________________
સમયસાર : આત્મખ્યાતિ
હવે અધ્યવસાયને પાપ-પુણ્યના બંધહેતુપણે દર્શાવે છે -
एवमलिये अदत्ते अबंभचेरे परिग्गहे चेव । कीरइ अज्झवसाणं जं तेण दु बज्झए पावं ॥२६३॥ तहवि य सच्चे दत्ते बंभे अपरिग्गहत्तणे चेव ।
कीरइ अज्झवसाणं जं तेण दु बज्झए पुण्णं ॥२६४॥ એમ અલીકમાં તેમ અદામાં રે, અબ્રહ્મ પરિગ્રહમાં ય; અધ્યવસાન કરાયે જે ખરે ! રે, તેથી જ પાપ બંધાય... અજ્ઞાની બાંધે છે બંધને રે. ૨૬૩ તેમજ સત્યમાં તેમ જ દરમાં રે, બ્રહ્મ અપરિગ્રહમાં ય; અધ્યવસાન કરાયે જે ખરે ! રે, તેથી જ પુણ્ય બંધાય... અજ્ઞાની બાંધે છે બંધને રે. ૨૬૪
અર્થ - એમ અલીકમાં (અસત્યમાં), અદત્તમાં, અબ્રહ્મચર્યમાં અને પરિગ્રહમાં જે અધ્યવસાન કરાય છે, તેથી જ પાપ બંધાય છે. ૨૬૩
અને તેમજ સત્યમાં, દત્તમાં, બ્રહ્મચર્યમાં અને અપરિગ્રહત્વમાં જે અધ્યવસાન કરાય છે, તેથી જ પુણ્ય બંધાય છે. ૨૬૪
आत्मख्याति टीका अथाध्यवसायं पापपुण्ययो बंधहेतुत्वेन दर्शयति -
एवमलीकेऽदत्तेऽब्रह्मचर्ये परिग्रहे चैव । क्रियतेऽध्यवसानं यत्तेन तु बध्यते पापं ॥२६३॥ तथापि च सत्ये दत्ते ब्रह्मणि अपरिग्रहत्वे चैव ।
क्रियतेऽध्यवसानं यत्तेन तु बध्यते पुण्यं ॥२६४॥ एवमयमज्ञानात् -
यस्तु अहिंसायां यथा विधीयतेऽध्यवसायः यो यथा हिंसायां विधीयतेऽध्यवसायः तथा यश्च सत्यदत्तब्रह्मापरिग्रहेषु विधीयते तथा असत्यादत्ताब्रह्मपरिग्रहेषु यश्च विधीयते स सर्वोऽपि केवल एव पुण्यबंधहेतुः स सर्वोऽपि केवल एव पापबंधहेतुः । ॥२६३।।२६४।।
आत्मभावना -
अथाध्यवसायं पापपुण्ययो बंधहेतुत्वेन दर्शयति वे अध्यवसायने - पापपुश्यना बघतुप विछ - एवं . अम, Gst R अलीके अदत्ते अब्रह्मचर्ये परिग्रहे चैव - बीमा - असत्यमा, महत्तमा, सायर्यभा, तभ०४ परिमां यत् अध्यवसानं क्रियते - हे अध्यक्सान राय छ, तेन तु पापं बध्यते - तेनाथी ४ श्वये रीने ५५ बंधाय छ, ॥२६३|| तथापि च . अनेभ ४ सत्ये दत्ते ब्रह्मणि अपरिग्रहत्वे चैव - सत्यमा, हत्तमा, ब्रम - प्रहायर्यमा भने अपरिभा - अपरिASRIमां यत् अध्यवसानं क्रियते - अध्यक्सान राय छ, तेन तु पुण्यं बध्यते - तेनाथी ४ निश्चये रीने पुयाय छे. ॥२६४।। इति गाथा आत्मभावना ॥२६३।।२६४॥ यो यथा हिंसायां विधीयतेऽध्यवसायः - सिम अध्यवसाय राय छ, तथा असत्यादत्ताब्रह्मपरिग्रहेषु यश्च विधीयते - तेम असत्यभi - महत्तमा - माहामा - अपरिशमा ४२राय छ, स सर्वोऽपि - ते सर्व ४ केवल एव - ३ ४ - मात्र ४ - सो ४ पापबंधहेतुः - पाबंधन तु छ, यस्तु अहिंसायां यथा विधीयतेऽध्यवसायः . भने म मासाम अयसाय ४२।५ छ, तथा यश्च सत्यदत्तब्रह्मापरिग्रहेषु विधीयते - ते ४ सत्यमा - त्तिमा - प्रभा - अपरिराम राय छ, स सर्वोऽपि - ते सर्व ४ केवल एव - ४ - मात्र ४ - ४ पुण्यबंधहेतुः - पुश्यधनोतु छ. ।। इति 'आत्मख्याति' आत्मभावना ॥२६३||२६४||
૪૨૮