________________
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપકઃ નવમો અંક સમયસાર ગાથા ૩૦૦-૩૧૧
___ आत्मख्याति टीका अथात्मनो ऽकर्तृत्वं दृष्टांतपुरस्सरमाख्याति -
द्रव्यं यदुत्पद्यते गुणैस्तत्तै र्जानीरानन्यत् । यथा कटकादिभिस्तु पर्यायैः कनकमनन्यदिह ॥३०८॥ जीवस्याजीवस्य तु ये परिणामास्तु दर्शिताः सूत्रे । ते जीवमजीवं वा तैरनन्यं विजानीहि ॥३०९॥ न कुतश्चिदप्युत्पनो यस्मात्कार्यं न तेन स आत्मा । उत्पादयति न किंचित्कारणमपि तेन न स भवति ॥३१०॥ कर्म प्रतीत्य कर्ता कर्तारं तथा प्रतीत्य कर्माणि ।
उत्पयंते च नियमात्सिद्धिस्तु न दृश्यतेऽन्या ॥३११॥ जीवो हि तावक्रमनियमितात्मपरिणामैरुत्पद्यमानो जीव एव नाजीवः, एवमजीवोऽपि क्रमनियमितात्मपरिणामैरुत्पद्यमानोऽजीव एव न जीवः, सर्वद्रव्याणां स्वपरिणामैः सह तादात्म्यात् कंकणादिपरिणामैः कांचनतत् एवं हि जीवस्य स्वपरिणामैरुत्पद्यमानस्याप्य जीवेन सहकार्यकारण भावो न सिद्ध्यति, सर्वद्रव्याणां द्रव्यांतरेणोत्पाद्योत्पादकभावाभावात् । तदसिद्धौ चा जीवस्य जीवकर्तृत्वं न सिद्ध्यति, तदसिद्धौ च कर्तृकर्मयोरन्योन्यापेक्षसिद्धत्वात् जीवस्याजीवकर्तृत्वं न सिद्ध्यति, अतो जीवोऽकर्ता अवतिष्ठते ।।३०८।।३०९||३१०||३११।।
આત્મખ્યાતિ ટીકાર્થ પ્રથમ તો જીવ નિશ્ચય કરીને ક્રમ નિયમિત આત્મપરિણામોથી ઉપજી રહેલો “જીવ જ' - નહિ કે અજીવ, એમ અજીવ પણ ક્રમ નિયમિત આત્મપરિણામોથી ઉપજી રહેલો અજીવ જ છે - નહિ કે જીવ,
नथी आर्य, किंचित् न उत्पादयति - यि - नथी 640वतो, तेन स कारणमपि न भवति - तेथी र ५ नथी होती. ३१०।। कर्म प्रतीत्य कर्ता - भने भाश्रीन sal, तथा कर्तारं प्रतीत्य कर्माणि च नियमात् उत्पद्यते - तथा उत्तनि माश्रीने भो नियमथी 6५४ छ, सिद्धिस्तु अन्या न दृश्यते - ५९ सिद्धित अन्य - माथी मारी थी हेवामां आवती ||३११।। इति गाथा आत्मभावना ||३०८-३११॥ जीवो हि तावत् - प्रथम तो निश्चये शने ७, क्रमनियमितात्मपरिणामैरुत्पद्यमानो - भनियमित - पछी म अभ अनु नियमथी यता मात्म परिणामोधी - पोताना परिणामोधी 649 २४खो, जीव एव - ७ ४ छ, ना जीवः - न अq, एवमजीवोऽपि - अम अप पर, क्रमनियमितात्मपरिणामैरुत्पद्यमानो - म नियमित - : पछी मेवा मिना नियमयी नियमितपक्ष यता आत्मपरिमोथी - पोताना परिणामोथी 649 २४ो, अजीव एव - ४ छ, न जीवः - नर ०१. भाम ने बी ? सर्वद्रव्याणां स्वपरिणामैः सह तादात्यात् - सर्व દ્રવ્યોના સ્વપરિણામો - પોતાના પરિણામો સાથે તાદાભ્યને લીધે - અનન્યપણા રૂપ તાદાત્મકપણાને લીધે. કોની જેમ ? कंकणादिपरिणामैः कांचनवत् - sut परिक्षामो साथे यन - सुवानी भ. 16५२थी शुबित थायछ ? - एवं हि जीवस्य स्वपरिणामैरुत्पद्यमानस्यापि - म निश्चये शने पनी स्वपरिमोथी 6480 २8 मेवानी ५ अजीवेन सह कार्यकारणभावो न सिद्ध्यति - अवनी साथे पर्य-२ मा नयी सिद्ध थती, शानेबी ? सर्वद्रव्याणां द्रव्यांतरेणोत्पाद्योत्पादकभावाभावात् - सर्व द्रव्याना द्रव्यांतर साथे - अन्य द्रव्य साथे 64 - 64IES ભાવના અભાવને લીધે, ઉત્પાઘ - ઉપજવા યોગ્ય અને ઉત્પાદક - ઉપજાવનાર ભાવના નહિ હોવાપણાને લીધ. આ ઉપરથી શું ફલિત થાય છે? तदसिद्धौ च - अने नी - अर्थ।२९ मावनी मसिद्धि सते, अजीवस्य जीवकर्मत्वं न सिद्ध्यति - पर्नु
૫૬૭