Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
Catalog link: https://jainqq.org/explore/020810/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DARSacawrewansmarrianmashna PawanamudraparmanawwayamAMAIReas REPRINT FROM THE PANDIT. taarkikrkssaa| zrImadAcAryavaradarAjaviracitA / meropen ttkRtsaarsnggrhaabhidhvyaakhyaashitaa| mahopAdhyAyakolAcalazrImallinAthariviracitayA: niSkaNTakAkhyayA vyAkhyayA jJAnapUrNanirmitayA laghudIpikAkhyayA TIkayA ca smnvitaa| vArANasIstharAjakIyapradhAnasaMskRtapAThazAlIyapustakAlayAdhyakSeNa paNDinavindhyezvarIprasAda dvivedinA saMskRtA / aabaa meDikalahAlanAmakayantrAlaye 1803 IsavIyavarSe timi mudritaa| s wamanipa wasanawesomemasina gha- No. 1, Vol xxv.-January, 1903. For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WYN APTI SA W A www. www .talented.com For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zrIH // OM namaH paramAtmane / saTIkatArkikarakSAyAH bhuumikaa| mAdhavAcAryANAM sarvadarzanasaGgrahe(1) pUrNaprajJadarzananirUpaNe(2) (1) paziTiksosAiTIsamAdezena kalikAtAnagare madrite sarvadarzanasaGgrahapustake tanmalatayA mudrite pustakAntare 'pi samAptAvecaM likhitamasti / "itaH paraM sarvadarzanaziromaNibhataM zAradarzanamanyatra likhitmiyopekssimiti|" padamevAvalambyedAnoM vidvAMsaH kalpayanti yat zAradarzanaM paJcadazIyanye tathA vivaraNa prameyasaGgrahayanye ca mAdhavAcArya saMnyAsAzrame nAmbA vidyAraNyasvAminA likhitaM tasmAt sarvadarzana saMyahasya paJcadazIgranyena vivaraNaprameyasa heNa ca sambandha iti / kiMtu dhArANasInivAsinIyuktabAbagovindadAsamahodayAnAM nikaTe vartamAne sarvadarzanamAhAntimabhAge pAtajjaladarzananirUpaNAnantaraM zAradazaMnanirUpaNasya vidyamAnatvAdanumIyate mudritapustakamUlabhUtalikhitAdarzapustakasya paramAdarzapustakamya vA khaNDitatvAt "itaH paraM sarvadazanaziromaNibhata"mityAdilekho lekhakagodhakalpitaH, sarvadarzanasaMgrahalekhazailI. bhitrazailIkatvAta paJcadazIvivaraNaprameyasaMgrahasambandho'pyasaGgata eti / | jbin naajiy'aamyighnaathn mghnghiaamaagh maakhaacAryakRtasarvadarzanasaGgrahasya vyAkhyAmiti dharNanti / tadapyadarzanamalakama yata elaela. DI., sI. AI. I. upAdhidhAriNA rAjendralAlamiyA noTises Apha saMskRtamenusanaphTsa pustake 1847 saMkhyAyAM tanyasya varNanaM likhi. tamiti / so'pi sanyo mAdhavAcAryazatasarghadarzanasaMgrahadhadeva bodhyaH / (2) eziyATiksosAiTomudritapustake 60 pRSThe / Tomarvad womamross For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- ke naajjidaayaa | 'laakssikaath7) / dharmasya tadata pavikalpAnupapattitaH / aphijishilpii nilaa // " chbi naa kii naakinggH jl aaali ni ydi aar'u maasunimgaa(2)ruddhRta iti pAlocayatA mayA ciraM tadanveSaNe kRte bhUtasur'khaar'aabaahinggi: smRtikaar': nyaansi lghsthlunggiighiyaal skul a'khaalaammaaglaajihmaastul(a) shkulaanggaanaahjul (4) (7) smns klinaa i =00 / (2) dhbhii snthaar' "kssmiinndaayythaargiaajm lmbaa| jiyn maathaa ghntb: duy'aaniy'aa sunr'aabaaks guy'aajjaaje| | sbiimaayhaamaaH suddh ny'n jn yiin // " aachi| sbaayyaamaathaabraail mhaassaay'daay'aathaalaalmiliiy'aahmaaniyaanilyaa: myiinaa rumi lmb niH nmy'i nicchi| (a) duddaa laabhaay'aagraa wiin laal gaalinibilini nign du maa lkssy| . (4) dudunnbi miinu| ay'ns ljm nisiddhaant hrss likhi| " se aamaar " ann 791e chuni snaa: lingklghumsindhaanhmaan bhaal laaghaaly' 5 mn 744 alp shr'daan(kh)haa h" lebhin ny'aa jaanaalogr'aaks li nggaashraahmlnselibrinaa / -=-=ru.nht, e - eiawy'khtehy' te = == vandarnewssaente =oaadk warrionssnnkkssnntnggerseghnphaarussolghrphs creensuspenseclmgregnsposenapose For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / saajjaa| mar marreservajaanaa em es laalgaali' shilkiaattbiaabd (7) - | yaa jaanaaloi yaa sbaabhaaljissttaa l bRkss " phtossnnaakali aai klaany- anaay'(2) graakhib laalu ghaaghu lilu - jubilpii lukaan sthaakolks bhuutaali sui - ? 1. ' * . sh, laal gru perum ek hy'e bl " l , at atnu laaler es. ( ' | = 2 - 18 + . * } \... chaatri haaluy'aalaaksssthaalkss bndh thaanggjisttraar (2) hum| shhulnaahii pr guhmaalmbi haajjaaj maali lingk aphaal guli llihaa bihiin bil l (8) / glaa naasthhaataakssHaanyjkaatth = -=--=- =-rawsa r (7) phusstti prmi lillllaagaa / (2) smghlaacchaachnaabilaayghm: n jn milaan mniissi en aalaalaahlaamiii tyaa naa aallaah sby'iisini nhe brh niH / (4) mum ghum jaanaajaa sumnaamaalini subindaahaaraa maanhaa| khukh ydi ny'e Rl liliH na likhitastathApi jIrNatvAsAkAraNAnumIyate yat varSa sArddhazatadvayAta | du likhriniilni| (4) jn ythnsNhe sunn yntr libhinni| ' ssmiidaamilikhaaliidbaay'tbniinaa ekhy'aamiijaaliybhaa / " brss sbaalmurbbiaanaa jaali gnggaali maar'aa r'uulp duy'aanthi phaanaalii naanaali sn| naariign yn maay'aay' jaali maar' nksaaly' bhaall smaarshbiini // lNmaanei emnbhstarddasmtrurnior naa / shktkaal by'eser For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saamnycaay'tmessneteeteentenderase + = , '' -'7i.. soresentampoorna=== . . . .. .. ==eatsassessessnaowblphey'phbhtsholkaataaruphpe. | duHiinaalikaaH sgykshn- shnke asnggruardiaspatcrkettaarnnzrresspred e nismsparataineaesarentacaramercator dusthaabjjl abhiniihaathtthilaa mnd laabhuli laahinggaal glaahingg(7) jny abhinndiihiilaaanggaanggi daakhil saaji mhibhaag ) smblu| | tRr' bujhaalaa maalaalilin ni jbaall sii stujaa saahaakhil mukssii sbaahaa taahsindhiijulhaataashaalaa mlhaany strii laalu haaninaasthlaahaaaalaa ligaay' / blmbaa ghuur' r'ijaaliilaakssaadaa a jaahil mhH jbi naa linggaalaalu kssaabilaakhaanikhilaal klaalin sthaanii sunni aalu| thaakl sbl saathe saalH laalaah suhmaah bhngg lmH maahi| dusstt gunnaanbikssi naathi shhiighl aar'ultmaa sb sbiikaahaalkssunnodaalaabhaa . . sbiikRssnnu, bh, maahaatmghaani libhkssaabRkss aksks(julaa)ghbhaalubndhaa stu laahaabH dr'utb sr'u laalaayil| nl hnthibh nlhilaathi ahllaahaaH kaaligiigulmaatmaa thaaliH / Mensation=sinessmaniramasonenesmeusesseeee eeeeeeesomessio hcche| (7) mngglaaphl dbijaal nlini| h m 77 / gaahiniir 74 ihaa liniy'm gudsstt gnymaany laal maathmn mhaanaa thaabaarth grnthkaatthaa / (2) kss yaathi lkssml sithihmaalaa l limidyaathi bhiissttshraahmaar'iighn ghnghn ghns linaaks plaass: sbaar| hle mcy'sy'eshy'e:aatbed kke E == = = laal- nte jngnnke 45 For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NRIBERRIANNAPERIALISEDDINDORIHANIKTIONARAINEERICEDEYERSaecor MORMINISTERIORamananesamanaviaTRAammyoupouamasomarATTRONImpanumanmaina timat e mememnsanineavitaeminine BRAINITAMARINAK Anmunimal Homemaraliantelenottarashaseen a smRRIORATIOHoras PM ka Teamyatreenamaraatm mikA / atra vArANasIstharAjakIyasaMskRtapAThazAlIyanyAyAdhyApakena takatIpAdhidhAriNA zrIsurendralAlagosvAminA prapatrasamAlocanayA upakRto'smi / etAvatApIdaM mudritaM pustakaM vizuddha jAtamiti vaktumazakyaM kiM tvasmina kArye 'nanubhUtapUrvajAtIyo mahAnA''yAsaH kRtA mayeti / prathamaparicchedasya jJAnapUrNakRtA laghudIpikAdIkA svante mudritA bhaviSyatItyAdarzapustakasyApAtato darzanena pUrva pratijJAtam / kiM tu pazcAt samyaksamAlecanenAdarzapustakasyAtyantAzuddhatvaM tristhaleSu granthanudi cAvagamyedAnI tanmudraNaM sAhasaM manyamAnena mayApekSitamityAdazAntaradAnenAnugrAho'hamutsAhavardhakairdezopakAraparaiH pustakAnveSakaiH pustakoDArakairviraiyato dvitIyasaMskaraNe tasampannaM bhavediti / durlabhena purAtanena nyAyadarzanAnurAgijanAnandavardhakenAmunA nibandhena bhanastAvad vinAdayanto bivarA mAmakInaM parizramamidAnI saphalayantu iti jagadIzvaraM prArthaya iti // saTIkatArkikarakSAyAH praNetA prAcAryavaradarAjazva(1) kasmin deze kasmin kAle AsIditIdAnIparyantaM (1) apare'pi varadarAjA vaiyAkaraNasiddhAntakaumudIpraNetRNAM bhaTTojidIkSitAnAM ziSya AsIn / anena sAsiTTAntakaumudI laghusiddhAntakaumudI masiddhAntakaumudI ca racitA / yadhAha madhyasiDA. lnaa / matvA varadAsa zrIgurUna bhAjidIkSitAn / karoti pANinIyAnAM masiddhAntakaumudIm // " For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AB elaashurt " / hiinaajir'aayaa - phlaaphaanaaliigidrekssaay 5 khriinilikhitmkhaajaal phir'im| sbaahaalkaa strii phldn| jnyaan alistitiikssaa ninjaayaal miim| mukh lukaajjiiinil| maa ykhnii / 1aa bhibinyaakh 73-737 sbaaks: ghnghn hijl gaach mohaammghaal nimnaa baannaaghbRthibhyaan khaajaa|thaaglaam yl * maajidinmaan|ymaany ruuhulnaa: khulkaa: cudn: nnn l aahmaahaataajaa maamlaay'he nii mnn rni bhul niitin jaay'aahaan mumighaay' 24 phutt lili| gln yaa maajiinil daayild anaay' mlaahaay'naa laaghbRthibhaassaabh mii aini bhul nyjinii d n dushi| bi laay'n baasiisaalaanaath "phiiilimelaakmaan'sthini naaghl saay'laa 5 smiiy' jaannaasaaki griilullaayiilimaar'ishr's naa laahaagaa bhaar'striidinaay'H / lghu hlun ''maaliniikaanbaalaaninaar'nni - aan" muni lglaa jiighinaa maaliniighinaalaa yaay'| naaljaalinggaa naagaasl 2 y'aa kaannaa kaay'sth baaghbjnaaks 7ss indraabhinaa maanaa naa naajil jaabhaassi mnn clltb ghH ghaa: mutr likhitn| cln kry'laal jaamaa naa hy'| ni laaghr'n y yntr praay' nibhiy' | maaymaadiiy'maamliiqnaal ghaannaagh ny' - gaNitapustakasti tacca pustakaM granTA karturAjayA likhitaM tathAzci / yugava munagabhUgharSa 1784 zuciza yutathA rovaare| aphillaahmmbi: jil maa taa naa naa naa // minimaamnggl laail sdaashir`nt shaani mini byaakhynggcchiyaa likhin saamaaraamkhaantimi:| mahAmahopAdhyAyadurgAprasADhastu kAvyamAlAmudritarasagaGgAdharabhUmikAyAM gRSTha 1628-1666 khastAbde zAhajahAbhicayavanasArvabhaumasamaye jagannAthasamAjA bhinnasya jaalaayinaaly' tini niy'ni| sthaaniiy' srlaa yen nmini| For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5ewsgaporeveawatraseniseatstwttenurservanusanewson #racces s etsontraceussas.akr8d%ewspadgage:phriyessangbagnarosp e r" singgaa| w ww . ENOPRESVEDS ay'elucorrghnaadk raakhun-socies ajuliy'aa l' saani ji kaa atyaa - tomaay' kaache shy'taake ' 5 o 16 viewsk, gaach kaap shuru k rleo buke diss 're: A lj; he hege eom 4 - a a ! - | / aanl laaikssu r'aa mRtyngg laal jbd ny ekhaastu nibhiiilig jaa' (5) ityuktatvAdudayanAcArthakRtAtmatattvavivekanyAyakuphuphaasilaasthaa2ishbaalaalaalaalu bhy'baa anybhusmnyji di oh m n nlo naa laamy' khiy'aaghinni lkssmiimn| naahi 740-5075 phaalphaa maabitriibinaal| himaaliini lkssy| ashb sb haay'aaghiissiiy'aanmaalaa smbaabnaahnthitthinaalikhaai nml phidaanggaabdiighl baalinin lidijaa ln 734 ynlrjn gldaa triniy'ni / | shriimnggy'e ghumaatrhmaa| sthaabh miH| ykssmaa 'muni maalaagh: jy' ghiaaly' mlaa my'laa: mmss (?)maatraa ghdd' aay yaannii haalhmiiyssnghaathaaliiughuphn prH glp mnn / | nyaassi caassaabhaa ir' siimaamaahaa lkssindriiddhaatraa | maaliy'aa thaanaa athaa "smaajy' strii-haalaalaagh hisey'e striiphlaaphulaam hy' jnaa ny'ntaa " mir'i / dujn mghn:nyaa: sum lininnilaalaani bhaassaaniissaabhjjiibn yaaliighaanggaalii bin m muniiyaayaa nn| | (5) snaahle mslim nu4 khRsstt| (2) sthaan guljj 73 / 7 / 4 / 20 / ghughu| yaayhm maataalH 03 phutt| laagr'iaar` / / / dusstt / == =a=e haaewersnnmeskl haaj kaalke sheed messencertersatiseasennphebkaathearsnuvez chy'dphaay'saal For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir marnemommanipuncememonanesautinaignmenternationaerations TETamperin t endraguptaicatiovannaicositorintan saTIkatArkikaravAyA HVARANTEECHNONEmomdadgandMISHANTERAND wwwmananRIDAODHArnancomeneareer ti n stereasansar nAcAryeNa lakSaNAcalIgranthasya 606 zAkavarSe (1041 saMva. tsare) praNayanAt 1) jJAnapUrNakRtatArkikarakSATippaNalaghudIpikApustakasya 1456 saMvatsaralikhitasyAsmannikaTe vartamAnatvAt 1456 saMvatsarAt pUrva 1041 saMvatsaratazca pazcAt tArkikarakSAkartRvaradarAjasya sthitirAsIdityatra naasti| vaadaavkaashH| vizeSajijJAsAyAM tu jJAnapUrNena laghudIpikAsamAso "viSNusvAmiguruM numaH" ityuktatvAt viSNusvAminaH ziSya iti kathitaM bhavati / yajezvarabhaTTena AryavidyAsudhAkare 231 pRSTha "tataH zaharamatAnuyAyinA yAdavanAmA(8) mAtulenAdhyApito'yaM rAmAnujo'bhinavavaiSNavasampradAyapravartako babhUva / ayamAcAryoM viSNusvAmiziSyasantAne gRhItajanmano bilvamaGgalasya 3) pazcAdi"tyAdi likhitam / prapannAmRtanAmadheye rAmAnujacarite tu 1012 zAkavarSe (1147 saMvatsare) yAdavAdri parvate nArAyaNapratimA sthApitA rAmAnujAcAryeNeti pratipAditam / api REATERanatomeManmassmemakemo apornsappilaasabanandamannamraatsaamaanasana MarwaamanaprumusuawoomaaNaIRONMEAN (1) banArasasaMsthatasIrIjamudrite 'sma chodhine prazastapAdabhA. dhyapustake 2 khaNDe 'nte / naalobhuminiin thaahmaann| varSapadayanazca subodhAM lakSaNAvalIm // (2) yo hi yAdavaprakAza iti pUrNanAcA prasiddhaH / (3) bilvamaGgalasya lIlAzubha iti nAmAntaram / anena zrIkSadhyAkAmRta kAvya racitam / (4) prapannAmRte 44-48 adhyAyeSu / atha bhaktanagare sArdu ziSyasaDUna nivasatastasya svamadarzanAnantaraM bhagavanmayaMduraNArtha yAdavAdiga mantavasyaNPEOPINIONmortereopencommamamunawinAnanmaaDarponomsunnbarormananotvemmontwastinuemnsaninewhiteninmarathinkmandutomwwminountina - "44 For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wisearvarsona ntarasswkhsrunnourwiswi14awremediavourasmussengerddcascam er agemperoinbasguarangeNkaankaatheratoa ches-------- ----- maalaa| - maagr'ihm = susstt jinsil junichaa kaaliphaamaaj laathi lili o dujhaahaashiil|"anlchilaakhnir'aakaalpmnthaadugdh jbaal lili ashilli lhmaal pratipAdaka svamataM pravartitamiti maadhviiyrrvdrshngulisthaan| liilngguljaajaanaal lu * hl lingkaallithaalaa mekAdazAdhikazatAnacatuHsahakhyAm / " munuphaa ruur'i 25 lr'i chaa ---- tosh k peshaaelaakushl by'e claa o smaann =e = was pazcAt 1147 saMvatsarAt pUrva viSNusvAminaH sthitirini(2) eprilu| sb sb lgaassiikssaa 2015 - blmbn 7072 haajaar haahmni kliaantmaalaayn naa| amnilaa jaanaabnaalisyri lithin| (7) daaltmsmaahe: ghissaamnaar' sbiidbhuyaatraamimliimunyinaay'i maa jir' dur`aalii phulr' n a mukhii suhm naammaadi sunniaayaa li hilylaamiy'aaknaa naa / (2) yntr hl sthaayssaakhaa h8 "bijy'jaalaa ghaajii sthaan smraathH mmnun| yukhin: maay'aa mithhy' yaatrii ytmy' phaar`aaghr'iiy'ngknaa maatr sntrghlaa| mujaamaan juy'aan 77 nmbr'ssuthaanuhaasthaaniimin o jaaniph mghaa laathaaly'e yaatraashikssaa mntrni - linaagiy'aa laakaay' lir'i naa|" rni miln| | mntriaagaachite saamaanthaa 25 graam / kaaethaay' a6ws For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gulsheast secuvousandwreseasonsparentacardresses aasran s istoppepresent asyrusarvdasteresteracl. | niinaakssikaadaayaa scene ===m dshmik "mirmeii my'mnaa naarii kliniiyH| kaalaamiiy / r'aamH naa !! " | brn likhrin haalaalujaan su miy'aa mhaahaahaa mngg maanaari niHnaalinaan munn himiini jlaahi 7047 laakh 5743 by'aan su ci taamilH hini l sniaay'ni| yaa yaamaaj: jun muni mjihaay'tbkhihi - | lillaahmaayhaamjaa laa mnsth kaale praay' aaaghnaamaalhaa shiiallaalghlaadaanaay'ni| | maay'aabyaapliaamaah hi chaamaahniiymaatrlaiy'i lighinH| yntrthi aangussaalaayaayaaplinikaalaa maaghiimhaasukhmilaa saajaabe baadhaagaad nns, yaatraabbaayaathaa du suun maay'aay maamunui lingkdin ( naahi l ey'aan: jji n mhaamaany dkss| sthaar'aa nnn hl, llnaay' mnmigrii ann, yntr maanuss maatraan naayi dussndh sir'aakhaa hihi mn ni| | : naayaay'aadhiishraatkssiiy' ny'| taasbinaamy'naasbaayaa ny', haasaanulH kn bhuy'aari maatraa niy'ni| dvAparAnte kalerAdI proktaH saGkarSaNona ya iti mahAbhAratAditavidhayA vatINA'nantamatirbhagavAn rAmAnujamunirAvrihmamImAMsAsiddhAntapratyavasthAnena zrI gahamAcArya Na sUtrAbhiprAyasaMvatyA svAbhiprAya prakAzanAditi tatsayUthyabhAskarAcAyAyuktarItyA ydin nyyi maaghaankliaabr'aahmghmy' aatmghaanaalillaalniniy'aamaahaa sittaal laal niy'e 14aanaar'aay'n| sunininmaamininaabhaab n nittaayyinaalaa bndhaani ny'| blaa muni n maatthi7 saa lr'i n milaanisaanimiNmnnr`gr'aanhaanggn ny'aa bhillaalnnitaanaalillaah| mughliiy'aahaa smri yaamaal| ziyyaay'| tini nininiphaarminyaadhi hy'ndhiy'daaraab: ksaamlaandhiimini naa slimaay'uuH| jaamaanaaraa khaayghughudd'laamaal n smslin| ny'| laay' naalini aamlaar`aay'i mdnaam l smaadhiH muni| suklkaataalaankaaeloke kaaele shuy'elpep --- smaajmhtyaay'snggt For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ANIMAndarmHAMAARRENT mamewonmentasRADHANEERIAntarane 11 bhUmikA / tsare udayanAcAryANAM sthitirAsIdityapyuktam / tasmAt "vAcaspaterudayanasya tathApareSA"miti vadatastArkikarakSAkatarudayanAcAryasamayapazcAdbhAvinA varadarAjAcAryasya tathA amAt kiJcitpazcAdbhAvina etatsamAnakAlikasya vA tArkikarakSATIkAlaghudIpikAkarturviSNusvA miziSyasya jJAnapUrNasya ca 1041 saMvatsarAdanantaraM 1147 saMvatsarAt pUrva sthitirAsIdityanumIyate // varadarAjAcAryeNa 'Aloya dustaragabhIratarAn nibadhAn" ityAdhuktatvAt tArkikarakSAgranthasamAlocanAt mallinAthena cApAddhAte "iha khalu tatrabhavAn bAlAnukampI varadarAjaH sakalanyAyazAstrarahasyopadidikSayA svaviracitatArkikarakSAzlokavyAkhyAnAya sArasaGgrahaM nAma prakaraNamAramamANa" ityAdhuktatvAt sihaM bhavati yat sUtrANAmatisaMkSiptatvAt bhASyavArttikAdigranthAnAM vistRtatvAddarUhatvAca nyAyasiddhAntasiddhAn pramANAdipadArthAna prathamataH zlokAtmakena granthena nibabandha pazcAt tasyApyasphuTArthatvaM vicArya sArasaMgrahaTIkAgranthena vyAkhyAtavAn / kecittu tArkikarakSAgranthaM tarkakArikAnAnA vyavahUtavanto'daH purAtanaM nyAyaprakaraNaM varadarAjAcAryeNa svakRtayA sAraGgrahAbhidhaTIkayA vizadIkRtamiti vadanti / tanmandam jJAnapUrNena laghudIpikAyAm "purA varadarAjena nyAyazAstrArthasaMgrahaH / kRtaH paratvatA buddhA (?) padyAnAM durgrahArthatAm // tenaiva racitA vyAkhyA sA ca zAstrapadaM gtaa| tatastadarthasiDyartha karomi laghudIpikAm // " ityAdhuktatvAt / / For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 12 www.kobatirth.org saTIkatArkikarakSAyAH grantho'yamatIveopayukto yato vistRtadurUhazaGkAsamAdhivAgjAlAkANDatANDavAdirAhityena saralarItyA nyAyasUtrabhASyAdipratipAditAH prasaGgAt kaNAdasUtraprazastapAdabhASyapratipAditA api sarve pramANAdayaH padArthI dravyAdayazca padArtha atra paricchedatraye nirUpitAH / tatra prathamaparicchede pramANAdayazchalAntAH padArtha nirUpitAH / dvitIyaparicchede jAtipadArthoM nirUpitaH / tRtIye nigrahasthAna padArtha iti / atratyA vizeSaviSayAstu mudritAt padArthanirUpaNakramasUcIpattrAdadvagantavyA iti / Acharya Shri Kailassagarsuri Gyanmandir varadarAjAcAryeNa nyAyakusumAJjaliTIkApi racitA mallinAthena tArkikarakSATIkAyAM 46 pRSThe uktatvAditi / saTIkatArkikarakSA TippaNalaghudIpikAkArasya jJAnapUrNasya samayastu yatheopaladhaM nirUpitaprAya eva prAk / idAnIM freeNTakAkartuH kolAcalamallinAthasU rerjIvanacaritaviSayeo yatheopalabdhi nirUpyate / taba tAvadaneke malinAthanAmAno vidvAMseo babhUvuH / tathAhi bhojaprabandhe (1) / "anyadA rAjA kIDodyAne ramamANaH zrAntaH cireNa sahakAra taroradhastAt tasthau / tatastatra sahakAratarumUle 48 (1) vArANasI syarAjakIya saMskRtapAThazAlIyalikhita pustake 172 saMkhyake 125 patte lekho'yaM vartate / asmin pustake lekhakena lipikAla evaM likhitaH // " zrIsaMvat 1854 zrAkAThapudi pUrNamAsI vAra zani likhitaM bhojaprabandha dhanIrAma brAhmaNa / " paNDitajIvAnanda vidyAsAgareNa kalikAtAnagare prakAzita pustake 'pi 60 pRSThe pATho'yaM vartata iti / For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir presolpaperosvenoreransrecogan sensorseasonous mulaa / ekhaalek shaaomi e e -513 tkhcare canner - -=-= - r'r' khiil muthaalu maa thillilaangkssaa phaakaa phulii maa| - haalaay' laalnbil khaani ghimaa l aaln naa? milllihuti - shilpiiH sthaali jbihaa // ? tato rAjA zrutvA tuH pANivalayaM dadau / tataH kojaambikssaa jnm sbaadyiaaly' skul laalaa aantb ji li / | bhuskaal tini sthaali phrntt| phaallil aai tbaaksi / caan| laalsaath likhijighinir'aa| bhul naa aaanel)laakaaliighaa) - =========- 7 / - - 2 A eshle ii - el iart 1 258 naam: 44sE sul hk jaanun - gunn | i at estern akhaa 'kaak 8 9 6 aal-- =nn r ers 44s are >> | naagaasbtb sullis ?0i spnsllAlasenarAjyAdA" ityAdilekhadarzanAt 1217 saMvab, ajnyaa skul ?032 nmbii smRghitbkaal (1) itihAsasaMzodhakAstu ballAlasenasya putto lakSmaNa sena iti lithyaaln| mgn hn naa maanaa laalnyini 1laa' muni lr anaalaan| smri su miy'aa dumnin 0 0 nyaanggaassssy maamlaay' 700 graaphaat lkulbyaaly' skul maannaa| liphn baannaanimumidaaghaass| (2) diy'aahiy'aa khaal ssmaandhii in = mubhi, msh.r283*2:::::3583: 5 ktkssoisonothkaaethergreemennaalselsgaay'e snggennht dhkonn For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pleaves s ecorderstoopteriodation ashoses scared " kaakii naamlaay'? are apdt k L ney' n E 4. jn| . . byaalkaai 7) glbliaangkssaalilikaa ljbiaalaaksi kecittu 4 lnddinaakhndhaanH naa laalaalingkaa| taaangku jaantaah jaalaal / skul ghraahmaahutaanggnaa kaabygrnth shaalhaalkssaantim muulp angkssiaathiikssaakhaai laacchi lth sthaa| kintu haaiiikssaangaal - khaali liilaa| alpii limbaayiglH| aaghaathi laakh shriilu naa - liilaay' jaamaahaaiikssaa(2)| tmighaalukaaH phul gaar'iiy kSamAtalaM svarga ivAvatINe / (7) mess EUR4 haaldaa muni graamaatraay'mukhaarssiniaa yaay' naa| 27 htttt chilaam| maamlaacAryakRtaTIkAsahite mumbaInagare dvitIyAttimudrite kAvyaprakAzapustake raamaay 1 tRt "gaabhr'aay' nil mun EUR ny' - praay' 7099 mRtmln: 5502i klin mor' / naay' thaanaay' maathaay' skul kaalaam saalaam munaaphl tmiaanndaahu i jaay'aantt| nl lig shaakhaabaasaail maadbiinlaalmy'i) dbiaar plaasini|" nr' pr'aagh thaathilaa jaannii ghaanaam m niini| | (2) maaslkhaanhiihm muhulniiyjur'i guni jaahaaj maandhaa | ghre lmbaa nn ! ly' dlithaa muchaacchiaamtii naag mntr - maai| sonaatlphlk sntaaphskke srkaarer For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bhUmikA / AlambanaM sarvavizeSaNAnAM jayatyakhaNDasthitirAndhradeza : (1) // 5 // phalabhitra sukRtAnAM lokadhAtryAH samagra vigalitamiva bhUmI nAkaleokasya khaNDam | nagaramatigarIyaH sarvasaMsArasAraH tribhuvanagirinAmnA tatra vikhyAtamAste // 6 // tantrAbhavat sakalazAstravicArapAtraM zrIvatsagotrasurakAnanapArijAtaH / anyadvidhAtu (?) rabalambanamAptavAcAM rAmezvaraH kalikalaGkamAthAntarAyaH // 7 // AsIt pramANapadavAkyavicArazIlaH sAhityasUktivisinIkalarAjahaMsaH | brahmAmRtagrahaNanAditalobhavRttiH Acharya Shri Kailassagarsuri Gyanmandir (1) cAndhradeza: tailar3adeza: / a-No. 2, Vol. XXV. -February, 1903. tasyAtmajeA nipuNadhIrnarasiMhamahaH // 8 // tasmAdavintyamahimA mahanIyakIrtiH zrImallinAtha iti mAnyaguNeo babhUva / yaH seAmayAgavidhinA kalikhaNDanAbhiravaitasiddhamiva satyayugaM cakAra // 9 // lakSmIriva murArAteH purArAterikAmbikA | tasya dharmavadhUrAsInnAgammeti guNojjvalA // 10 // jyeSThastadIyatanayo vinayAditazrInArAyaNo'bhavadazeSanarendra mAnyaH | vAgdevatAkamalayeorapi yasya gAtre sImAvivAdakalahare na kadApi zAntaH // 11 // For Private and Personal Use Only 1 g Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MacenamaARIENDMOMMITESTANSERaiseDa samanadeansonenewmnmAdhAomwwesamana 30RROTARIATORGETOAINT EREST Traveyamananews 838 / saTIkatArkikarakSAyAH viriJce paryAyo bhuvi sadavatAraH phaNipatestridoza doSANAM sklgunnmaannikyjldhiH| avAcA pAcAM vA sakalaviduSAM maulikusuma kanIyAstatsUnurjayati nayazAlI narahariH // 12 // savasugraha istenDa brahmaNA 1268 samalate / kAle 1) naraharerjanma kasya nAsonmanoramam // 13 // " etena Adeze tribhuvanagirinAni nagare vatsagotre 1298 vikramavatsare naraharinAmA vichara samajani tasya pitA mahinAtha AsIditi niSpannam / kecitta ayameva mallinAtho naiSadhacaritaM vihAya raghubaMzAdipaJcakApaTIkAM chakAra mallinAthapunlAbhyAM nArAya naraharibhyAM naiSadhacaritaTIke cakrAte iti vadanti / tantra thataH 1268 saMvatsarAdapi pUrvakAlavI mallinAtha raghuvaMzAdikAvyATIkAsu arvAcInAna niyandhAna kathamuddharediti / idaM sarva vRttaM mallinAthena naiSadhacaritamapi vyAkhyAtamiti cAgre prapaJcayiSyAmaH / / / yena nArAyaNena naiSadhacarita vyAkhyAtaM so'nyo nArAyaNA vedakaroSanAmako mahAlasAnarasiMhaputro natunAgammAmallinAthaputrI yathAha naiSadhacaritaTIkArambhe amoopPARIHARunaune mhaninanemandinveniwavementatie n (1) brahati ekasaMkhyAbodhakSama ekadvitIyaM brahmeti zrutaH / jaal pliaassstt- sr' ni jaal enH bHniil hyehyaay' ni | satA DhIkA kRtatA kAraNasthayAM tu vikrama saMvatsazlekhasyola pracArAt agnimughljjl lkhimaal jnyy'skRtrinissttlt| sky'aarii maaslaay'ntHmji / htthnssttchH maaHy'ilhol inks misssiilaa k libhimaan| tiuniadiminianimarations PARK For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAHASRAMMAayemainavimanamnavamantavantonm bhamikA / 17 "natvA zrInarasiMhapaNDitapituH pAdAravindrayaM / mAtuzcApi mahAlakhetyabhidhayA vikhyaatkiirtHkssit| zrIrAmezvarasItayo sumanasopeAragA yathAbuddhi zrIniSadhendrakAvyavivRti nimAti nArAyaNa // " H armingpamyremranthamarimmigrammigratapgresage CHER H narahariNApi naiSadhacaritaM vyAkhyAtaM so'nyo narahariH yathAha naiSadhacaritaTIkAprathamasAnte "ya prAssUta triliGga kSitipatisatatArAdhitAdhiH svayambhUH pAtivratyaikasImA sukavinarahari nAlamA yaM ca mAtA / yaM vidyAraNyayogI kalayati kRpayA tatkRtA dIpikAyAmAyaH salimAdya kavikulavijayI cArU nIrAjitA'bhUt ||iti| mamanenshamiraranmainainamainama tatazcAnyo'pi mallinAtha AsIt / vArANasIstharAjakIyasaMskRtapAThazAlIyasAmavedoyarANAyanizAkhIdhAraNyagAnapustake (7 saMkhyake) lekhakenoddhatA yathA "saMvat 1567 varSe caitrasudi 4 budhavAsare majhiArI(1) * * * * *STha putvamallinAthapAThArthe vishvnaathsut-aadityenaalekhi|" pustakamidaM kAgajAkhyAdhAre AryAvartapracalitAkAravizizudevanAgarAkSarailikhitam // i n 1. (1) asminneva pustake 54 panne "mAraNyakaM samAptamiti" / | "majhiArIgrAm" iti ca likhitamasti / Homemameramanmommam For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niinaajiy'aabaa | mndhis illiaakh aaalii| any yaa tini| julaaphaalaahmbhuukhiilphlaar'ihaaj - binyaayykr'jnyaay'it an lkss sthitmiaa' (yu lili| "saMvat 1603 varSe AnandanAmasaMvatsare jyeSThavAdi ? jaalaa li jbaalaani himaalaa laadd'ilaakhaal taahaabhin bhin athkssaarthii likhilli olu|" | niithi naanaasbaa l a smiaandhaahaanggi likhaaH skul aaahu ' tu laalaakhaa| 4aak baappi ? 24 laalikhaa tmiahH / muH aalaalaashphi ghaathaalitbaablu 4/4/" haalsul ?99 lingglbl llith smlni| shps * 4 | enaalu aalaathlhin phaaylaalimaalishiijb elaahii llith phuli laal laal sukssaarmiikssaa caallilaakhH(5) ghuuhm jnH aaanusskaa? muulH lkss dur' llH ghaabu jaah bighaa maathaa mithyaanggaalumbini hilihaablaanaa haajhaadaayAdInAmitihAsagranthAdvagateriti vadanti / tattapahAsAbsu libin laalitmaalaa jaabi sukh sh| (5) mligrhaaluy'aagh "maa skaalaa slim chil maa lmbiy'aan philaanddaal haanaa gaaH haaH| klm khaan grilaani mntr +khaany bhul shuny| 4 / 773 / dduy'aal linaamini sunh o maalaay'aa yy' sb mhilaathaa naa ghaamaan| hinii haany'n dr jlaay' dun skul o mu| For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miaareestansexmutnaahelarmomeniamentNAAnnoissicnemonialseunabisawinesianeindiaimininninthinibilimininematicalamiksansiecessindianewaandhipastamaiamacinmeniciansama c har bhImakA / mbhasamAptivAkyeSa jainatvAnupalabdheH nAmamAtrasAmyAdeva jainatve gaitamamahAvIrasvAmisaMvAdAtmakAnAM jainAgamAnAM darzanAt mahAvIrasvAmiziSyasya gaNadharasya jainamukhyasya gautamasyApi brAhmaNatvApatterahalyApatigautamasyApi jainatvApattazca / A. C. Burnell. e.sI. barnala mahAzayaprakAzite vaMzabrAhmaNe tu pratipAditam kAkaTayarAjye 1310 IsavIyavarSa rAjA pratAparudradevAbhidha AsIt tatsamaye sarasvatIvibaalaaph aa phuli juni iisbllaakh 4 kumArasvAmI nirUpayati / rAmakRSNagopAlabhANDArakara, em. e., pIec. DI., mahAzayasaGkalite 1867 isavIyavarSasambandhiriporTa pustake pratipAditam utkaladeze 1282-1300 IsavIyavarSe narasiMharAja AsIt tatsamaye vidyAdhareNa ekAvalIgrantho racitaH sa ca mallinAthena vyAkhyAta iti|| Theodor Aufrecht's Catalogus Catalogorum. AkhiTamahAzayasaGkalite sUcIpamANa sUcIpatra pustake 236 pRSThe likhitamasti AdityavarmaNaH putro mallinAtha: tatputra strivikramadevo'nena praakRtcyaakrnnvRttirnirmiteti| asmAbhistvevamanumIyate / vArANasIstharAjakIyasaMskRtapAThazAlIye (100 saMkhyake) kolAcalamallinAthasUrikRtakirAtArjunIyaTIkAghaNTApathapustake lekhakena lipikAla: 1580 zAkavarSoM likhitaH(1) / tenaiva mallinAthena. (7) " hn 70 jghnn liyn chaanaa daani saanyj variSThapakSe dvAdazIpUrvatrayodazyAM tithI sAyaM surAriguruvAsare hariharezvara puNyattIryavAsinaTabhaTTAtmajakAvyavaktAsudhInArAyaNAbhidhAnena gautamI reranaa n e RamananewaRIODammam For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 saTIkatArkikarakSAyAH ca kirAtArjunIyaTIkAyAM ) 4 sarge upAratA iti 10 zlAkavyAkhyAyAM "pIyUSavarSa (2) stvekadezisamAsamevAzritya samAsAntamA he "tyuktam / pIyUSavarSastu tattvacintAmaNyA lokacandrA lokaprasannarAghavanATakAdigranthakatI pakSa. taTasthajanasthAne kirAto pAyaghaNTApathA khya pustakaM likhitamAtmakArya the paropakArArtham / " iti tatpustakasyAntimapatre likhitamasti // (1) raghuvaMzAdineSadhAntakAvyaTIkAyAH saTIkatA kiMkarakSA TIkAyAzcaikamallinAthakartRkatvaM tenaiva mallinAthena ke ke yanyA racitA iti cAye savistara nirUpayiSyate / Cha Qi Acharya Shri Kailassagarsuri Gyanmandir (2) pIyUSavarSa kRtA kirAtArjunIyaTIkA tu vArANasI syarAjakIyasaMskRtapAThazAlIya bhUtapUrvAdhyApakAnAM vipAThivecanarAmazarmayAM nikaTe AsIt / mudrite mallinAthakRta TIkApustake tu pIyUSavarSa ityasya sthAne " prakAzavarSa " iti kenacicchAdhitam / auphekhaTmahAzaya saGkalitasUcIpacadarzanAdavagamyate prakAzavarSazatApi kAcit kirAtArjunIyaTIkA vartate tasyAmayaM pATho vartate na veti vidvadbhiH samAlocanIyam / evaM mudrite mallinAthakRta TIkA sahita zizupAlabadha pustake 1 sarge gataM tirazvInamiti ra zlokavyAkhyAne " divAkarastu vRttaratnAkaraTIkAyAM prathamapaThitena 'dvidhAkRtAtmA kimayaM divAkaro vibhramarociH kimayaM hutAzanaH / ' iti caraNayena sahemameva zlokaM SaTpadacchandasa udAharaNamAhe" ti pATho dRzyate / cAyaM ca kenacit kasmi~zci llikhita pustake TippaeyAdirUpeNa likhitaH kenacinmUle eva pratiptaH yato mallinAthakRta TIkApustakasya 1015 saMvatsara likhitasyopalabdhdhaH divAkareNa ca 1040 saMvatsare vRttaratnAkarasya TIkAyA racitatvAt vArANasI svarAjako yasaMskRtapATha * " bhAradvAjakule zrutismA tipaTuH zrIsUryama bhaktamtathA 'yamArAdhanatatparo'pi ( ? ) ca mahAdevobhavat tArkikaH / tatputreNa divAkareNa racite zrIvRttaratnAkarA darza bhaTTamatAnusAriNi paraM SaSThaH samAptiM gataH // For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Feature assicsroofetiss u arassmenories .esternetree-coloronoloresteresteracenaeueenyedee mAmakA / phittnes, sbhsNghrsh snder dsspnnvarthm kssaak=ershshuke anlaakssaa snggi (5) / ? mdhyaakss ab mRnaal ghiaalaahaaghil spii mhaatngk lkssmiiy' gRhaani ?0 m annu dur' 43 haashy' astr sbaakssii () vA raghuvaMzAdiTIkAkArasya kolAcalamallinAthasUre sthiti raakhiiditi| haai raabbiin plaagaan saal naai gaai mngg sh yaaty'aalaa laal saalmbi hy'nyjljjaasthaa jnyaannaathnaaksaa liy'aam haali tthiikssaanggn jil maalinjl bhaal l - saandriinhiraagii maajuj caassiini (5) alpiihaa baa amniikhinir'iiy'aa r`iaaly'ye " ykhlilulmnaan" " haamhaaed : bhaalaae sbmni|" gndhy'aa naa hy' aamntrnaallaa bhaal yaa ly': by'e maai nicchi maamlaay' ruukssmaani hjjbl dRshy g / laalmbi thaaniini prthm muni hmisulnii| (2) haaihil jmi daay'bh nl di liilaay' grinthi naa maanhl mighilaahaakhi saacch yunm yukt chil naa | dbimini mill si hkkaay lur`aathaay' yaa anyaany naa yaa saan| mhaatnaar jny 1r'iiNgh antu "sttri hl anu hi nigdhjnbhdraaghi n" muni mlikhaalii bndhHsthnniitlaa oy'aa jy' - ------- 0 F8:en ghaabini o 380 4 sndhaani maahi| bijnys / shaaniiy' 4 qyi sthaay' du ghniH nmH // " iti tATI kAnle bartale / / prshn e jull nin / yaay'; yimmaagji'mnggaali mnmaan br'hm o ghaali maaly' lijinggaaldl linistaan| snm r`inr'naar' el bidaayy bidd'aaler tl syaal bil| karItyaparanAmadheyaM muktAvalInakAzAbhidhe praNItam / ==== = * 5 For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NE ETomanematalatuRICIATRAMATRIMURARIARMILIMIREMAINMSBANDAmatlawrjanaianton imaakunmunAmAHARMINnesaWAPYRamanshurmusmannmarzanmore saTIkatAtirakSAyAH tathAhi candrAlekArambhe " candrAleAkamayaM svayaM vitanute pIyUSavarSaH kRtii|" prathamamayUkhasamAsAvapi "mahAdevaH savapramukhamazvavidhyekacaturaH sumitrA tadbhaktipraNihitamatiryasya pitrii| anenAsAvA suRvijayadevena racite ciraM candrAleAke sukhayatu mayUkhaH sumanasaH // jhati pIyUSavarSapaNDitajayadevaviracite candrA lAke prathama mayUkhaH / / " ante "pIyUSavarSamabhavaM candrAle manoharam / sudhAnidhAnamAsAdha ayadhvaM vibudhA mudam / / taahaan aalinggn kaajllH santapIyUSavarSasyA jydevkvegirH|" anyaany mudi aaanaathaal "vilAse yahAcAmasamarasaniSyandamadhuraH hkkaaksikssmuhl aaksti| kavIndra kANDinyaH sa tava jayadeva zravaNayo syAsIdAtithyaM na kimiha mahAdevatanayaH / / paNDitatvaM kavitvaM nibandhakartRtvaM ca bhagIrathasya vizADhe * sampannamAsIdi. ti tasyAmi vRddhatvasammakirAtArjunIyaTokAyA yerAvane praNItatve tadAnoM zirAtArjunIyaTIkAyAH 75 varSa prAcInatvakalpanamapi sambhavatIti / gItagovinda katA jayadevastvasmAdvitra eveti prasannarAdhabhUmikAyAM pratipAditaM. paNDita govindadevazAstriNA kaashiividyaasudhaanidhaa| ___viMzativarSamite vayasItyayaH / / namaaporanmomveewormwomeneKTRIm For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir encilsdescessibeesweirds easilicolatakacssaudietheracuadanews.un.hosshastassicaudapesuotepadditistics whilariercecrassurasanatanewsnews 23 . . e khnkaar'r'klkaay' ei kthaannijntroducarnivasarusk eries .ress emn anekksseetarget== ::: ::: : : : | lijaa| laaki ? , gugl atyaa stuaalaaksi | byaalens thaakshaal plaajaaan phlH naTaH / evametat / nanvaya pramANapravINe'pi shryte| | shaahi jindaabhaalhi jaalaalaarjiaa jaaliphaa laangg r'iaamlHsskriy' / | suhH jbii juhu br'ikssaaH / ajbaa laahaabaay' laakho shaah'lii blaa hy' lkss alalaajaa sthi kssi dbiin / H laanycht chaa: laalmthilaa nH lingglkaamaahmu laahaa thaay'oH mhH** : ::: : :::: ::: : | :: : ::: : :::: : ::: : : : : : : : : :: shinaalyaar'hmaahrul A =saal hiskhiaanu ghilulH|| | ajbaalisthilaanggaa sndhaan| anl jaaglingg (7) aaNhRdyaayilaalijH ruur'H sm laa laa laa laa laa ? | pitRvyazca harimizra iti niSpannam / shaasti hy' lkssaahinggaa mndi abaasohaagaasbaak vizAbde jayadevapaNDitakavestakAndhipAraMgata: khln' shaastr laal tmiaalH spiikaal shkt lingk RiilaakszrIdAmodarapUrvajena jayatAdAcandrameSA kRtiH||"iti / (5) bhinuutr: dbiaanaa sb sb missmaadnaas muni bhysddhi mimmaar naadim maannaaddhaa| have ourshkss nn omencemenress-gir =reens, For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tsh ograrrestern-ErrenessesNlaa .st| 24 shriinaalaay' -- - - - =xershkhnsors g5e:hy'to smy' e mnessenariousandhan see === a n lithilaahaa lkssy laalu pr'aahr' haalaalit khulH lulaa bhuulihil ju di angkhlaa gRh likhlaar| {{ maahmii lingkaaghiaalaa sulaanglaahy'| saalH hyaangkulaa(bhihilaaphl daay' sbii / susb jllinii = maanin sul| aaatmtmaah aal lithiy'aaH phullilH // | alkaali ghaani alp sbln / gaach gnnaphlaaphlsbr' gaachsb sb naaiksstmhlaail(7) skhaan tyaa | liH hisu blunggsbH / | sbaatb daa / shr'aa ahaalaal mukh niilaangg| kuh anggaal kssui hi aaNnggl kaaby| aaajl liilaalujaal aaal haaldaa' mntristh (7) "haai hiliy'aanjaa maach Riilaangglaa | naajaa nur mul aaay' kl: jaanaan| duni 19iighly' hijaayii numaalaam m maanusslaay' sunaahe laadunnaathr'laah h lny duni| {2) sui clli hy' laall dulaanggaanii sbl jaayy anly' / kssmaa 'snii golaathiy' hijaalaayntryaanmaanyaatriisaambaajaajaahaanaali kaabyi: sumn julkiaa bibhinaalsiy'aam jaali? kintu si| ghchil| klaah miss snaay'u !" duy'aari| | daajjaal dl limbindh // linH / / c -set=ae% ae-ei=====otthshaalreases .-.-.namunusone **** ne24.teasonstealstrator el ==enas raini kclr'30 an arthshk", For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhUmikA "khaguNayutaizcandreya jite 'bde 1730 tu vai| namo'gnitithI zubhe chAyA hRdayanandane // likhitaM nIlakaNThena durgapustaM saTIkakam | likhitaM khalu ghanena yazcArayati pustakam // zUkarI tasya mAtA syAt pitA tasya ca gardabhaH // " iti / mallinAthavIdro'pi mahAvaiyAkaraNo'syAM TIkAyAM pratizlokaM bahUnAM padAnAM pANinivyAkaraNena sAdhutvaM darzayati / kacit kacidekasyaiva vAkyasya prakAzanta rainAnAvidhAnarthAn nirUpayati pramANayati ca taittirIyopaniSadaM bhagavaGgItAM vyAsaM pANiniM yAjJavalkyaM mAtRguptAcAyeM murArimizramamarakozaM vizvakozaM yAdavakozaM medinIkarakozaM ca / asyAM TIkAyAM kasyApi TIkAkArasya nAma na likhati ki tu pratizlokaM "kasyacinmate" "apara grAha" evaM rUpeNa manAntaramupanyasyati sa ca kazcidatiprAcInaSTIkAkAro yatastena pANinyama rahemacandra yAdavatIratahiNyAdayo yanyAH pramANatvenopanyastAH / paro'pi vIrabhadra grAsId yena vAtsyAyanakAmasUtravyAkhyAnabhUta AyacchandasA nibaddhaH kandarpacUDAmaNiyanyo racitaH / kandarpacUDAmaNiyanye ca bhojarAjanAnna ullekhAt svasya ca vIrazabdenollekhanAt sa ka zcidanatiprAcIno rAdhirAna ityAbhAti / yathAha kandarpacUDAmaNI / "adhikaraNe paJcama ke kurute vyAkhyA tRtIyake 'dhyAyeM / bhacakracakravartI vIraH zrIvIrabhadro'sau // 35 manikaTe vartamAna pustakaM cAdAntahInam zrAkAreNa varSANAM trizatyAH pUrva likhitamivAbhAti / For Private and Personal Use Only aparo'pi dIkSita bhImasena AsId yena sudhAsAgaranAmakaM kAvyaprakAzavyAkhyAnaM 1070 vaikramasaMvatsare kRtaM caNDIsaptazatIvyAkhyAnamapi / ayaM ca kAnyakubna iti maTTIkAdarzanAt vyaktamavagamyate / zrayaM 21. Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pokakaravAyA: R emandinaresidinopsARSHAN t aramchaatarraiminaprware...] masminematoguranewyeardasa a numanA saTIkatArkikrarakSAyAH 1633 saMvatsaro'pi pUrvoktA mallinAthasya sthitiM draDhayati / tathAhi tayAkhyAne prathamAdhyAyAnte 'yo nityaM gurupAdapUjanarataH zrImallinAthAtmajaH kSemazrIvadanAmvujAhimakaraH zrIvIrabhadro dvijaH / devIcArUpadAbjadattadayo lokapriyastatkRtA TIkAyAM kila caNDikAnucarite 'dhyAyAyamAdyo gtH||"iti evameva dvitiiytRtiiycturthaanaamdhyaayaanaamnte|| pacamAdhyAyAnte tu 'yasmai vAgvAdinIyaM varamamalamadAcchIbhavAnI punaya / kAruNyAdAtmabhRtyaM kalayati suSuve mallinAthaH sutaM yama / kSemazrIvardhayantI sukhamatulasalaM prApa cAjhe gataM yaM tasyAgAt paJcamAsA stutilalitaguNA'dhyAya evAtra devyAH // " iti / amAdhyAyAnte tu "yena dvijAtinivahaH samAhatA vIrabhadreNa / tena vyadhAthi devyAdhIkAyAmamo'dhyAyaH ||"iti|| dazamAdhyAkAnte tu "zAstrayuktA jitA yena vIrabhadreNa vAdinaH / tatsyoTIkAyAdhyAyo dazamA gataH ||"iti| ___ ekAdazAdhyAyAnte tu "zabdazAstrArthasAhityacchandovyAkhyAnakovidaH / yastena vIrabhadreNa caNDikAvivRtiH kRtA ||"iti / samAptI tu "zAstrayuktA jitA yena vIrabhadreNa vAdinaH / tatpRdugATIkAyAM gtaadhyaaystryodshH| ammanamamyaMIRIRAIL atmanemenMAMuRAIARRHonominatiniduaasasiaSIC a maan mentaries pagesaanpuures mammmmmm mmmmmmmmmananewwewwamrememmas oompanipreepermanmerameramargam 10.2 For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir em e4 sensat = = = = = e anshn ruk ekjn munnaa / yaa ai susbaabhaagrimblihaanmilaabhuumi amRtaa anyaany sthl ghiaathlim l l (7) { vaiyAse pANinIye 'pratihatadhiSaNA'lata kAvyamUle shriihmaa kulaanggaalkaa itmitm laalinggH hmii| sntu laal munibaalaaphaallaain ayaaH klaah haalimullaahummaagl| anb khaalaal killl ki? dbigndh angg su mnkhl naambaas| jun| laalaal phaaindhaaNshu laaphiruuhaatiibdaaalnyj ekaant byktimaahi limilili " nyaa phaanilaahnii laal ssttaambaanii slaa shaant sthaaanyjli' maa shuny sb phaay'aar kaasthi sb sb sb ghiduutaab juni phaalaahlaalu plaakaay' htyaa maalilaali| shaar'i (7) jlimaa nH maanyj ruuyyi nidaaln sthaan hy' naa jminidaad amiimaan haaH|| (2) ghnaa:| susliaasiriy'aal / jbi ch: phul| ghuucchi jbaal: yaatmii jhi: dicitr] phuy'aan jaalaal anur'e sb sb yaan nuy: daalaai maani plaan ruuhaanlaammur'aamaaniyntmaanusnuhaambny' o snaah suphi " nuni mlinthni ni / / | laangghaayy nrbhiinhtyaa " maay'aanmnnghni yntr nm skaal naam nssr'ii nRtmj baanaan hiihmaa|| sbaay'naa / jaa! l i ghnghi l mhaasthaaniiy' vidvadbhirvivecanIyam / news======= contrareexsmbr anekei sklkeshn km For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir unnamesed scorecasurussalarusincreasuresenteenerkanewdkhte thaake seguembe sphiikssipraagraaH * ekjn ekaadsh jaamaa kaapshn annecros khaankaal------- essmeronbkaanimcers bs =y === 1 paaln naamblchi 5 (7) / * ai kss phaalaa bhaanyj phaasthaanH hnggaathaa luthaalu kaalilaa ?? lil hummaa maamaalaalaa| i ny' kaalaa laa laa laa kRta kolagiriM caiva surabhIpaNaM tathA / jii shaajaah br' khn lkss ke 4/" jaani| o hl naaliphaa liH ( yaaH laakh R kaalu skaalaatmihtyaa li ilkhkhaanggaay'n 57 haanggaanggi"e ni bhaallaa| baanii kilbi naalaal kaaliy'ansndh jaani / | phlaahmghaathaa kunnimaai 5nggaatmk sbaastuhaadyiaa jlaaH (?' ? lkssnnH lhmii maahinggaa| shaandhH sbaantaahaakhr'iir' jiicchdy sbaaksssthaa| kssaay' anuuhaa naakitb sb bhaal| jaajulsu-sb hiinumaanhil (2) nyaakti | phul saani liy'n tbhaanu ah | glp / mhaalaal laar'u iy'aar' pyekadezanivAsitvaM siddham / vANoM kANabhujImiti mutaa jutaa ll haamblaamundriaanu | (5) mhaa-himaanbiaabhaa-aay' sthaan - | nbm 20 tt russtt / . (2) paatthaay' aakhaangkiir'aabhy' dbiindrnaahaaliin | 24 ghlp ny'| kmaayh97 * ----- :-1... kje e 4 kaaemy'kaaly'ke mawngroomy'aay'emeghedyolghnnsbrsmy'eshaakhaasaakssaaksskgnnshlpklaalkaaj laamo=e= 204 For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gstakes- mejlise | mhaahmiaashiihmaa jaalngkaa gu khriilngg - thi khulu laacchil ahitmiaahummaa kssipt jaalihRdlaalaakhaai naaskliN 5) kaangki prtyaa|iikssaa o aai maahaatlii 5 me haambaa ajy'hli naali ruuhH|" i o 40 sb aaal ctbre kl l h ndr shriin e aay'ojn kuni shkliiihH|" / hlikssh hlo any haailngk hl aani' kuyyugiiy' sbaakss', hy' ht ; ai, bhaa, baahaahaa laahuniilunH liHhindu pyaabhissiklaanikhNskRhinii aaj t=etisthose s e ==== = ' ' anshnkaale knk=e==== aali| asia.sue raanht , news laagrshu-=- e syaajjbl chilaal mhiihmaa anyj skaarssiaay' jngglaakullikaa sbaanychaa hy' klaaglhiimaa lkssmii jhiliishriiphllaam kaant byaayy daabijaandraa hlaamu aalaajjj kaajaa phulaali ! dbiaahaa jaamaakssaa ? skul smuulihini 42 braahmsbhaa likhun hlbhidevapUrva giri te iti, dhanurupapadamI kemabhyAdideza jumaalaai kr'i pr'tyaahbsb l / pitaaaatmakssaa ? 4 jutaa nihili 24 haanggaal naaliH aaannisaali lilnichu| shuddh hibysttbH laa shunur`iddhaans yaan haashsbaabhaal baa phy'junibilliH gilaatliikssaa praath"| - nena kAlidAsatrayasanIcinyA: zizupAlavadhasarvakaSA () guhaay'aakhaalii i ky' "yaa Hbhrm"=ni ! | laay'n 9 bchri 'laabhaalil"ni 23 haajgraajaan / ekhdhabchy' chkkthkprhraamy'e kaammeln For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 30 saTIkatArkikarakSAyAH aahrfarAtArjunIyaghaNTApathaTIkayorapyekamallinAthakartRkatvaM suvyaktam (1) | mallinAthena tArkikarakSATIkAyAmasminneva pustake 39 pRSThe "sphuTIkRtaM caitadasmAbhiH paJcakAvyAdiTIkAsu alaM mahIpAla tava zrameNetyAdAvityuktaH svAt AdI vANoM kANabhujI mitizlokasya vartamAnatvAt tadekamallinAthakartRkatvamasyApi siddham / www.kobatirth.org 66 Acharya Shri Kailassagarsuri Gyanmandir kecisu "spaSTIkRtaM caitadasmAbhiH paNDakAvyAdiTIkAsu" iti mallinAtheneoktatvAt naiSadhacaritasya tadAnImasattvAt naiSadhacaritaM tena na vyAkhyAtam / mudritA jIvAtusamAkhyA naiSadhacaritaTIkA tyAdhunikena kenacit paNDitena pustakavikrayaprAcuryarthaM kRteti vadanti / tanna mallinAthena raghuvaMzaTIkAyAM 4 sarge sa sainyaparibhogeNeti 45 zlokavyAkhyAne "naiSadhe ca / apAM hi tRptAya na vAridhArA svAduH sugandhiH svadate tuSArA" (2) iti / zizupAlavadhaTIkAyAmapi 3 sarge kapATa vistIrNeti 13 zlokavyAkhyAne 'prAyeNaikArthamapyanekazleAkamukti vizeSalA mAllikhanti kavayaH yathA hi naiSadhe AdAveva nipIyetyAdizlokadvayaM tathA svakelilezesyAdizlokayaM ce "tyuktatvAt tadAnImeva mallinAthena naiSadhacaritasya samAlocitatvAt bhagIrathena ca naiSadhacari tagUDhArthadIpikAryA TIkAyAM (0) mallinAthakRtajIvAtudI 106 (1) mAdhyayanasamaye mallinAthakRta kAvyaTIkAyanyAnAmapi vivaraNasya manoramaM pustakaM dRSTam / khedito'smi tat ke tukrakaraM pusta kamidAnoM hastagataM na bhavatIti / (2) naiSadhe. 3 sarge 93 nAkaH / (3) zrasyASTIkAyAH pustakaM 1628 zAkavalikhitaM vArANasIsyarAjakIya saMskRtapAThazAlIya pustakAlaye vartate / jAnekeSu sthaleSu pUrvali. 1960 For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhUmikA / kAyA anekeSu sthaleSUddhRtatvAcca / tathAhi naiSadhagUDhArthadIpikAyAM 1 sa kathaM vidhAtarmayi pANipaGkajAt tava priyAzaityamRdutvazilpina iti 138 zlokavyAkhyAne " kathamiti / he vidhAtaH bho vidhe mayi viSaye tava brahmaNaH pANihastaH" "lipirakSarapaGkiH tavetyasya vizeSaNamiti nRhariH / " " jIvAtustu pANervizeSaNamiti / " iti bhagIrathaH / 31 paNDitajIvAnandavidyAsAgaramudrite jIvAtusahite naiSadhacarita pustake 55 pRSThe " kathamiti / he vidhAtaH priyAyAH varAyAH zaityamRdutvazilpinastAdRktaraGgazaityamAnirmANakAt tava pANipaGkajAt' iti / For Private and Personal Use Only khiteSu vAkyeSu kuNDalanAM vidhAya tadarthabodhakaireva padAntaraipUrvANi vAkyA ni likhitAni jAnekeSAM TIkAkArANAM matAni patrapArzvabhAge TippaNarUpeNa likhitAnItIdaM pustakaM TIkAkAreNaiva zodhitaM samAlocitaM vetyanumIyate / Aja nRhari - lakSmaNa - nArAyaNa - vizvezvara - jagaTTara - tANDava - mukuTa-jIvAtuprabhRtibhiH zabdeSTIkAntarANi pramANayati / kacit prakArAntarairanekAnathAna darzayati TIkAkAraH / zrasmadavalokitAsu bhavadatta - gadAdhara - naraha hi-nArAyaNa-mallinAtha-mahezvara-bhagIratha - rAmacandra-premacandra-bhAvAdIpikAkArakRtAsu TIkAsu sarvApekSayA mahatI sarvottamA iyameva TIkA / asyAM pratisargamate "iti zrI kUrmAcalendra zrI sadra candragotrApatyAlA masadR" zarAjarSivarya zrImadudyatacandrAtmajazrI jJAnacandrA citapurohitasomayAjipaNDitabalabhadragotrApatyazrI harSadevAtmajAvasathyabhagorathaviracitAyA"miti puSpikA vartate / vApi ca "dhyApaka binA yo nepadhagUDhArthadIpikAM TIkAma 1 pazyati rasanAye tu vAgdevI tasya sphurati bhRzam (1) // " iti / bahukhedito'smi yadidaM pustakaM khaNDitamiti / a - No. 2, Vol. XXV. - Fobruary, 1903. 403 Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dowumouragNa E TIRECORPoranADRITIONSISTmummyTRAVAralA RWARITTENASEANImAmalA s ist WONLIBRARRMIRMIRVENTIOHESIAwazanumanOP sudamasan 32 kAmapAmAvalamaamPRRORAKANI masammessa manoram saTIkatArkikrarakSAyAH naiSadhagUDhArthadIpikA 1 sagai athi svayUthayairiti 136 ilAkavyAkhyAno "punaH priyAM pratyAha / AthIti / athi priye saMbuddhiriti nahariH / apIti pATha iti jIvAtuH / api cetyaperathaH / paNDitajIvAnandavidyAsAgaramudrite jIvAtusahite naiSadhacaritapustake 55 pRSTha / 'apIti / api cetyperrthH|" naiSadhagUDhArthadIpikAyAM 1 sarga tathApi hAhA virahAt kSudhAkulA iti 141 zlokavyAkhyAne 'teSu prasidveSu" "svasampAditeSu teSu iti jiivaatuH|" paNDitajIvAnandavidyAsAgaramudrito jIvAtusAhite naiSadhacarite 56 pRSThe "kSudhA kulAH kSutpIDitAH teSu svsmpaaditessvityrthH|" naiSadhagUDhArthadIpikAyAM 2 sarga sa garumnadurgaduhAna ili4ilAkavyAkhyAne "hasvAntaM pRthakpadamiti jiivaatuH| yattu gostriyorhasva iti tenoktaM tanna strIpratyayAntatvAbhAvAt ata hasvo napuMsake hati hasva ityAhuH" // - paNDitajIvAnandavidyAsAgaramudrite jIvAtupustake 60 "pRSThe tanukaNDu yathA tathA gAstriyorupasarjanasyatiha svaH / nunade nivAritavAn svaritajita ityAtmanepadam / " evamagre 'pi anekasthaleSu vartante / yadyapi mAghe meve gataM vaya iti mallinAthaviSayakakiMvadantyA'numIyate vRddhAvasthAyAM tena naiSadhacaritaM syAkhyAtam tathApi raghuvaMzAdiTIkAsvivAnekAnAcAryAnanekAn pranyAMzca pramANayati / tadyathA manuH viSNupurANa mahAbhArataM sAmudrika vaijayantIkozaH halAyudhakozaH barddhamAnaH kAvyaprakAzaH kSIrasvAmI pANiniH amara RATIONa meemmmmmmmm mMetanumanARIMAmARPORAMARTMEREvedINImmar M PAINMENTERNET For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bhUmikA | koza: vRttaratnAkaraH vizvakozaH halAyudhakozaH tArkikaH upAdhyAya vizvezvara mahAraka: (1) evamanye 'pi / Acharya Shri Kailassagarsuri Gyanmandir mallinAthena tArkikarakSATIkAyAM 76 pRSThe "prazastapAdabhASya nikaSaTIkAyAmasmAbhirvyAkhyAtArtho (2) dravya " evameva 136 pRSThe 'pyuktatvAt prazastapAdabhASyamapi vistarato vyAkhyAtamiti niSpannam / 33 mallinAthakRtAmarakozaTIkA bhaTTikAvyaTIkaikAvalITIkAdayo granthA na samAleocitA mayeti / vAtsyAyanA paranAmadheyA mallinAgastu (3) nAmata eva bhinA maharSirityetat sarva nyAyavArttikabhUmikAyAM vistareNa nirUpayiSyata ityuparamyate // vArANasIstharAjakIyasaMskRtapAThazAlIya pustakAlaye vindhyezvarIprasAda dvivedI 22 janavarI 1903 / (3) kvacita mallanAga iti pAThaH / (1) vizvezvarabhaTTArako naiSadhacaritaTIkAkAraH / (2) Adarzapustake 'prazastapAdabhASyaniSkaTikAyAmiti" pATho dRzyate sa ca prAmAdikaH 142 pRSThe "nika draSTavya" ityasya vartamA nitvAt / For Private and Personal Use Only 406 Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arsanagaranewso8uAINarainorrosiakhabarsaradise.skssnaissicatroopmegraprivasirnessnewsmastessesses alkbndhneergreenhossarkar. cy'lekhaa = lkssmaakss laa? sude 7 / r e smaagl / ===aamvaswat sthaa de / kaan libhaajaa ==== biHdy'aal # chey'e ghussolH duy'e * skandanIti === laa hle ciin traa ==== == // ek ? 1 haayy prtyaashaa klth sneh pUrvodudha kaal koln glaas ghkss ly' naac smy' sb s my' smRtIti sthaaniin| mumbi munaay' naastraa saahaa laagaay' laanii smRnd laamiinuyaapn annyaa ttiaa yathya plaajaa mur`aakhn ghaamaan (5) aalaamiilaa prmaamaa baaghaa maani naa| laa multH mun: ath a g er jii "ssfuhy' ni"| yaa m sfu yr' / ei esanta- rosenessnntntl-kleteosurancescoresease sbsheear= =e= conometers, For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shr'iiy'aar' bhaassaaH =-=-kaashmaa -my'maksspenssedhhphy'saalkaaekNskoy'aalkmhtphaassnnaa ar` mukt| shraam paTArtham sthaa / n shraam spa TArtha maaniini # mn laagl t kasyaci anyaay'| mntriir dvItIya vAna istaamb 8 / ci mnnaath mmunshi dvitIya bAnI ag 2 glaay'litti # gaasthi ddhi o mhi syendriya r tt sarvabuddhA ai j kris zyandriya sAgara annaannaam yaay'| mumbndh n kh k guy'aam l laalgnlaa sthaa ce 5 e ei 8 ss sugndhaa lkssmii 4 sthaa jaaikaa naastr jaan | e du dbaarH / sbaasnaastr maal nuimaan laamaa| aamaanul kuy'aal l 24 21 bllptprtaasmy'gnnessnnby'aarshelelpmeshaapekthpore| For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ANTARIESisaouamansamay D ROINDwamicmnnercomRTUNERICTURamayan zuddhipatnam / - -- maamanamuresmraveenawimmUNITIONARArmm onsoom mausammawtimesome para pRSTha 135 "Mostmanisiman zuddham / maa jaanyaany tri kAratyA gro anyjn zuddham / bhAvakAratvAta AkhikAratvAsa syAyakavAna 135 135 sulem 03 - balla yata duiSTA ats- 02 hadiSTA 143 dhyabhi dhyobha 125 ne pekSayA gh daasy ghn dghlaa dbijaa bijnyaa nly' gatA vA ndhanamA karotItyarthaH sarvatrata C SF petAyA rUpaM karo ya yaMbhU ayolaDA yntrn matatvA nzanAsaha koTInyAyaH sAveta sarva tyAniSTha iti / vadata m zaEATERISPARROMAASHREERATIOpeare 07 unAmARAAMRAPAR 17623 tyAtiSTha iti vadate siddhaM sammASrTI khun shrmi na prabhavati karaNAnAM siddhAntajigISo samAr2yA tatvani na sabati kAraNAnAM siddhaM jizoSabA 0 194 20256 213 For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mmaName M ICHHANTACTENAME mourancescameramod HERMATSAPTARATsetwemant santansateennerencementravartantnueneracenternevanthamsannyanmarordernmomsannowinonyms saTIkatAdhikarakSAyAH azudram / zuddham / tasyAH 2 niyAtha jAnanasya A3 stanu nirNadhArtha taar' tadanu yathA nityaH sAdharmya samavaidhayesameta jAtI 253 253 253 254 18 19 .20 16 ln| lakSaNakA kl yaay' samAhatya 16 17 dUSaNAza 254 1 21 24 256 yathA'nityaH l| ghn grhnn AjAlI nantaramA lakSaNoka hler sbaad samAhatya dUpaNAsa saha utta nAcita maalin sADheikartRmatve tasmAta zabdanitya yaadur muni sikRtva maatr bhr phtuhl siddhArtha 20 15 250 259 8) nAciketa gamAt nityaH sAniddhikalama na tasmAt zabdAnitya phaahmaan svitva mApyama utkarSasamAva siddhArtha 250 For 260 moivermiretronmelanemARYAMARE For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECTORATEGIRASIROHIT zuddhipatram / bhAjapA pRSThe ... zuddham / ashuddhm| kaar (ghaanH diti daa 26 263 sAdhyAsAdaH doSasyA - DAYneeyam_ MAHae Ba vyAyA mun min siddhimAna baa yntrH muniy'aa karnAcagabhI pratipattyA laalaalaa yonidena sAdhyAbhAve zikAlyA ghaalaam tAdrapeNa ljjaa dhamApapatte saangnyj sAdhyabhAne vAdinAH sa svavyAghAta diti prati tadA'sAya detumattve sAdhyasiddhiH naa / aambaan| vyApyAdi ni linin siddhamAna ghishbaa saan kecidardabhA pratipattyAdiamlaan yaali sahAbhAva jaikAlyA pAdanArthama tAdravyeNa l dhApapatte prniks sAdhyamAne vAdino'sa 296 298 303 307 312 MAHARASHTRIANTMARITAMOTI V ADNICDSARDAR For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir womenskrne IRAADMINIMIREMEDITALUENADORRIAbournaakaasaNAREERTAININDomestasssammaaROOMAMRUARINARORAHIMILIATARATIWARINAMEANICODMARAimshema m a 37. saTIkatArkikaravAyA:-dvipatram / paGkI , azuddham / __ zuddham / kSati kSamatinA sAdhyadharmA sAdhyadharma jJatvavidhA snmaay'| vRttaH vRtaH bhaGgAntara siddhIriti siddhIti 344 zabdonityaH zabdo'nityaH sAta daani zabdAvayavayAH zabdArthayoH pratibhAyAH pratibhayAH 35818 zabdA zabdaH 358 30 nityaM kRta 358 23 naan aAntamiti. ONIKONDAYaranaamourism Maracaenmenamelone wnaeparvisorumwowoulmmarvarsanaMINIRNORSaraswNeuwaimsamPANNAINEDHARMINDIANTERNATIONATERHIROIRRITAMIRROINORINMARKNOWitnapan 40. For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saTIkatArkikarakSAgranthe nirUpitAnAM padArthAInAakArAdikrameNa sUcIpatram | padArthaH ajJAnam adharmalakSaNam adhikam pRSThAGkAH kAna 154 kAraNaguNapUrvaka guNakathanam 151 jJAnanubhASaNam anityasamaH anutpattisamaH anupalabdhisamaH anumAnadvaividhyaM prakArAntareNa anumAnabhedAH anekAzritaguNakathanam antaHkaraNagrAhyaguNakathanam zranvayavyatirekilakSaNam cApakarSasamaH www.kobatirth.org pRth pavargalakSaNam prasiddhAntaH pArthakam Acharya Shri Kailassagarsuri Gyanmandir anumAnalakSaNam anumAnalakSaNe AcAryamatam 65 arthApattinirUpaNam padArthaH apekSA buddhijanya guNakathanam apratibhA pRSThAGkAH 152 351 339 201 13 102 ha 198 abhAvasya pratyakSe 'ntarbhAvaH 208 amUrtakaguNakathanam (0 293 athAvaddravyabhAviguNakathanam 154 0 ardhalakSaNam 124 0 arthazabdavAcyatvaM dravyAdInAm 144 64 arthAntaram 332 350 AptakAnama 148 | aprAptisamaH 344 zrabhAvanirUpaNam 340 zrabhAvapratyakSAntarbhAvaprakAraH 150 | zrarthApattisamaH 151 arthApattisambhavayeoranumAne 'nta bhIvaH 250 arthApattyanumAnAntabhAvaprakAraH 101 129 avayavabhede naiyAyikamatam ma 359 | zravayavabhede mImAMsakamatam 338 | avayavabhede sAgatamatam For Private and Personal Use Only 285 15 105 615 Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir everyoneereseas essentistseeisersensessedcenseensblguere s tinciparasesourcessagesalearnpleasuddessohondroses .gtthaatopics.educadoscossesseries | bndhnjindhbhaassaa likhimaalaa| shhrtaal | gur`aassttaa kaappaa | saaghaaH ghr'gaah e34 sunnaalilth alpH 22 bhaal laaphaalaay'aalmaan sinaa | mujuaamaachi phaaphlaagiy'e raambl 488 | upalabdhisamaH htaalaa yaay' ghthi niy'e bhaaghil sthaay'| * 4 snaalisaa | shudhghn / ghaas my'ddhaadhaayth 898 graahaammghlaa # { sumaayaahmsthl =aahaaliy'aa | mnggniyhmghl ghkaal sthaay' 34 | inaangaan 74 nihaalaay'maa: 1996 lyaam | bnimn raassttr clmaan mmaadlaam jdyaakkaali og mudraa dbaastu naalnaay' 20 bhumillaam jgraamH 25 muhmyaacchi phlaallaah 77 adyaalyngg 20! 24 jlkaayhmghl bhlyiinaa absthaan karmabhedAH bhaassaaH al dbss bhaadaay / e0 | jaamaa 0 ghlylaacchi yukhaamujjl| oy'aanH jaalaahmghl laalbaasaay' praay' | jaalaal - nim * e | jaajniinlingks| shunggaal ) diliin liluyaay'| 04 158 claak . - i aagrmanenasrin tehaa-imy'edeh=e==nnkaashktaaphsaa kaalaaikhaadyer menn For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra padArthAH kevalAnvayilakSaNam kriyA hetuguNakathanam dhalama gugalakSaNAma gurutvalakSaNam chalabhedAH kUlalakSaNam jala guNakathanam alanirUpaNam jalpanirUpaNam jAtiH jAtibAdhakasaMgraha: jAtilakSaNam jAteH saptAGgAni tamodravyatvazaGkAsamAdhiH padArthAnAmakArAdikrameNa sUcIpakSam / padArtha: www.kobatirth.org tejeoguNakathanam tejonirUpaNam digguNakathanam diGgirUpaNam duHkhalakSaNam pRSThAGkAH tArkikaratAyanyasya yanyathAntare bhyo vaiziSTyam 12 dRSTAntalakSaNama 154 | dRSTAntAbhAsazaGkAsamAdhiH 142 | dopalakSaNam 139 dravatvalakSaNatra 146 | dravyalakSaNam dravyANi 4 240 239 | dravyAdipadArthaSaT kaumArila We matam dravyAdipadArthaSaTTe prAbhAkarama tam -212 240 | dravyAdipadArthapAdezaH Acharya Shri Kailassagarsuri Gyanmandir tarkabhedAH 186 | nityasamaH sarkalacaNam 185 nityAtIndriyaguNakathanam tarkasya viSayakArayAprayojanAni 190 | nimittakAraNaguNakathanam kAni 180 niranuyeojyAnuyogaH niranuyeojyAnuyogabhedaH 131 dvepalakSaNam 158 | dharmalakSaNam 309 nigamanalakSaNam 133 nigrahasyAnanirUpaNam 5 nirarthakam 149 nirNayalakSaNam nirvikalpa kilpaka pratyakSalakSaNama 134 149 nyUnam 137 12 pakSAdInAM lakSaNAni paratrArambhakaguNakathanam For Private and Personal Use Only pRSThAGkAH 168 236 127 tahe 132 163 130. 34 I" 162 318 300 15 4 333 204 60 342 S 153 613 Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir biinaadikaay' libhinaalaa| aaagraaH taa| | gur`aathaaH | itaaH anyaalbaam 54 | glaayy laanyjilaalhisaabylyaal 44 / | ny' : asstt | maakhaaledaa aajjaambikjaay'H | laaphaalaayaa naamlaamuulsstt | munil ghaalaa 744 | jaalaaliy'aa jaamaay'aaH bhuungkhiiibndhghn 74= | gur`aayyly naanaaH mbiiini laaphly naanaaphi 72 | gnggaayaaly' siimaathn ghninnaan iN | my'lkaaby gaaligaalaaghn 22 4aanaalaa | maaldaayy sbaantnjn o jaanaalaaH | dulaabaali lyaay'inaar`aar' i saanaaH | maani byaayjnaar`aanti o snaanaaliH | saayyaali saay'mnr`iaali Je anidyaaln | pramANAni bhATTamasiddhAni 56 gnighssm jaaniH pramANAni vedAntimasiddharzana 56 rubi smsyaani haanaallaali o pratyakSabhede naiyAyikamatam 4 | smy' baamnaay' dhbnyaayy SS | maa jnnii ghnydldaass haaldmn | 7 ghsaa nmnaar mll mnsn | gnggaamaa ghaaniyhmthn saalaam pramANaM cAvA kramatima | yug | mlyly'e asaaythaa hy' lingk ylbaam 44 aghy : 6 prayojanalakSaNAma 7= gaamaa: 55 pravattilakSaNam krben naa - - - | 0 | ddhaakaa, 554 For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir =ssassear=m hasons prematalseasoverein. tRtaanychaa: 23 723 150 zara. 5 baaghaalaalaabndhimy' skuliiy'aa / jnyaaH | yaag: haakkaa phlaajelaaH ghimaa / maanil haaphiruun phlaal dinaay jbln maaly kaamlmlissnnH k naayiy'aallaahmsthl | mntrH ghaaghl 74 nurul 24 mukhii bhaadr yaay' | 75 nyaayaathl 52 | sbaamH adhyaanmaanbr'yaaks mnaal 2 | yaa yaa laal 724 | maayhlaa 152 munaaphaajjl 790 | baay'aaldaayy sunyaathl haalkaa anlaakhil 74 / yaay'aamH 20 542 haajjaajaaeby| 743 blmby'aa 142 samavAyalakSaNam mntrH 24 | gnggaanaahmghl 712 maahul 270 kaannaalaalaagaay'H 77 vAyuguNakathanam 146 savikalpakapratyakSalakSaNam maalibkhyaa ha4 | saamaaliny 25 vikalpasamaH 24 | niiniH jaamaan| liH 22 | smy': 0 nimy'bhaali yaa 27 2 | baaghaa baaghaaly'bhimaayhmnthn zaDanama nidaahul | phensthle niniss 20 | em nimaaghl 71 | maanbaatmaalmb 50 150 q 744 # kaaen kaaj kren| For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatArkikarakSAyanye nirUpitAnA padAH praSThAGkA padArthAH siddhAntabhedAH 170 hetulakSaNam 177 siddhAntalakSaNam 170 | hetulamaH snehalataNAm helvantaram haalkaa 142 hetvAbhAsanirUpaNama 216 smRtilakSaNam hetvAbhAsabhedAH svAnayavyApiguNakathanam 154 hetvAbhAsaSTuzaGkAsamAdhiH 235 svAzrayasamavetArambhakaguNa kathanam 216 RAN AN nanews 666 For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WASTANI WA K AMATIECORARLBERGUE S H ossaseries # A naakssi jy' aaaliphle sUcIpattram / naay'k taahaake . . .. . psclaurasessess-abushpandemnc196 . . . ....... 24 ay .. ... y' k krleo - | yaatmaa ghaangkaa | traagaaH 'aangku maGgalAcaraNam ghlkaayntr bhaagr'aan lijaayaa laal prm | enaal sulaasaaH sunil kaayaaly'| baablaa ( 20 maanuss naanaabi iimaalbaam 523 shyyaa lebaam 2 mnggaayaal enaalyH duHkhalakSaNam phllaam apavargalakSaNam slmnuH phlksaami ghaagr: maaldaass duslm vyAptilakSaNAm dravyaparisaMkhyAnam maalaalaamaa ghiaatiyaaly' o amaany | aandhaa haalim aklaanH kArlAnarUpaNam 5=3 mlm | bighi prameyalakSaNam 57 yuglbn 39 llkhaa 77 vaaliNgh haabiib 720 | jaamdaay eg bhumikaa 722 | jlsaa q99 130 1993 hite shessnnaay'gnewsmelaay'lmby'aay' kssy'ksspsh ebkntpte nggnne For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anek anek kme gelen hRdyaaks padArthAH nilyaany hils maayl 159 204 } 27 tRtaa | ghaathaaH ei naali liy+y'lkaayaa 70 | dyaalbaam jaamaa naal nnddh l jaanunbhaalbaam 730 hetvAbhAsalakSaNam kaalaam lbngg m : 5e | bhaanilaay'! ee jaanaaH 0 ! anii: daanggaa 181 nigrahasthAnalakSaNam 7nN ligraam| ee 735 yaabhaall bhuumiss bhir`aannd niHgraaH anughly ynt| nir'ysth jny bhaaiylyaany bhylyaans nilaanyj nny h80 27 = 0c 318 For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir s s esses awarenesswasraesareersence aaaarethrasessedsearesorrenenggderurrenewesterespo nsiderearcanessessme biinaajir'aag shukkunaalphaasbaamii anussmii / apare h sthaa : taa: snaayaa haaju; maa 7 / / 4 / = bhaal | 91 | 20 / 2 / 2 / 24 / Bt ? lmbaa ei 447 / iii {{H / / 3 jaani anyeSAm 7eo jaamaahilaa | ei | ei yntr: baanl: smaar'aatth: ! / 7 / 534 20$ / yaal 27 / 2 / 27 / 20 khaanm mntt dbaar'aa 31 = 0 AcArya: 2 / ay'n| 243 bhg hy 44 | jy'yaayaa maannaan 24 bhaalbhaalaa: 77 yaai 545 | tiiddhaandhaa: 24 24 jH E | ny'aan maaninH phraay'aaH 548 | naay'idaa : 5 / 24 jaagutbH 144 tArmikasya 25 yinaa jaay'H 7. nily' 43 / 4 maaghlaa 74 laanyjiH 74 / sug| 20 mi : / duH! 27 / 0 5 --Wo, , Vol. XXIY.~~December, 1903 jlul sk For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra prAcAryaH nyAyAcAryIH nyAyAcAryaiH nyAyaikadezinaH pakSilamuniH paurANikA: prabodhasiddhikAraH prabhAkaraH ATAT IT: bauddhasya bauddhAdIn bauddhAnAm bauddhaH boDAH bhATTA: bhASyakAra: mImAMsAcArya: mUlAcArya: vAcaspatiprabhRtInAm vAcaspatimizraH www.kobatirth.org u sUcIpattram / zrAcAryIH 250 vAcaspateH pRSThAGkAH GG vArtikakArAH 56 vizvarUpajayantI vizvarUpAdayaH 56 vRddhAH 343 vedAntinaH 56 / 163 | vaitaDikAbhimAnI 19 vaizeSika: 186 Acharya Shri Kailassagarsuri Gyanmandir ata: 20 zAbdikAH bhUSaNakArAdayaH bhUSaNakAraH 330 / 341 / 353 | sUtrakArasya manunA mImAMsakAnAm 73 / 335 / 360 195 | sUtrakAraH 288 / 312 mImAMsakAH 82 / 105 38 / 195 360 356 355 335 | zAlikAnAthena 306 | 360 | sarvAnityatvavAdI 300 sAMkhyaH 56 sAMkhyA: 8 | 248 | sugatamatAnuvartinaH 351 sugataH For Private and Personal Use Only pRSThAGkAH 364 248 160 340 / 355 340 116 56306 615 pa 184 1 22 03 166 / 360 J 105 248 / 332 120 / 125 / 315 sUtrakAraH 26 / 1291 1731284 / 361 saugatAH 13 / 60 / 83 / 175 / 215 / 343 Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SEPSINEMIEROIRRIDOREReaaw ROTEINGMOKAARAMBINI T AMINORMAncimeMMITMetanandamanapatamamaRRIORASHAINISROCannesonersheatherminantal saTIkatAkirakSAgranye uDatAnAM granthAnAM sUcIpatram / anyAH kssmaalmshr'ihmH 53 / 7 | laalaa 16 194 / 2063 vArtikam 203 / 209 / 249 daamil| 250 / 308 kumArasambhavam 4 zrutiH 148 TIkA 203 / 206 / 308 satram 161 // 16 // 167 / 171 / nyAyakusumAJjalI 107 247 / 253 / 256 / 268 / prabodhasiddhinAni pariziSTe 310 201 / 280 / 281 // 2 // prabodhasivA 189 / 308 // 357 284 / 385 / 292 / 298 / bhArate 300 / 303 // 308 5 318 / bhASyam 324 / 325 / 343 // 344 // mImAMsA 195 mImAMsAdRSTyA 215 5 360 MurprmananmarwINATORREOIMES For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra AcArya: saTIkatArkikarakSAvyAkhyAyAM kolAcalamallinAthasUriviracitAyAM niSkaNTakAyAmuddhRtAnAmAcAryANAM sUcIpattram / 146 udayanAcArthaH www.kobatirth.org atacaraNaH akSapAdaH zratha amara; kache. bhUSaNAH cAcAryAH 3 / 44 / 86 / 106 / bhUSaNIyAH kaNAda: kiraNAvalIkAraH kecita gupatra: gurutam cAlIkaH naiyAyikaH nyAyAcAryIH pakSilaH pratha buduH bauddha: pRSThAGkAH prAcAryAH 8 bhaTTAH bhaTTapAdaH 760 udayanaH 12 / 52 / 8111 77 / 94 / 101 / 131 / 109 / mImAMsAguruH 186 / 203 / 205 / 213 mImAMsAcArya: bhASyakAraH 56 manuH 195. 65 / 197 | mImAMsakaH 51 / 73 / 102 / 134 / 155 / 1821 227 / 244 141 | vAcaspati: jthUla vAcaspatyAcA 82 / 85 / 160 vArttikakAraH 21 vRttikAraH 164 vRddhaH Acharya Shri Kailassagarsuri Gyanmandir pada 220 | 244 vaizeSikaH 58 zavaraH 8 zakyAH pIlupAkavAdI 155 | zAbdikAH prAbhAkarAH 19 / 30 / 111 / 115 / sAMkhyAH 142 / 155 / 161 24 / 84 / 186 60 vAcArya: vaizeSikaikadezI pRSThAGkAH 1} { 4 / 152 44 e ph For Private and Personal Use Only 20 ha 115 CO 20 8 140 103 133 136 / 166 bUTI da 6pa 141 144 166 sAgatAH 61 182 15 / 209 | sUtrakAraH 4 / 44 / 63 / 96 / 120 / 125 | 226 Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Homoeommander saTIkatArkikarakSAvyAkhyAyAM kolAcalamallinAthasUriviracitAyAM niSkaNTakAyAmuddhatAnA granthAnoM sUcIpatram / OURINodanusmsanentarsadomama granthAH 39 mmmmmmm m 139 pRsstthaangkaaH| pratyAH eSThAGkAH smaabhaayaanii 77 akhnimln AtmatatvavivekaH 186 riziSTama 160 udayanAcAryavacanama prabosiddhiH 160 udayanAdinanyaH 54 / 105 smyaa yaa 164 kaNAdasatram duhaambaanumaatronaa 3 / kArikA 3 / 32 // 40 / (2 hinur'ii| 68 / 67 daakhi| 108 / 117 imn 11 / 28 bhASyam anaay'ishn 184 mImAMsAmatam 215 5 / 206 vArtikam 5 / 111 / 146 / 170 tAtparyaTIkA 209 zAlikA 120 / 22 / 30 / 92 tAtparya parizudinImAdayanAvarAMca 113 / 133 tA vAcaspatizatavArtikatAtpatiH ryaTIkAvyAkhyA 186 sbnaannaa 11 nikaSaH 161 | satram 4 / 5 / 15 / 71 119 / nyAyasamAliTIkA 46 130 1 122 1138 / 11205 / nyAyakusumAJjaliH 58 // 68 / 76 211 / 218 nyAyaidezimatam 235 | sogatamatam 215 nyAsodyotaH saugatavAzyam 14 daamii TIkA mmmmmmmmmmmmoments AIMIMILArounderwaraDRIDIHANILIONINomuraries 761 For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aure=vmusercercartersatteenshot desilicens, 78 . tekhe - ties hlaakisthaay'ii jlsukhaalihaalim biithindhaaaangulaalaalaakhaa| susbiignyj / taaj'aaH smaaryaa: baandhaa: *** 5 0 0 e e e # 237 2045 04 0 050 o tthik ny'aay'i: 000 naar`aa: maatraa| naamaajjaa: 300 yaay'H *** nilaae dbii nihH / maanul *** dhaaH 0 5 24 shuru For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A IPMERARHIROINSamarAna SIECPOISRORIEORGARHARASHTR saTIkatAkirakSAvyAkhyAyAM jJAnapUrNaviracitAyA ladhudIpikAyAlutAnAM granthAnAM sUcIpattam / ENDERINSITIOKIECORRIEDABADRSaanti 0.. granthAH bhASyam vArtikam ... vyAkaraNAdimatam sUtram pRSThAGkAH 252 / 310 252 251 / 2013 310 / 324 For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MIRRORSCHAUSSENWAN DERWEAR . com . . ERT S RORZESZES CRUCIOR THE TARKIKARAKSA I ADAK 02 AND SARASAMGRAHA OF S MAMMAISSSSSSCODEXPOR VARADARAJA WITH THE GLOSSES NISKANTA KA OF MALLINATHA KOLACALA AND LAGHUDIPIKA OF JNANAPURNA. BARN Lees moramo wenyewe h vien MICHAERERE 25.No. 11, Vol. XXI.-November, 1899. For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 610 www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NUOROSSRANILOVETOVINCRV E RWOWOWO PREFATORY NOTICE. Varadaraja's Tarkikaraksa and commentary entitled Sarasamgraha were briefly noticed by Dr. R. G. Bhandarkar in the Report for 1883-84, p. 81. Further information is now appended. Varadaraja is silent in regard to himself. But he must have lived after Vacispatimicra and Uday:macarya to whom he constantly refers as authorities, sind before Madhavacarya by whom the Tarkikaraksa is mentioned in the Survarlarcauasaingraha. The two earlier Schoolmen were literary contemporaries. Vacaspatimicra wrote his Nyavasuci in the year 976 A. D. (vide Bibliotheca Indica ed. Pandit Vindhvecvaripresarla Dvivelin, Librarian, Sanskrit College, Beoares). Ulayinacarya wrote his Lakpana vali in 984-5 A. D. (vide Benares Sanskrit Series ed. P. Vindhyecvariprasada Dvivedin). But Udayanacarya was probably much the younger man, as his Paricuddhi is a commentary on Vacaspati's Tatparyatika. He may be supposed to have lived as late as 1050 A. D. This date would furnish the terminus a quo for the time of Varadaraja. The terminus ad quem would be about 1300 A.D., that is to say, fifty years roughly before the time of Madhavacarya. ow d Possibly Varadaraja may have to be placed not later than the first half of the XII Century. This conjecture is based on the exis. tence of a commentary on the Tarkikaraksa entitled Laghudipika composed by Jnana purna. The Layhudipika is not mentioned in the Catalogus Catalogorum ; nor has a notice of it been met with elsewhere. A copy of the work (on paper), transcribed in Samvat 1459, exists in the possession of P. Vindhyecvariprasada (vide Appendix A.) Jnanapurna mentions as his guru Visnusvamin, the son of Yajnecvarahari, but gives no certain indication of his date. If Jnanapurna be identified, conjecturally, with Jnanadeva who was the immediate successor of Visnusvamin the accepted founder of the Vallabhacaris (vide Wilson's Religious Sects of the Hindus pp. 34 and 120), a nearer approach may be male to the date of Varadaraja. Vinnuswamin is represented in the Bhavisyapurana as preceding Nimbaditya and Madhvacarya (vide Appendix B.). For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WWWWWW WWWWWWWWWWW IV PREFATORY NOTICE. SEMESTER Madhvacarya is known to have lived during the first half of the XII Century. Visnusvamin may have preceded him by a few years only; for the word prathamatah of the Bhavisya purana does not necessarily imply any considerable interval of time. And Varadaraja may thus have been one of Vienusvamin's contemporaries. We may be pretty sure that Visnusvamin did not live after 1300 A. D., as he is mentioned in the Sarvadarcanasamgraha; which fact in itself is an indirect confirmation of the account given of the Vaignava Schools in the Bhavisyapurana So little seems to be known for certain about these earlier writers that the present conjectures may be just worth recording. CELEBRADACAC CHARACASSSSSSS S The Tarkikaraksa, as its name implies, is a controversial treatise in defence of the Nyaya and Vaicesika Systems. Aproppriating largely the labours of Vacaspatimicra and Udayava, it attempts, in a concise and fairly easy manner, to make good the ground which these systems had lost in the Schools. It is divided into three chapters whose order of discussion adheres mainly to that of the original Nyayasutras. As might be expected, it discusses at some leugth such topics as the nature of true knowledge, and of the ineans whereby such knowledge may be attained and of the things that can be truly known and, as subservient to these, the nature of reasoning and logical fallacies and the rhetorical methods of debate. A fuller treatment of the work is reserved for the Introduction to the present edition. The MS. materials employed are as follows:--- (1). MS. of Karika only, designated A. (2). and Sarasamyra ha designated B. This MS. is dated Sam. 57, which must be read 1457; because this MS. and No. 7 below were evidently written by the same band, the form and size of the letters and of the paper corresponding exactly. (3). MS. of Karika and Sarasamgraha designated C. This MS. was transcribed by Madhavabhatta, son of Krana. bhatta in Sam 1061. 692 For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yonihinmalaimensitiwariminininemathurmilinoimbinwasuntukrnwwwraininenantimilsinarsinitiatisastarterinamusintentineliunistanitamaAINEMANORamaneIRRIORSHANTINUTRAL PREFATORY NOTICE. PREPARADHEmmom (4). Do. do. designated D. Comprises 1st Pariccheda only: undated but old. (5). Mallinatha's Nigkantaka designated E. Comprises 1st Pariccheda only. (6). Pariccheda only. ___(7). Jnanapurnia's Laghudipika G. As the remaiving chapters of the Niskantaka are not available, their place will be taken by thise of the Laghudipikas, and the first chapter of the latter work will be printed separately at the end of this edition. A. V. UNakanamaANANAanemenuyanwwamilindnesamataomdeampiewvasamoomerantonangwapARMAKASONSawantwdnsaAISROUNDREDummaNEL Appendix A. m uaracamoona wanRam laghudIpikAyA ArambhaH / // OM namo gaNezAya // vande maanssNphullsrojaannhNsgaaN| sarasvatI caturvakrAM cndrrekhaavtNskaa| nyAyaratnAkarotthA yA vidyAzrIragvilArthadA / tasyAstArkikarakSAyAH karomi padacintanaM / / purA varadarAjena nyAyazAkhArthasaMgrahaH / / kRtaH paratvatA buddhA padyAnAM duggrahArthatAM / / tenaiva racitA vyAkhyA sA ca zAstrapadaM gtaa| tatastadarthasiddhArtha karomi lghudiipikaaN|| apaparavasanapaapeena t samapup 613 For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PREFATORY NOTICE. - - pustakasya 15 pce| evaM tArkikarakSAyAM jJAnapUrNamukhodgatA / prameyasya padArthasya saMpUrNI laghudIpikA // yanthasamAptI / savaizvaryanijAvAsaM sarva vidyAniSevitaM / zrIyajJezvarahareH sUnuM zrIviSNusvAmiguruM numaH / / varadarAjIyaTIkA samAptA // maMgalamasta // saMvat 1459 varSe vaizASa (kha) zu2 vyAsagovarddhana eteSAm / dhyAsakAha etessaaN| - Appendix B. bhaviSyapurANe bhaktimAhAtmye 21 adhyAye / ataH paraM tvanuktAnAM purANe caritaM bruve / Asana siDAntakArazcatvAro vaiSNavA vijAH // yairayaM pRthivImadhye bhaktimArgo dRddhiikRtH| viSNusvAmI prathamato nimbAdityo dvitiiykH|| madhvAcAryastRtIyastu turyo rAmAnujaH smRtaH // 614 / For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bpth kraalobaaseshnjs-neimaamgrarpurplsebhaay'nntcheemthmegaashnebl lythhy'tophrnjetaanor`epphle = % naa: haaln| E9%arassmetition=19httressness.-.. laarjiaa / shriilNkhaallaa|| lkssn shraagraamaanaa| kaataaanggiikaalikhaalilligraangkhaanun| . hele=aEaeAh-Easan. Lat test sta = tute th m 21 jnye nmH tb anyaashaal hl: baaniy'e / / nilaalaamaar' lili anaathi| | strii h l h / ahr'haaaalaar''laal kaangkiaa ruuhui tulnaa| akssunH alpii lukaa my'H // ? bhaag kssaalaalaalaalaa aalihmii lbngkhlaa baandaake aalaar`aalu| anyaay' atynt agnaakt leke 'bhUdyapajameva viduSAM sAjanyajanyaM yshH||2|| saalaakhaar'g r'uuhl hmaa vANIgaNezacaraNAmburuhAvalambI / niHsthaali ksstaal laanggaa lingkaa jaaninaa| 4 / e ans. == 11 -22 - 3- 6= = For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SERTAmavtanamaARRIERONTERIORORMINA and saTIkatAkikarakSAyAm / prAripsitasya grantha lya(1) prekSAvadupAditsAnayojikAmabhimataphalasAdhanatAmabhidhAya zrota buddhimalllu bilmbaay'ii hn| iha khalu tatrabhavAn bAlAnukampI varadarAjaH sakalanyAyazAstrarahasyopadidikSayA(2) svaviracitatArkikarahaasaalaa phaangg laal grhmghaalkaataastadavighnaparisamAptisampradAyAvicchedalakSaNaphalakAmyayA viziAmi ca devatAmabhivAdayate / namAmIli(3) | paramAtmAnamiti paramaH sarvotkRyo jIvAtmabhyo viziyaH tamAtmAnamIzvaramityarthaH / sanmahatparametyAdinA smaasH| paramatve hetumAha sArthavedinamitiyogisAdhAraNyaM pariharati svata iti| nityasarvajJatayA svAbhAvikamasya sArvajya natuyogaprasAdAsAditamiti bhAva (4) tatsadbhAve pramANahayaM suucyti| vidyAnAmiti / caturdazAvidyAnAmapIti bhAvaH / AdikatAraM sAdA praNetAraM tathA jagatAM janimatAM nimittamAdikatAram IzAnaH sarvavidyAnAM tasmAttapastepanAcatvAro vedA ajAyanta yato vA imAni bhUtAni jAyanta ityAdizruteriti bhAvaH / etena vaidikaH sandarbhaH kenacit praNItaH sandarbhavAdrAmAyaNavat / tathAGkarAdikaM sarva sakataka kAryatvAt ghaTavaditi cAnumAnayAdIzvarasiddhiriti siddham / atraiva kevalavyatikiddhayAM bhAnumAne svayaM vkssyti| (1) prAripsitayanyasya--pa. B . / (2) saMkSipya - iyadhikam E guH // (3) namAmi paramAtmAnamiti-pA.EL. / (4) nityasarvaja tayA svAbhAvikI sArthaveditA na ta yogaprasAdAsAbitatayA sarvArthadityamiti bhAva:-pA. EC. / 616 For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sanemininesdeuontenseminindiancinnampcwwwindutvasanatarweawanicatariann masbirtuentendensuratimaratacalesmakacudNALANDARNascnVauwnaNOuwarowtarwastanpandidabactonialmansurtamannaronm pramANa prakaraNAm / TRACTORIMEROINESSIONERBALTRamasomramommavtaasmat anaanaananaanana (1)niHzreyasaphalaM prAhuryeSAM tattvAvadhAraNam / pramANAdipadArthAste lakSyante nAtivistaram // 1 // yeSAM pramANAdinigrahasthAnAntAnAM boDazapadAyAnAM tattvatA'vadhAraNamAtyantikaduHkhavicchedalakSaNaetena devatAyA vaidikatvAvidyAkartRtvAcca vaiziSTyamitvaM coktamiti dravyam / nanu yadabhidhitsitaM tadabhidhIyatAM phale vyaktirbhaviSyatIti nyAyAt kiM mRSAgna(2) vakSyamANArthapratijJADambaravilambairityAvazlokAkSepamAzaGkhya samAdhatte / prAripsitasyeti / prekSAvatAM dhImatAmupAditsA svacikIrSA tatra prayojikAM hetubhUtAmityarthaH / prekSAvatpravRttaH prayojanajJAnAdhInatvAt tajjJApanAyAgne pratijJA kAryeti bhAvaH / yathAhuH kArikAyAmAcAyAH / sarvasyApi hi zAstrastha karmaNA vA'pikasya cit / yAvat prayojana nontaM tAvat tat kena gRhyata // iti tatastadarthaparAmarzitAmAha / yeSAM padAthAnAmiti / ki SaNNAM netyAha / SoDazeti / dikasaMkhye sajJAyAmiti samAsaH saptarSivat anyathA bahutvAdyasiddhaH / yahA pUraNapratyayAnto'yaM SoDazazabdaH teSAM ca pratyekameva SoDAsaMkhyApUrakatvAt sarve SoDazA teca te padArthAzceti vigrahaH / te ca sUtrIdizA evoti smArayati / pramANAdIti / tatvA (1) atra prathamaM " namAmi paramAtmAna"miti padAM A pustake anl mr tiikssaa laangglaa maami any kaannaaghr nijjohaa "maanggilaahaahmaatmaal phaayaa naam dbjy'mAramamANa" ityAdAlkA " iSTA devatAmabhivAdayate / namAmi paramA mA ti" uttam / (2) ki mudhAya --- papuH / 2 ca--- No. 11, Vol. X.XL.. November, 1899. meem For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatAkikarakSAyAm / niHzreyasaphalatvenAkSacaraNa(1)pakSilamuniprabhRtayo vrnnjbaaln| atyaa ml yaa phaajlaa naam nliy'aa maajlin yaa shikssaajnjaanili'aalaalaa msy ayaalaarmaathil iti(2) / taidAnI padArthA lakSyante samAnAsamAnajAtIyavyavacchedakadharmavattayA pradarzyanta ityarthaH / nanu vadhAraNaM yAthAtmyena nirNayaH / nizcitaM zreyo niHzreyasa mokSaH / acaturAdinA nipAtanAta saadhuH| tatsvarUpe vAdivipratipattarvivakSitaM lakSaNamAha / Atyantiketi / etacopari vivecayiSyate / prAhurityasya prazabdasya sAmApratipAdanamA noktimAtramityAha / varNayantIti / tasya katrIkAkSA pUrayati / aksscrnneti| akSacaraNapakSilA mulaabhaai| mnihaashikssaahaanggi| nnm sUtraM saMvAdayati / yathA pramANetyAdi / pramANaM vinA prameyAdyasiddhaH / viSayaM vinA pramANApravRttaH / asandigdhasthApratipitsitatvAt / sandigdhasyApi niHprayojanasthApratipitsitatvAt / pratipattezca prAntamukhatvAt / avayavAdiniyamasya siddhAntAnusAritvAt / pramAkaraNazarIranirvatakAGgatvAt / prmaannaanugraahktvaat| tatphalatvAt / tasyApi kathAsAdhyatve vAdasya tatvanirNayaphalatvAt / jalpAsyAbhayapakSasAdhanavatvasAmyAt / vitaNDAyAH kathApArizeSyAt / nigrahahetuSu sarvathA heyatvAt / doSeSa laghutvAt phalatvAceti pramANAdipadArthAddezakramaH / yattadAH e masmeenaeemaDamminentaramionlinumariasmom isumanANCINonseniusdaisasranamaianisaniamana (1) akSapAda-pA. C puH / (2) nyAyayAdimaM saba-midhikaM puH / 618 For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ParvatonidimanatantantinentatreenientaticNIRNOIRALATOESRTottaranassentiomo n anesamstramsevin pramANanakaraNam / RE U ddinlaalaalaali nn nnm nmiln naa jmidhyebhyo vyAkriyantAM kimanenApUrvanirmANa ( 1zenetyata bhlu| lninilini| nikhilnaasthlbniistairalasamAyAH ziSyA na vyutpAdayituM zakAnta ityarthavAnevAyamArambhaH / zabdamAtrasyaidehara) prapaJco niSidhyate nArthasyati vistarazabdaM prayuJjAnasyAzayaH(3) // 1 // sAmAnAdhikaraNyenottarArddha yojayati / taidAnImiti / lakSyante iti lakSadarzanArthatvAt tasya copalabdhiparyAyasyodezAdinaye 'pi sambhavAt trayasyApi kartavyatvAcArthasandehe lakSaNaparatvena vyAcaSTe / lakSyante samAneti / atrodezasya sautrasyaiva sthitatvAt parIkSAyAstu lakSaNazeSatvAdAhatya tasyaiva tattvAvadhAraNahetutvAla prAdhAnyena lakSaNataH pradarzanaM lakSerartha iti bhAvaH / nAtivistaramiti na vaktavyaM vistare'pi samayojane pravRttisiddharityAzakyAnyathAsiddhimUlAnArambhazakottaratvenAvatArayati / nanu cirantaneti / nibandhanAni sUtrabhAdhyavArtikaprabhRtInItyarthaH / etAvatA kathamArambhasiddhirata Aha / ati vitateti / vitataM vistRta TIkAdi / gahanamakRtsnArthatathA lAkAGkSaprakaraNAntaraM gambhIraM gurvartha sUtrabhASyAdi / atizabdaH pratyeka sambandhanIyaH / nanvasyApi sakSepAdakasnArthatAdoSaH ityata Aha / zabdamAtrasyaiveti / prathane vAvazabda iti tanmAtra vistarazabdAnuzAsanAditi bhAvaH / (1) granyasandarbhAnamANa-pA. (pu. / (3) mAcasyaivAna-pA. B puH / (3) mAya:- pA. Be / PawaamannamechanramTERAT UTIWARDMINImkinnamompaninewindimesemamarne 616 For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Purnakamamumavmudr