________________
जैनवार्तिकवृत्तौ। येत । न चालावेन भावस्य कश्चित्संबन्धः संभवतीत्युक्तम् । तस्माश भावसंबन्धित्वेनापोहस्य प्रतीतिरिति । केवलस्य च प्रतीतो सर्वशब्दानां पायता स्यात् । लिङ्गलिङ्गिनारमावश्य भवेत् । तथाहि-यदेव लिङ्गिशब्दस्यापि तथा विशेषणविशेष्य. भावेऽपि न स्यात् । असत्वं च न किंचिदस्ति । यदपाहेन सत्वाख्यं साधनं भवेत् । अयासत्यपि बाये वासनामां नाना. स्वातज्ज नितानां ध्वनीनां न पर्यायतेति । तन्न । वासनानामपि मानात्वानुपपत्तेः । ता हि अनुभवनिबन्धनाः । एकरूपस्य चापाड्प्रतीतौ कथं वासनानां नामात्वमिति । तथा आकाला. पारस्यैकरूपत्वादतीतानागतवर्तमानताव्यपदेशाः नोपपद्यरनिति । अक्रियानिषेधस्य चाभावैकरमस्य सद्भावकार्षीत्, करोति, करिष्यतीति च व्यपदेशानुपपत्तिरिति वचन लिङ्गभे. दश्च न स्यात् । तथा सर्वप्रमेयादिशब्दानामसदेिरभावादपोह्याभावेनापोहवाचकत्वं न स्यात् । अपि चापोहः किमाश्रितोऽनाश्रितावा ? । अनाभितत्वे न कस्यापि । माश्रितत्वे गुण वा स्यात, सामान्यं वा भवेत् । तथाहि । यदि प्रतिव्यक्तिभिमास्तदा गुणः, अथैकस्तदा सामान्यमिति । अथापोह्यतेऽनेनेति जानाकारः, अपाह्य तेऽस्मिन्नितिस्वलक्षणं, अपोहनमपोह इत्यन्यनिषेधः, तदेवं विधिरूपापोहाभ्युपगमानिषेधमात्रे यदूषणं तदसदिति । तथाहि । न तावत्सामान्यं शब्दा दिविषयः । अविद्यमानत्वात् । नापि स्वलक्षणम् । प्रत्यक्षपच्छादेप्रतिभासनात् । तदुक्तम्
शब्देनाव्यावृत्ताक्षस्य बुद्धावप्रतिमासनात् । अर्थस्य दृष्ठाविव तच्छब्दाः कल्पितगोचराइति ॥ नापि ज्ञानम् । तस्यापि स्खलक्षणत्वात् । नापि जानाकार: