SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ දි प्रत्यक्ष परिच्छेदः । वृत्तिः | तस्थितमनुपलब्धेः सविशेषणाया असद्व्यवहारयेोग्यत्वं प्रति लिङ्गता । नन्वनुपलब्धेः किं विशेषणं, येनैवमुच्यते । किमत्र प्रष्टव्यम् । निषिध्यमानस्य दृश्यत्वम् ? । तन्न । तदानीमयं न दृश्य ते कथं तथा व्यपदिश्यते ? । अदृश्यमानोऽपि दर्शनयोभ्यश्चेत् । तद्योग्यत्वं दर्शनाभावात् कथमवनमात्रोक्तं व्याख्यातृभिर्दृश्यत्वं समारोपितं तत्र न तु वास्तवम् । अतः समारोपितदृश्यत्वाभिप्रायेणानुपलब्धेः पूर्वोक्त विशेषणम् । एनञ्च पूर्वावगतस्य घटस्य शशविषाणस्य वानवगतस्य द्वयोरपि तुल्यम् । कचित्प्रतिषेचे तत्स्थितं यथे क्तं विशेषणतयाऽनुपलठधेव्र्यवहारयेोग्यतास्वभावः प्रमेयम् । ननु भावव्यतिरिक्तोऽभावः । . अत्राहुः । सर्वज्ञस्य ज्ञानद्वयं समुपजायत इदमस्तिइदं नास्तीति । तयोश्च विभिन्नविषयावभासित्वाद्वैलक्षण्यं प्रभम् । एकस्य भावविषयत्वादपरस्याभावविषयत्वात् । तत्रैतत्स्यात् । द्वयोर्मध्ये कतरद्भावप्रतिभास्यन्यदभावस्य । न तु स्फुटे प्रतिभासेत् कुतस्त्यः शंगये। बाहु प्रतिभासोत्वादादेव । भावे हि सामर्थ्यलक्षणः शास्त्रे गीयते, तद्धिलक्षणे, । न चामावेन भवितव्यम् । अन्यथा तपेानं स्यात् स्वरूपाभेदाद् वैलक्षण्यम् । तस्मात्तस्यासमर्थत्वेनैव भवितव्यम् । असामर्थ्याच्च कुतः प्रतिभा सः ?। सामर्थ्ये चाभावस्यैवाभाव इति नामकरणम् । न च तन्त्रिबन्धनमर्थतथात्वम् | तद्भाव एव वस्त्वन्तरासंसृष्टतयेोपलभ्यमान: पूर्वोक्तज्ञानद्वयं जनयति । श्रत इदमभावज्ञानं भावग्राहिप्रमाणसामर्थ्यादुत्पत्नं न प्रमाणन्तरम् । अत्रोच्यते । भाव सामर्थ्यादस्या त्वादेऽस्तीत्येवमुत्पत्तिः स्यान्न तु नास्तीति । जनकस्य भावैकस्वभावत्वात् । यथानुमवं च विकल्पेनेोत्पत्तव्यं न त्वन्यथा वि. कल्पः । तत्रैौ तद्भवेत् । अन्यापेक्षया जनकस्य प्रतिषेधरूपताऽप्य :
SR No.022458
Book TitleJain Tark Vartikam
Original Sutra AuthorN/A
AuthorVitthal Shastri
PublisherBhagavati Prasad
Publication Year1917
Total Pages170
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy