________________
.
સમયસાર : આત્મખ્યાતિ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिथ्या मे दुष्कृतमिति ॥२१॥ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिथ्या मे दुष्कृतमिति ॥२२॥ यदहमकार्ष यदचीकरं वाचा च तन्मिथ्या मे दुष्कृतमिति ॥२३॥ यदहमकार्षं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च तन्मिथ्या मे दुष्कृतमिति ॥२४॥ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञसिषं वाचा च तन्मिथ्या मे दुष्कृतमिति ॥२५॥ यदहमकार्षं यदचीकरं कायेन च तन्मिथ्या मे दुष्कृतमिति ॥२६॥ यदहमकार्षं यत्कुर्वतमप्यं समन्वज्ञासिषं कायेन च तन्मिथ्या मे दुष्कृतमिति ॥२७॥ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं कायेन तन्मिथ्या मे दुष्कृतमिति ॥२८॥ यदहमकार्ष मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥२९॥ यदहमचीकरं मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥३०॥ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन तन्मिथ्या मे दुष्कृतमिति ॥३१॥ यदहमकार्षं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति ॥३२॥ यदहमचीकरं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति ॥३३॥ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति ॥३४॥ यदहमकार्षं मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥३५॥ यदहमचीकरं मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥३६॥ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥३७॥ यदहमकार्षं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥३८॥ यदहमचीकरं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥३९॥ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥४०॥ यदहमकार्षं मनसा च तन्मिथ्या मे दुष्कृतं ॥४१॥ यदहमचीकरं मनसा च तन्मिथ्या मे दुष्कृतं ॥४२॥ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिथ्या मे दुष्कृतमिति ॥४३॥ यदहमकार्षं वाचा च तन्मिथ्या मे दुष्कृतमिति ॥४४॥ यदहमचीकरं वाचा च तन्मिथ्या मे दुष्कृतमिति ॥४५॥ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च तन्मिथ्या मे दुष्कृतमिति ॥४६॥ यदहमकार्षं कायेन च तन्मिथ्या मे दुष्कृतमिति ॥४७॥ यदहमचीकरं कायेन च तन्मिथ्या मे दुष्कृतमिति ॥४८॥ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं कायेन च तन्मिथ्या मे दुष्कृतमिति ॥४९॥
૭૧૪