________________
जैनवार्तिकवृत्ती ।
1
सुयकारणं अनुसेासुयं च तक्कारणं नु तमि 1 जिरहस्यनुष्यारो सुपञ्च परमच्छनुजीवे ॥ ॥ अस्यायमर्थः । श्रौतस्य ज्ञानस्य कारणं यतः स इति शब्दः श्रीतं वा तत्कारणं तस्य शब्दस्य हेतुः । ततस्तस्मिन् शब्दे क्रियते श्रुतेोपचारः । कारणे कार्योपचारा स्कार्ये वा कारणोपचरादिति । परमार्थतः जीवः श्रोतमिति । ज्ञानस्य जीवात् कथंचिदभिन्नत्वादिति । नन्धनेम शब्दस्य जनकत्वं जन्यं वा ज्ञानं श्रुतमभिहितं तत्तु सकलमेव परेrपदेशजं शरीरवेष्टीत् लक्षणेनेापदेशेन जनितस्यासंग्रहात् । न शब्दस्योपलक्षणत्वात् । यद्वा सापि शब्द एवेत्याह । साच शब्दच्छ्रोत्रियजन्तमिकयं मिपठानुहे ।इकत्वाबिहुतदभावे तदभिध्यानुक्रूण इचेद्वा । श्रयमर्थः- सा च हस्तादिसंज्ञापरबन्धनाय क्रियामाणशब्दने प्रयुक्तत्वात् शब्दार्थ।। शब्दस्यार्थे यस्या सा शब्दार्थी शब्द एवेत्यर्थः । कुत एतदित्याह । यत्तस्यांक्रितायां प्रत्ययो भवति । प्रतिपाद्यस्य चेष्ठायां स्त्रीलिङ्गत्वेऽपि प्राकृतत्वाल्लिङ्गव्यत्ययः । एतदेव समर्थयति । कर्त्तापि चेष्टावाहुतिरियस्मादर्थे यस्मात्कर्त्तापि तदभावे मूकत्वात् । यदभिप्रायः । शब्दार्थप्रतिपादनाभिप्रायः । करोति चेष्टा । हस्तादित्यर्थः । तस्मात्परोपदेशजं श्रतमिति । तेन शब्दाभावेऽपि श्रोतं सत्यपिच शब्दा शब्दाख्यपि कचिन श्रीतमिति । अत एवाह । मतिशेषमिति । अपरे पदेशशब्दअनिताजनितमतिं प्रतिपादयन्ति स्म श्रुतनिसृता चेति वचनात् । तस्माद्यदि प्रत्यभिज्ञा आप्तोपदेशजनिता तदा प्रत्यक्षार्थवि - वयत्वान्न प्रमाणान्तरम् । अथानातजनिता तदात्र विकल्पवन प्रमाणामिति निगमयन्नाह । परोक्षं प्रत्यभिज्ञादीति ।
1
१३३