________________
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા ૩૮૭-૩૮૯ (અંતર્ગત) આલોચના કલ્પ न करोमि न कारयामि न कुर्वंतमपन्यं समनुजानामि मनसा च वाचा च कायेन चेति ॥१॥ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति ॥२॥ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति ॥३॥ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा कायेन चेति ॥४॥ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति ॥५॥ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति ॥६॥ न करोमि न कारयामि न कुर्वंतम्पयन्यं समनुजानामि कायेन चेति ॥७॥ न करोमि न कारयामि मनसा च वाचा च कायेन चेति ॥८॥ न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति ॥९॥ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति ॥१०॥ न करोमि न कारयामि मनसा च वाचा चेति ॥१॥ न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति ॥१२॥ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति ॥१३॥ न करोमि न कारयामि मनसा च कायेन चेति ॥१४॥ न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति ॥१५॥ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति ॥१६॥ न करोमि न कारयामि वाचा च कायेन चेति ॥१७॥ न करोमि न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति ॥१८॥ न कारयामि न कुर्वंतमपयन्यं समनुजानामि वाचा च कायेन चेति ॥१९॥ न करोमि न कारयामि मनसा चेति ॥२०॥ न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति ॥२१॥ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति ॥२२॥ न करोमि न कारयामि वाचा चेति ॥२३॥ न करोमि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति ॥२४॥ न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति ॥२५॥ न करोमि न कारयामि कायेन चेति ॥२६॥ न करोमि न कुर्वतमप्यन्यं समनुजानामि कायेन चेति ॥२७॥ न कारयामि न कुर्वतमप्यन्यं समनुजानामि कायेन चेति ॥२८॥ न करोमि मनसा च वाचा च कायेन चेति ॥२९॥ न कारयामि मनसा च वाचा च कायेन चेति ॥३०॥
૭૧૯