________________
१२०
अनुमानपरिच्छेदः ।
सङ्गात् । सहकार्यपेक्षा च समर्थस्य न विद्यते । असामर्थ्येवा पूर्व - मसमर्थस्य सहकारिसंनिधौ सामर्थ्यात्वत्तौ परिणामित्वप्रसङ्गः । सहकारिणा सामर्थ्य मुत्पाद्यमानं ततो भिन्नमभिन्नं वा स्यात् ? । अभेदपक्षे कूटस्य नित्याताहानिः । भिन्नकरणे तस्मादेव कार्योपत्तिः स्यात्, न नित्यात् इत्यादिसौगतैरेवात्र विजूभितं तदिह नोच्यते विस्तभयात् तन्न क्रमेण कर्तृत्वम् । नापि यौगपद्येन । प्रथम एव क्षणे कृतत्वाद्वितीयादिषु न किञ्चित्कर्त्तव्यमस्तीति सत्वसामर्थ्यरहितस्य व्येामोत्पलस्येवासत्त्वं स्यात् । पुनः करणे वा क्रमपक्ष एव स्यात् । तत्रचोको दोषः । न च कृतकरणमस्ति । तत्र गपद्येनापि करोति । न वापरं क्रमाक्रमरूपं प्रकारान्तरमुपेयते । अस्मन्मतानुप्रवेशप्रसङ्गात् । तन्न कूटस्थानित्यं किचित्करोति । नाप्येकान्तक्षणिकम् । तदपि हि क्रमेण वा कुर्याद्योगपद्येन वा ? । न तावक्रमेण । स हि देशक्रमा वा स्यात् पिपीलिकानामिव कालक्रमेा वा यत्र । नडादीनामिव तत्र नैकस्मिन् देशे कार्यं कृत्वा देशान्तरे क्षणिकं वस्तु करोति । तत्रैव तस्य ध्वस्तत्वात् । नाप्येकस्मिन् क्षणे कृत्वा द्वितीयेsपि दधाति । क्षणिकत्वहानिप्रसङ्गात् । अथ नायंक्रमः सौगतैरुपेयते किं तर्हि कार्यन्तरासाहित्यं कैवल्यमङ्करदेयैगपद्यपि कायान्तरसाहित्यम् । तथाहि - लोको वदति क्रमेण यवाङ्कुरा उत्पन्ना यौगपद्येनैवेति ? । ननु कल्पनामात्रमेतत् । वस्तुनः पुनः सौगतानां द्विविधं कारणं • सामग्री लक्षणं सहकारिलक्षणं च । तत्र यदि सामग्रीलक्षणं' कारणमाश्रित्य क्रमयौगपद्यमिष्यते तन्न संभवति । तत्र यौनपद्याभावात् । एकमेव हि कार्य सामग्रीं जनयति नापरम् । तन्न कार्यान्तरसाहित्यलक्षणं यौगपद्यं तत्रास्ति । नापि सहकारि
?