किमिति भवांस्तत्र प्रवर्त्तयति ? | तस्मादनुपलब्धे लिंङ्गादसद्व्यवहारे प्रवृत्तौ कथमिदमुक्त जिङ्गाभावानाभावस्यानुमेयतेति ? । नन्वेवं सुतरां तस्यानुमेयं नास्ति । यतेा यद्यलिङ्गत्व ेन विवक्षितं तत्तन प्रतिपादयति । यच्च तस्मात्प्रतीयते सेोऽभावो न भवति । योग्यताया भावरूपत्वात् । तस्मात्कथमनुपलचे शिंका सत्प्रतिपत्तिरित्युच्यते ? किं च किमिति प्रभाव एव पूर्वोक्कालिङ्गात् प्रमाणान्तराद्वा नावसीयते । किमंत्रोच्यते ? । तस्य भावष्यतिरेकेणा सत्वात्, तथा ऽन्याभावे लिङ्गात् प्रमाणान्तराद्वाऽवसीयमानो न स्वतन्त्रतया प्रतीयते, किं तु देशादिविशेषणत्वेनैव प्रतिपत्तिः । अत्रेदानीमस्य चाभावः । न चाभावस्य देशकालाभ्यां सह विशेषणविशेष्यभावौ स्तः । प्रतिषेधरूपत्वेनानुपकार्योपकारक स्वभावत्वात् 1