________________
સમયસાર : આત્મખ્યાતિ न करिष्यामि न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा च कायेन ॥१॥ न करिष्यामि न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति ॥२॥ न करिष्यामि न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति ॥३॥ न करिष्यामि न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि वाचा च कायेन चेति ॥४॥ न करिष्यामि न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि मनसा चेति ॥५॥ न करिष्यामि न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि वाचा चेति ॥६॥ न करिष्यामि न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि कायेन चेति ॥७॥ न करिष्यामि न कारयिष्यामि मनसा च वाचाच कायेन चेति ॥८॥
न करिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि मनसा च वाचाच कायेन चेति ॥९॥ न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि मनसा च वाचाच कायेन चेति ॥१०॥ न करिष्यामि न कारयिष्यामि मनसा च वाचा चेति ॥११॥
न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति ॥१२॥ न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति ॥ १३॥ न करिष्यामि न कारयिष्यामि मनसा च कायेन चेति ॥१४॥
न करिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति ॥ १५ ॥ न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति ॥१६॥ न करिष्यामि न कारयिष्यामि वाचा च कायेन चेति ॥१७॥
न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि वाचा च कायेन चेति ॥ १८ ॥ न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि बाचा च कायेन चेति ॥१९॥ न करिष्यामि न कारयिष्यामि मनसा चेति ॥२०॥
न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा चेति ॥२१॥
न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि मनसा चेति ॥ २२॥ न करिष्यामि न कारयिष्यामि वाचा चेति ॥२३॥
न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि वाचा चेति ॥२४॥ न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि वाचा चेति ॥२५॥ न करिष्यामि न कारयिष्यामि कायेन चेति ॥ २६॥
न करिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि कायेन चेति ॥२७॥ न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि कायेन चेति ॥२८॥
न करिष्यामि मनसा वाचा कायेन चेति ॥२९॥
न कारयिष्यामि मनसा वाचा कायेन चेति ॥३०॥
૭૨૪