________________
બંધ પ્રરૂપક અષ્ટમ અંક સમયસાર ગાથા ૨૯૮,૨૯૯ पण्णाए पित्तव्यो जो दट्ठा सो अहं तु णिच्छयओ । अवसेसा जे भावा ते मज्झ परेत्ति णायव्वा ॥२९८॥ पण्णाए पित्तवो जो णादा सो अहं तु णिच्छयदो । अवसेसा जे भावा ते मज्झ परेत्ति णादव्वा ॥२९९॥ પ્રજ્ઞાથી દેશ ગ્રાહ્ય છે, તે નિશ્ચયથી હું જ રે; अवशेष मावो छ, वा ५२ ते १४ ३... बंधन छन. २८८ પ્રજ્ઞાથી શાતા ગ્રાહ્ય છે, તે નિશ્ચયથી હું જ રે;
અવશેષ ભાવો જેહ છે, જાણવા પર તે મુજ રે... બંધન છેદન. ૨૯૯ અર્થ - પ્રજ્ઞાથી જે દેણ ગ્રહવા યોગ્ય છે, તે નિશ્ચયથી હું જ છું, અવશેષ (બાકીના) જે ભાવો તે મહારા પરો છે એમ જાણવા યોગ્ય છે. ૨૯૮
પ્રજ્ઞાથી જે જ્ઞાતા ગ્રહવા યોગ્ય છે, તે નિશ્ચયથી હું જ છું, અવશેષ (બાકીના) જે ભાવો તે મહારા પરો છે એમ જાણવા યોગ્ય છે. ૨૯૯
- आत्मख्याति टीका प्रज्ञया गृहीतव्यो यो दृष्टा सोऽहं तु निश्चयतः । अवशेषा ये भावास्ते मम परा इति ज्ञातव्याः ॥२९८॥ प्रज्ञया गृहीतव्यो यो ज्ञाता सोऽहं तु निश्चयतः ।
अवशेषा ये भावास्ते मम परा इति ज्ञातव्याः ॥२९९॥ चेतनाया दर्शनज्ञानविकल्पानतिक्रमणाच्चेतयितृत्वमिव दृष्टत्वं ज्ञातृत्वं चात्मनः स्वलक्षणमेव । ततोहं दृष्टारमात्मानं गृह्णामि, यत्किल गृह्णामि तत् पश्याम्येव, पश्यनेव पश्यामि,
अथवा - न पश्यामि, न पश्यन पश्यामि पश्यतैव पश्यामि पश्यते एव पश्यामि, न पश्यता पश्यामि, न पश्यते पश्यामि, पश्यत एव पश्यामि पश्यत्येव पश्यामि, न पश्यतः पश्यामि, न पश्यति पश्यामि, पश्यंतमेव पश्यामि ।
न पश्यंतं पश्यामि ।
आत्मभावना -
प्रज्ञया गृहीतव्यः - प्रशाथी तिव्य - Asqा योग्य वो यो दृष्ट . है है। - हेनरी सो - a निश्चयतः . निश्चयथी अहं तु - ९४ छु, अवशेषा ये भावाः - अवशेष - बहीन भावो ते मम पराः - तमो धरा परी छ, इति ज्ञातव्याः - भ वा योग्य छे. ॥२९८|| प्रज्ञया गृहीतव्यः - प्राथी मातव्य - वायोग्य वो यो- ज्ञाता - शाता - सनारी सो - निश्चयतः - निश्चयथा अहं तु -९४ छु, अवशेषा ये भावाः - अवशेष - बाबीनलावो, ते मम पराः - तमो नारा परी छ, इति ज्ञातव्याः - अभय योग्य छ. ।।२९९|| इति गाथा आत्मभावना ॥२९८-२९९॥ चेतनायाः दर्शनज्ञानविकल्पानतिक्रमणात् - येतनाना शन-शान पिन अनभिरने - अनुराधनने बी चेतयितृत्वमिव - तयित्वनी - येतायता५नीभ दृष्टत्वं ज्ञातृत्वं च - इतृत्व - थप अनेशातृत्व-शत आत्मनः स्वलक्षणमेव - आत्मानुस ४ छे. ततो - तेथीरीने दृष्टारमात्मानं गृह्णामि -दृश वा आत्माने हुई छ, यत्किल गृह्णामि - ५३५२ ! ई छु, तत् पश्याम्येव - हेj४७, पश्यन्नेव पश्यामि - हेपतो
૫૨૩