ammar Ancinemawecaamaayaiotaram saTIkatAki rakSAyAm / pramANAdhInasiddhitvAt itarapadArthAnAM prAdhAnyena (1) prathamAdviSTaM pramAgAM lakSayati tAvatU(2) // lkssm laaph mntrii laaks mlilistaaghl / / pramAzrayo vA tayAlA yathArthAnubhavaH prmaa||2|| (mla aaaldby'aa jaanl sambandhaH prAmANyam / yathAhuH naiyAyikAH / pramAyogavyavacchedasambandhAH prAmANyam / tadvatpramANam / pramANasambandhazcAnayatvena karaNatvena ca vivkssitH| tena na kevalaM sAdhanameva pramANam api tvAzrayo'pIatizabdAcchandavistarasyApi stokazoGgIkArAnnAstyavai dyadoSo'pItyabhisandhiranusandhayaH / etena padArthatatvaM viSayaH / tattvajJAnaM prayojanam / (3)sAdhyasAdhanabhAvaH sambandhaH / mumukSuradhikArItyanubandhacatujhyasambhavAdiha prekSAvatAM pravRttilAbha iti siddham // 1 // athottarailAke prathamataH pramANalakSaNe hetumAha / prathamodimiti / sUtra iti zeSaH / sAtre prathamaddeze hetumAha / prmaannaadhiineti| tatra teSAM padArthAnAM madhye ityarthaH / iha ileke vAzabdAt pramAvyAptapadAvRttyA ca sAdhanamAzrayo vAnyataramamAvyAptaM pramANamiti brIhiyavavadaicchiko vikalpaH pratIyate / tadasat / ubhayaprAmANyavAdinAmanyatarAvyAzerapasiddhAntAcetyAzaLyA sAdhanamAtrAyazceti iyamapi pramAvyApramANaM vAzabdazcArthaH / (1) pradhAnatvena-pA. puH / (2) tA/ti-C ghu. nAla / (3) lena-dadhika F pa. / For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAH AmurenTransminensiramineerinoneMINSanemamaRINMENaamRomaraman pramANaprakaraNAma / tyetAvatpradarzanAyoktam / prayogavyavacchedeneti / sAdhall saalaaphili| alivRttimAtreNa prAmANyamityetAvaduktaM bhavati / )(1) sAdhanAzrayayoranyataratve sati pramAvyApta prmaayaalu| nnkssunn hyaathi smaahnaa maalaadirlaaaahir'iaashi : l l khaaiyliilkhaanaaliH pramAkaraNaizca yAdRcchikasaMvAdilivinamAdibhirativyAgniH / teSAM prabhAsambandha niyamAbhAvAt / na tIndriyaliGgazabdAH pramANaM bhaveyuH teSAmapi niyamAbhAvAditi cet / mAnavan / na hi jayaM teSAM prAmA / pramAvyAptapadAvRttiva pratyeka vizeSaNArtheti mAvA vyAcaSTe / sAdhanAzrayayoriti / sAdhanAzrayayoranyataratvaM nAma tadubhayavyatiriktatvAnadhikaraNatvam / evaM cAnugatAthalAbhAnnAnyatarazabdArthakhaNDanAvakAzaH / atrAzrayapadopAdAnasya phalamAha / tatazceti / sAdhanapadasya tu sphuTameva karaNavyAptiH phalamiti bhAvaH / zeSamativyAptinirAsArthamityAha / na ceti / liGgavinamo vASpAdiH / AdizabdAzAntAdivAkyAnAM gavayAdau mahiSAdisAdRzyasya ca sNgrhH| kuto nAtivyAptirityAzaGgya pramAvyAptyabhAvAdityAha / teSAmiti / hantakaM sandhitsatA'paraM pracyavate yatA'tivyApti pratikSipantamavyAptirAskandanIti zaGkate / na tiiti| avyAptau hetumAha / tessaampiiti| teSAbhAdAsInyasyApi sambhavAditi bhAvaH / idhApattyA pariharati / mAbhU (1) ( ) stanamadhyasya: B pu. nAsti / 625 For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gotamanakamananendientikutaanda aamanamanemansense saTIkatAkirakSAyAm / eymbhyupgcchaamH| indriyArthasannikarSavizeSasya liGaparAmarzadezca prAmANyAbhyapagamAt / te ca pramAna vyabhicarantIti nAvyAptiH / evaM pramAsambandhe 'pi pramayasya vyabhicArAna prAmANyaprasaGgaH / kimarthaM tarhi sAdhanamAtrayA veti vizeSaNam vyAyapAdAnAdeva prameyAdivyAvRttisiddhariti cet satyam / tayoreva pramAvyAptiH sambhavatItyetAvatA tadupAdAnam na tu lakSagAzarIrAnupravezena sukhAdiprameyavyAvarttanena vA tadanupraveza iti(1) na vaiyarthyam / yathArthAnubhavaH prmaa| yazAryAnubhava iti pramAvanniti / kiM tarhi pramANamata Aha / indriyArtheti / sannikarSavizeSasyAlakAdimahakArisAkalyameva vishessH| liGgaparAmarzastRtIyaH pratyathaH AdizabdAca gRhItasaGgatikazabdavizeSasAdRzyavizeSayAH saMgrahaH / na caivamavyAteravakAza ityAha / te ceti / nApi prameye 'tivyAptiH vyAptyabhAvAdevetyAha / evamiti / tarhi vyAvRttyabhAvAt sAdhanAzrayagrahaNaM vyarthamiti shkte| kimarthamiti / prauDhavAdenAGgIkRtyottaramAha / satyamiti / pramAvyAsamityetAvadeva lakSaNaM zeSaM tadAharaNArthamiti bhAvaH / athavA vAstavaparihAramAha / susvAdIti / sukhaduHkhayaranubhUtaikasattvena pramAvyAtatvamiti bhAvaH / kiM cezvarapramayA nityasAthagocarayA prameyamAtrasthApi pramAvyAptestannirAsenArthavattvaM dravyam / nanu pramANalakSaNaprastAva pramAlakSaNamasatamityA(1) tadupAdAnaM syAditi pA. C puH / amatiPunaraaHUDAE For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arudraparninessmasenatreenamuacaowomarmathuranduwwwmaavarNIDIEa stwasaitenadRRENarraoraipasa pramANaprakaraNam / lakSaNam / tatra yathArthatyayayArthaviSayAH piitshddaadimil| e n n sh Rnm laalicchedsiddhiH| tasyAhAryalijanitatvenAropitaviSayatvasyAgre samarthayiSyamANatvAt / viruddhAniyatakaTidvayAvalambinazca saMzayasya tAdaviSayAsambhavenAyathArthatvAt / anubhava iti smRternirAtaH / kimidamanuzamaya prakRtopayogAnna doSa ityabhipretyAha / yathAryAnubhava iti / tatrAdyavizeSaNasya vyAvaya'mAha / yathArtheti / ayathArthaviSayatvaM tu teSAM bAghadarzanAditi bhaavH| tasyaiva byaavaantrmaah| tata eveti / ayathArthaviSayatvAdevetyarthaH / nanu tarkasya vyAptaliGgasamutthasya pramANAGgabhAvena pramitijanakasya kathamayAthArthyamityAzakya bAdhAdityAha / tarkastheti / vyAptaliGgasyApyAropitatvAddoSamUlAropavabuddhimUlArope'pi viSayApahArasya tulyatvAdayAthAyeM tathAtve'pyanidhRprasaJjanadvArA sAdhyAbhAvazocchedakatvAt pramANAitvaM ceti bhaavH| sahi saMzayo nAyathArthaH tadviSayasya vinamavannedamiti bAdhAdarzanAdityAzaGkayAha / viruddhoti / yasya jJAnasya yAvadviSayaH tasya tathaiva sattve tadyathArtha nAnyatheti sthitiH| saMzayasya hi viruDAniyatakATidvayAtmA vissyH| tasya ca tAdRzasyAnantarameva niyataikakoTigrAhiNA tadupamardakajJAnena baadhaadsmbhvaadythaarthmityrthH| taduktaMzAlikAyAM pUrva pkss| sthANuvA puruSo veti sandeho yo'pi jaayte| abhAvAt tAzArthasya sa yathArthaH kathaM bhavet // iti / athaanubhvpdvyaavrtymaah| anubhava iti| tAsyAH amarpa deteromanmohaletiuintentiatertainmewa s anneersareena For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir masomauramunauReautam torronautane UTORTONLINEAmAHARAMITANITAINMmmmmmmeNAMAIwwmummMMUNINTOMATRasam 10 saTIkatAbhikara tAyAm / Audumara m oprotsaapaupadahaenmewasemiccan ........... bhavatvaM nAma / pratyutpannAsAdhAraNakAraNa prasUtapratyayatvaM (7) nthir' saakssaa nilinaakssaangkhaanumaandaaprasUtapratyayatvaM vA / samatestvasAdhAraNakAraNa saMskAraH / tasya tadutpAdane tAtkAlikatvaniyamAbhAvAna smRtebhaidakaM vAcyam / anyathA tavyAvartakatvAsammavAditi pRcchti| kimidamanubhavatvaM naameti| kAraNalakSaNyaM tAvadvedakamAha / pratyutpannati / pratyutpanna pratyagrajAtam / nanu skRtAvapi samAnametat tatkAraNasaMskArasyApi svotpattikAle pratyayatvAdinyAzakya etadeva nirjate / tadavidUreti / tasya kAryabhUtasya yo'vidUraH prAkkAlasannihitapUcakSaNaH tatrotpattyA niyatavyAptaM tatkAlaikajanyamityarthaH / smRtyasamavAdhikAraNAtmamanAsayoganirAsArthamasAdhAraNetyuktam / ghaTAdivyabhicAravAraNArtha pratyayapadaM svotpattisannihitapUrvakSaNajanyAsAdhAraNakAraNotyajJAnatvamanubhavatvamityarthaH / smRteretAtirekamabhivyaktuM tatkAraNaM cAha / smRtastviti / saMskAramAtrajanyaM jJAnaM smRtirityarthaH / mAtrapadena prtybhijnyaadivyudaasH| tatra sAnnikarSapradhAnyAt / yathAhuH / atha grahaNamaraNaya kiyatI sAmagrI / adhikArthasanniko grahaNasya saMskAramAtrasanikarSaH smaraNasyeti / nanu pratyutpannasaMskArotvasmRtAvativyAptirityAzaya tannirAsArthameva niyatapadamityAha / tasyeti / etenAnubhavatvaM nAmApAdhikaM sAmAnyamityuktam / samprati mukhyamevAstu jJAnatvavyApyamityAha / jJAnatveti / pramA'pramAvRttijJAnatvasAkSAyApyasAmAnyamanubhavatvaM pUrvoktasyaiva vyavasthA (1) pratyutpanetyAdi nAsti B puH / sammeoasarmeanInsaane aamanaracanamama m eanemamaramananerammameranamparpannamrapannamaANDARINEERA mammmmmmmssmeenawaranamaram 624 For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / gnaa baabaa| P tatra prasaktiH / jJAnatvAvAntarajAtibhedo vA anubhavatvam / smRtivyatiriktajJAnatvaM veti // 2 // sAdhanamAtrayo vetyuktamevArtha viSayavizeSavyAvasthayA apaJjayati // nityAnityatayA dedhA pramA nityapramAzrayaH / glaayynsilhaa dbaar'aa laaghl // 2 // evaM ca nitya pramAzrayatvAdIzvarasyApi pratitantra siddhAntasiddha prAmANyamapi lakSitaM bhavati / tadutam / prAmAprAmANyAditi / tanme pramANaM ziva pakamiti bhAvaH / prametismRtitvasaMzayatvAdivyudAsaH / aprameti pramAtvAdinirAsA(1) / zeSaM sattAguNatvajJAnatvanirAsAya / sAkSAtpadena parokSatvAdivyAvRttiH / aza rUDhivA gurumatavAdityAha / smRtivyatiriktajJAnatvaM veti / na ca smRtirpynubhvvytirikttynyonyaashrytaa| smRteH pUrvajJAnajasaMskAramAtrajanyatvena lakSaNe tadanapekSaNAditi // 2 // / uttarazloka pUrvApAnaruktyenAvatArayati / sAdhanamAzrayo veti| nityapramAyA Azraya eva pramANaM tasyAH karaNAsambhavAt / anityAyAstu karaNameva pramANam / sambhave'pyAzrayasya pramAvyAptyabhAvAditi bhAvaH / nityapramAzrayaprAmANyakathanaphalamAha / evaM ceti| tadalakSaNe siddhAntavirodhaM khUcayati / pratitanasiddhAntasiddhamiti / svatantramAtrasiddhamityarthaH / tatra sUtrasaMvAdamAha / taduktamiti / mantrAyurveda (1) vyadAsa:--pA. E puH / ba - No. 12, Vol. I.-December, 1899. meantamanianRINETaemamarpraswomaspa O RETORIYANATHSHA maacaomenter For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatArkikarakSAyAm / MERARMAamewomanamONITORINCEmperspinioamropowrim ASI kssuni / g graahmkssn grhaaly'aali nyAyavidA lakSANavacanAni laikikapramANamAtrayasthaayyi / n n di phaarm maalishvenaM prAmANyamupapAdayanta pAhuH / mitiH samyakaparicchittistadvattA ca prmaattaa| t us dauraaNaIRAININORaa prAmANyavattatprAmANyamAptaprAmANyAditi sUtro vedaprAmANyaM pratIzvaraprAmANyasyAptaprAmANyAditi hetutvena siddhavadupAdAnAt siddhamIzvaraprAmANyamityarthaH / udyanasaMvAda caah| tanme pramANamiti / paroktalakSaNAnAM gatimAhAmroti / akaraNatve'pyAzrayatvAdeva prAmANyamIzvarastha pramAvyAptarityAbrodayanAcAryavacanaM saMvAditvenAvatArayati / ata eveti / karaNaprAmANyaniyamAbhAvAdevetyarthaH / pramAzrayatvenaivAsya prAmANyaM na tu laukikavat karaNatvenetyAha / pramAtureveti / akaraNatve kathaM prAmANyamata Aha / pramAvinAbhAveneti / atra saMvAdaH / tadadyogavyavacchedaH prAmANyAmiti / tasyAH pramAyA ayogo'sambandhaH layavacchedaH pramAvyAptiriti thaavt| tadevaprAmANyaM taccezvarasyApi sambhavatyeveti bhaavH|| nanvIzvarasya kutaH pramAvyAptiH tajjJAnasyAkAryasyAphalatvenApramAtvAdityAzaya pramANalakSaNamAha / mitiH samyakparicchittiriti / akAryatve 'pi samyaganubhUtitvAdIzvarajJAnaM prameti bhAvaH / tathApi nezvaraH pramAtA nityapramAprati cAkartRtvAdityAzaya pramAtRlakSaNamAha / tahattA ceti| pramAsamavAyitvaM pramAtRtvaM na tu kartRtvamitIzvaro'pi pramAteti bhAvaH / tahi nezvaraH pramANam pramAtasvakaraNatvayAvirodhAdityAzA pramAvyAptaM pramANa ati SongsMIGRANDMUSHAIRAccess 2eo pramaRANEPROMPORNursureshamaarunaceanLEmeanurammarnamesNCINEMATOGALLERRERSION For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | newsprPage #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 14 www.kobatirth.org saTIkatArkikarakSAyAm / tathAgatamatAnuvarttinA pramANam yanti / tathAhuH / 69 hyavisaMvAdivijJAnaM avisaMvAdazcArthakriyAsthitiriti lakSa pramANamavisaMvAdijJAnamarthakriyAsthitiH / avisaMvAdanamiti / tadasat / bhUtabhaviSyadviSayeSvanumAneSvavyApteH / na hAsateorbhUtabhaviSyatAH kAcidarthakriyA nAmAsti (1) / smRtijJAnasavikalpakatA - nAbhyAM cAtivyApteH / na hi tataH pravRtto visaMvAdAte / vikalpasya 2 cAvisaMvAdAnaGgIkAre nirvikalpakasyApi tanna syAt / taddvArakatvAt tatsaMvAdanasya / Acharya Shri Kailassagarsuri Gyanmandir avisaMvAdivijJAnamityatrArthaM kriyAdhyAhAreNa vyAcaSTe / tathAgateti / nanvavisaMvAdivizeSaNamanarthakaM sarvasyApi vijJAnasya vijJAnatve visaMvAdAbhAvAdityAzayArthadvArako visaMvAdo dRSTo na svarUpapratibandhana ityabhipretyAha / avisaMvAdazceti / arthakriyAsamarthaviSayatvamavisaMvAditvamityarthaH / atra saugatavAkyaM saMvAdadyati / tathAhuriti / tadetaddUSayati / tadasaditi / avyAptiM tAvadAha / bhUteti / kuta ityAzaGkya tvaduktAvisaMvAdAsambhavAdityAha / na hIti / ativyAptiM cAha smRtIti / tadeva skorayati / na hoti / abhimataviSayaM smRtvA vikalpya vA pravRttasya visaMvAdAbhAvAdityarthaH / vikalpasyA visaMvAdAnaGgIkArAjJAtivyAptirityAzaDyAha / vikalpasyeti / tadavisaMvAdanaM kuto na syAdityatrAha / taddArakalAditi / savikalpakAvi(1) arthakriyA sthitinAmAsti - pA0 pu. (2) savikalpakasya ca - pA. pu. | For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pramANa prakaraNam / Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 15 na ca zuktikArajatAdivikalpa nidarzanena tasya bisaMvAdaH sAdhayituM zakyate / pakSAdigrAhibhireva vikalpaiH sakala laiGgika vikalpaizcAnaikAntyAt / tanmithyAtve cAzrayAdA siddhiH prasajyeta / anumAnaprAmANyamapyutsanasaMkathamApadota / etenArthajatvamarthaviSayatvamapi (1) avisaMvAda iti nirastam / vikalpasyApi tathAbhAvena prAmANya prasaGgAt / athaivaM manuSe svalakSaNaprabhavanisaMvAdapramANakatvAnnirvikalpakA visaMvAdanasyetyarthaH / vimato vikalpo vikalpatvAd visaMvAdI zuktirajata vikalpavadityanumAnaM syAdityAzaGkayAha / na ceti / kuta ityata Aha / pakSAdIti / pakSahetudRSTAntagrA hi vikalpamAmANye tatraiva vikalpatvaheteAranaikAntikatvaM tadaprAmANye hetvAsiddhiH syAdityarthaH / kiM cetthaM pralapato bauddhasya mUrddhani bhagavatA buddhenApi durddharSo mahAnayaM vajrapAtaH kRta ityAha / anumAneti / vikalpatvAvizeSAditi bhAvaH / uktadoSaM pakSAntare 'pyatidizati / eteneti / arthakriyAsthitilakSaNAvisaMvAdasya vikalpe 'tivyAptikathanenetyarthaH / sAkSAtsvalakSaNaprabhavatvamarthajatvam anAropitArthatvamarthaviSayatvamiti vivekaH / ka thamanyanirAsAdanyanirAsa ityAzaGkya doSasAmyAdityAha / vikalpasyApIti / vikalpasya prAmANyaprasa akamAha / tathAbhAveneti / arthajatvenArthaviSayatvena cetyarthaH / anyathA pravRttisaMvAdau na syAtAmiti bhAvaH / nanu bhrAntyaiva pravRttiH arthakriyAsaMvAdastu yAdRcchika ityapramANameva vikalpa iti nAtivyAptiriti zaGkate / athaivamityAdinA / aprAmA (1) zrArthaviSayatvaM vA- pA. B. 663 Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir =eeriomessengeetresserties-scenessesssssesheb-cassettlessorse24ness.esassransacaesar 8srcelebursemar-ek tttttpte maadaar+2aps naajiy'aa| ninmruubhaassaa naanaabinaa daamissaasul liH hy'ephii pr mni kaannaakaani limaaksiksstmbishbaalinggaal ghssaamaanityaanu(7) l laasyaasthaagrbindr caahniilaanggaalaa maan| naa nn jaalaaluNlaalaari baanu(2) sukssm abhril phaakhyaalghlaaN mnubhavaH tasmAddhamavikalpaH tato dahanavikalpa iti prkhaaatmjndrlaalumlaathaambn| ncchi ayaalil| ssaalaa kssaaghaangkaa| l laani| jaannaabissyhlaal laal / dyaa laalilindhlkli| snyjlslunaa l phyubhr arthH / lll clthaar'i shr'ii aphthaalaaH lhaajb aa tmphaa smuuliH laanggl plaant| tadAropitArthapratibhAsazceti / nanvAropitAvabhAsAt mnti haabityaandhi r'aant sbaam aar lmilni'| hth mishaa lnyciaalukhiilaa cbi laalimaalipr'shaa aph thaarthii shraahmiaa aahmiaa H asthaa likhyaashresstth adhymnH aahkaaphaalaaji aar'u gr'iiH saalihmaandhr'iaahityaangg| shni| sm hmaasyaalaalaabyaakss laalnikhi / lulaansaaniliy'aal| khaali| gluH saalishikssaar' khaal| (7) smghlaa -m: C (2) naalaagni praay' l haany C : For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pramANa prakaraNam ! tata eva vikalpasmRtyorapi prAmANyamabhyupagaccha / tatrApi pAramparyasya suvacatvAt / etena bAdhavirahosvisaMvAda iti ca pratyuktam / na cAvastubhUtasAmAnyaviSayatvAdaprAmANyaM vikalpasya | anumAnasyApi tathAbhAvaprasaGgAt / tatazcaitannirastam / yathAhuH / vikalpo'vastunirbhasAdasaMvAdAdupaplavaH / iti / For Private and Personal Use Only 10 tathA / tasyAM yadrUpamAbhAti bAhyamekamivAnyataH | vyAvRttamiva nistattvaM parIkSAnaGgabhAvataH // iti / tarhyavyAptiM pariharataH punaH saivAtivyAptirAvarttate ityahA kaTamAyuSmataH svabhrAdabhramadhye praveza ityAha / tati / tata eva pAramparyeNArthajatvAdevetyarthaH / tatra vikalpasyArtha - janirvikalpako tthatvAdarddhajatvam / smRtestu tAdRgvikalpAhitasaMskAraprabhavatvAditi pAramparyeNArthajatvasya suvacatvAdityarthaH / abAdhyatvama visaMvAdana miti pakSAntaramAzAha / eteneti / vikalpe 'tivyAptikathanenetyarthaH / vikalpasyApi bAdhyatvAnnAtivyAptirityAzaya kiM tasya bAdhyatvamalIkasAmAnyagocaratvAt / azabdAtmakasyArthasya zabdAtmakatvenAvabhAsanAdveti dvedhA vikalpyAcaM dUSayati / na ceti / kuta ityAzaGkayAbAdhyatvasyAnumAnAvyAprerityAha / anumAnasyApIti / anumAnasyApi sAmAnyagocaratvAvizeSAdaprAmANyaprasaktena sAmAnyAlIkatvaM yuktamiti bhAvaH / etena pareSAM pralApAH parAstA ityAha / tatazceti / sAmAnyAlIkatvAyogAdityarthaH // vikalpaH savikalpakam upaplavo bhrAntiH kutaH ava 676 Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiiktaabhirkssaayaad| . | sululll lll iy'aadaalaaksi / n cAzabdAtmakasyArthasya zabdAtmanAvabhAsAsmithyAtvaM vikalpasya / na hi ghaTeA'yamityasyAyamA ghaTazabdA'yamiti kiM tu ghaTa zabdavAcyA'yamiti / yathAhaH / VINDOOmeanuardeeDaunavsawesowwsamusamanar stanastucchasya nirmAsAt tantra vA svatantro hetuH asNvaadaaditi| tasyAM vikalpasaMvidibAhya vijJAnAtiriktamiva ekamiva vastunaH paramANupuJAnatireke 'pyatiriktamekamAzritaM sthalamiva tathA anyato vyAvRttamiva vyAvarttakasAmAnyAlIkatve 'pi tatkRtavyAvRttivizimiva padapamAkAro bhAti tannistattvaM tuccham |kutH parIkSAnaGgabhAvataH vicArAsahatvAdityetatsarva puurvoktaanumaanaapraamaannyprsnggaadpaastmityrthH| dvitIyaM duussyti| na cAzabdAtmakasyati / kuta ityAzaya uktatva siddharityAha / na hiiti| ghaTo'yamiti ghaTazabdavAcyatvAvabhAso'yaM na tu tattAdAtmyAvabhAsaH sAmAnAdhikaraNyanirdezasAmyAttu tAdAtmyAvabhAsanamA bhavatAm / anyathAkSAdizabdazavaNAdevanAcanekArtheSvekatvAvabhAsaH ghaTAdibhUtArtheSva mUrtatvAvamAsaH yajetetyAditiGantArtheSu sAdhyarUpeSu siddharUpatAvabhAsazca syAt / sarvasyApi zabdasya niSpannarUpatvAvizeSAditi bhAvaH / mAbhUt tAdAtmyAvabhAsaH tathApi sajJAyAH smaryamAvizeSaNatayA 1) pArokSyAt tanizisajJivikalpasthApi pArokSyApatto pratyakSatvayAdhaH 2) syAditi zahAM vRddhasaMvAdamukhena pariharati / yathAhuH sajJA hotyAdi / yadyapi prati(1) ghaTazabdavAcyA'rmAita nirvikalpakajAne vaacydrshnaadvaacksmRtiH| (2) ghaTasya yata pratyatatvaM tasya bAdhaH syAditya RoadwwwmVENTINENaveevan For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manmmsinamaAIMIncreasomamimegatinummoncinal pramANaprakaraNam / saJcA hi maryamANApi pratyakSatvaM na bAdhate / tilH baa naajil sbaar`lkaalaa / sthaan| (iti bauddhavAdaprakaraNam ) / (1) | saakhaar' lungguni: laaph| dulunicchsambandhisajJinirvikalpakohodhitasaMskArotthasmRtipathapavikatayA parokSaiva sajJA tathApi sajJino ghaTAdervikalpyamAnasya(2) pratyakSatvaM na bAdhate parokSatAM nApAdayatItyarthaH / parAkRta ityAzaya tdshktrityaah|n ruupaacchaadnkssmeti| sajJinaH pratyakSatvatirodhAnAzaktarityarthaH / azaktau hetumaah| sA taTasthA hiiti| hi yasmAt sA sajJA taTasthA smRtibArA indriyasya svasamprayuktasajJivikalpajanane sahakArisvena sannihitA na tu samabalatveneti yAvat / anyathA smRtisammayogayostulyabalatve mizrakAryotpattI parokSatvAparokSatvasakaraprasaGgaH / tasmAt pUrvakAlatAsmRtiH pratyabhijJAyAmiva sajJAsmRtirapIndriyasahakAritayA na sajjJivikalpe pratyakSatAM bAdhate / yathA surabhi candanamityAdI prANajanyA gandhabuddhirindriyAntarasahakAriNI gandhavizipRcandanavikalpasya cAkSuSatva spArzanatvaM vAna virundheta sadaditi suSThUta tttsthti| atha prAbhAkarIyaM pramANasAmAnyalakSaNa dRSayitumupanyasyati / prAbhAkarAstviti / anubhUtiH pramANamityatra bhAva sAdhano'yaM pramANazabdaH / yeyamindriyaliGgAdijanyA saMvita sAnubhUtiranubhavaH / sA saryA pramANaM pramiti (1) ( ) etanmadhyasthA nAsti B yuH / (2) savikalpaviSayasya / - 2 Dha-No 12, Vol. XXI. - December, 1899. sumomsupaawaraura are e r eemeramansurnampanname For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatALikarakSAyAm / tiriktA 1) saMvidanubhUtiH / smRtizca saMskAramAtraja jJAnamiti varNayanti / yathAH / / pramANamanubhUtiH sA smRteranyA smRtiH punaH / pUrvavijJAnasaMskAramAtraja jJAnamucyate // iti / tatra tAvat pramANalakSaNe prathamAdhyAye vedAWaatraa nilaa naa"iilu sthaan naajlinhtyaa jJAnasya svataH prAmANyaM prAdhyedAnI smRti vyavarityarthaH / tasyAzca hAnAdivyavahArAnuguNatvAt sa eva phalam / yadA tvindriyatatsannikarSAdeH pramANatvaM vivakSita sadA pramANazabdaH karaNasAdhanaH anubhUtiH phalamiti ca dravyam / taduktaM zAlikAyA prmaannphlvibhaagprstaave| mAnatve saMvido bhAvyaM hAnAdAnAdikaM phalama(3) / jJAnasya tu phalaM saiva vyavahAropayoginI / / iti / jJAnasya jJAnakaraNasyendriyAderityarthaH / na ca smRtAvativyAptirityAha / smRtIti smRtivyatirekajJApanAya / tAmapi lakSayati / skRtizceti / saMskArapadenendriyaliGgAdijanyajJAnavyavacchedaH mAtrapadena tvavadhAraNArthana pratyabhikSAvyAvRttiH / tatra samprayogasyApi krnntvaaditi|| atra zAlikAsaMvAdamAha / yathAhuriti / tadetatturagAdhirUDhasya turagavismaraNam yadaprAmANyasAdhane pravRttasya mImAMsAgurostatpramAd iti sopahAsaM pariharati / tatra tAvaditi / tAvacchabda eSyahoSasUcanArthaH / kathaM tatpramAda ityAzaya svoktapramANalakSaNasya prakRtayedavA. (1) smRtaranyA ca-pA. B puH / (2) saMvido mAnave hAnAdAnAdikaM phalaM bhASyamityanvayaH / For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karaNama / cchedenAnubhUtitvalakSaNaM prAmANyaM prasAdhyata iti mahadidaM vyAkhyAnakauzalamAyuSmatAm / kiM ca smRtijJAnAnAmAtmasvAtmanorabhimataM prAmANyaM na sidhyet smRtInAM smRtivyatiriktatvAsambhavenAnanubhUtitvAt / tritayaprakAzarUpAyAstasyA vedyAMza eva saMskArajanitatvena smRtitvaM na tvaMzAntarayeoriti cet na tayoH 2 (1) pratyacAdIni catvAri arthApattizceti paJcavidham / (2) tayorAtmasvAtmAMzAvabhAsayoH tatra / For Private and Personal Use Only kyAcyA pyanavekSaNAdityAha / pramANetyAdi / vAkyajanyasya jJAnasyAnubhUtitvena prAmANyaM tajjanakavAkyatyAtallakSaNatvAdaprAmANyaM durvIramiti bhAvaH / tAvacchandasUcitaM dUSaNAntaraM ca prastauti / kiM ceti / dvividhaM hi vijJAnaM grahaNaM araNaM ca tadubhayamapi pAtrapradIpa ivAtmAnamAzrayatayA svAtmAnaM svaprakAzatvena viSayatayA bAhyaM cAvabhAsayatIti tripuTIpratyakSatAmAcakSate guravaH / tatrAtmasvAtmAMzayeorubhayaM pramANaM pratyakSaM ca vegrAMze smaraNamapramANamapratyakSaM ca / grahaNaM tu paNa vidhamapi (1) pramANameva tadyathAyathaM pratyakSamapratyakSaM ceti manyante / tatra ArttatheArAtmasvAtmAMzapeoH pramANAbhimataghoranubhUtitvalakSaNamavyAptamityAha / smRtijJAnAnAmiti / asiddhau kAraNamAha / smRtInAmiti / AtmasvAtmAMzayorapIti zeSaH / smRtiprayojaka saMskAra jatvAbhAvena smRtitvAbhAvAdAtmasvAtmAMzayoH smRtivyatiri tvaM vyAptamiti zaGkate / tritayeti / tatrApi tatprayoja kasambhavAdavyAptistadavastheti pariharati / na tayoriti / areercia areNAntaraM tayostatraiva ) yadanyadAtmamanaH saMyo kAya ka CS Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatArkikaravAyAm / S amarememmaneaamwamirmwOMMemumtammam kaabhaalinaa jaar'yaalaar' aadyntr| l ji jmi mimmmaajaahmaani aaar'byaaln laalit / aaNshii maakhn mulaa lindhaalaail| sarvavijJAnahetUtthA mito mAtari ca prmaa| sAkSAtkartRtvasAmAnyAta pratyakSatvena smmtaa|| iti / gAdikamityAzajhyAha / na hIti / smRtyAdiSavidhajJAnejvapi saMskArasamprayogAdivizeSayoginyAtmamanaHsaMyogAdisAmagrI hi viSayaprakAzAMze kAraNaM saivAtmasvAtmAMzayorapi kAraNa vAcyam / anyathA sAmagryaikadezAnAmazato viruhAnekajAti 1)madvijJAnajanakatve ghaTAdikAryeSvapi tathAbhAvaprasaGga(2) ityarthaH / anyathA pramANavirodhasvAbhyu-- pagamavirodhA syAtAmityAzayenAha / dRdhamiSTaM veti / uktaH prmaannvirodhH| svAbhyupagamaM darzayati / yathoktamiti / meye tvindriyayogotyetyuktvocyate / sarvetyAdi / yeyaM jagati grahaNaraNAtmikA saMvit sA sarvApi mitI svAtmAMze mAtAhamAMze ca sarvaiH samareva vijJAnahetubhiH saMskArasamprayogAdibhirutthitA na tu sAmagryaikadezenetyarthaH / sA ca pramA pramANameva kiM ca yathA meyAMzaM sAkSAtkurvantI pratyakSA bhavati evamAtmasvAtmAMzayorapi sAkSAtkartRtvasAmyAt pratyakSA ca kiM tu meyamAtraMzayAstadatiriktA 'mityaMze tu miteravyatiriktati vizeSa iti zAlikArthaH / tamAdA (1) smRtitvahaNatvAdi / (2) kutracid ghaTatvaM cidanyat / For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RamanuTROPawwammamimdiwwwsestarATIOGRAMMISHRomameemm weennepornaranewrionrnama m HMIRISHMARATHIANAMEMAIIMUREDImmawoonuTRAVENTINENTROLIDERemptatimemoratmendaneRESS pramANAprakaraNAm / etena svotpattA saMvidantarAnapekSAtvamanubhUtitvamityapAstam / pUrvoktasakaladoSAnativRttaH / api ca savikalpaka pratyakSasyAnamAnAdInAM ca saMvidantarApekSAtpattitvenAnanubhUtitvAt 1) tattrAmANyaM na syAt / svasamAnaviSayasaMvidantarAnapekSatvamabhimatatmasvAtmAMzayorapi smRteH saMskArajatvAvizeSAt tatrAnubhUtitvamavyAptamiti siddham / evaM pareSAM kaNThoktamanubhUtilakSaNaM nirasya samprati sambhAvitAni lakSaNAntarANyapi nirasiSyan svotpattau saMvidantarAnapekSA saMvidanubhUtiriti pakSaM tAvadatidezena nirasyati / eteneti / kaNThoktalakSaNanirAsenetyarthaH / atrApi svotpattAvityAdivizeSaNAt smRtivyAvRttiH / kutA nirastamityAzAkya pUrvavachedavAkyeSu vizeSyAvyApta mAyorAtmasvAsmAzayorvizeSaNAvyAptezcaityAzayenAha / pUrvoktoti / anyaprApi vizeSaNAvyApti samucinoti / api ceti / nirvikalpakaliGgazabdasadRzavastvanupapadyamAnArthajJAnasApekSatvAt nirvikalpakavyatiriktapratyakSAdipramitipaccakasyApi aprAmANyaprasaGga ityarthaH / anantaroktadoSanirAsAya lakSaNaM vizinadhi svasamAneti / svotpattAvityeva savikalpakAdInAM nirvikalpakAdisApekSatve'pi tatsamAna(viSayatvAbhAvAnna teSvavyAptiH / smRtistu svotpattA svasamAnaviSayapUrvAnubhavasApekSatvAnna tnaativyaaptishcetyaashkituraashyH| tathApi laiGgikazAndayoravyAptirvimarza 'tivyAptizca (1) ananubhUtitve-pA* B ghuH / (2) mikaa lijaar'ilaa hl / pereyampen dundum For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FROMPTIMom sendianssica saTIkatArkikarakSAyAm / miti cet / tahi vyAptigrAhakapramANAnadhikaviSaasullissaakhaa snaat jaalminiy'aajaalaakbiihmaar'aa nhaalninm l - syAca bimAsyetyAtmIya eva bANA bhavantaM prhmni| sngraakhi klaa akssaa baalaa s eerasweere RupadandramdhondriandbandalaADAAMRAPALPANARDANAMRATARIANERUNDAMERICA syAtAmiti pariharati / nahIMti / vyAptigrAhaka pramANa nAma yantradaM tadamiti liGgalijinAnihapAdhikasambandhagrAhaka pratyakSAdi / taduktam / yaH kazcidyena yasyeha sambandhI nirupAdhikaH / pratyakSAdipramAsiddhaH sa tasya gamako mataH // iti / vimarzastu zabdapramANAnugrAhakastakarUpAH smRtivizeSaH / nanvasya smRtitve kathaM svotpatto svasamAnaviSayasaMvidantarAnapekSatvaM tathAtve vA kathaM smRtitvamatastatrAtidhyAtivAcA yuktinAtIva yuktimatIti cet satyam tasya sApekSatve 'pi smRtipramoSavadanubhUtaviSayatvAbhimAnAbhAvAdanapekSatvavAcA yuktiH zabdAnumAnayoH svasamAnaviSayavimAdisApekSatvAbhyupagamalakSaNaM svaceSitameva svasya bAdhakaM jAtamityAzayenAha / AtmIya eveti / atha zAbda-- laiGgikayoH svotpattA vimAdisApekSatve'pi svakAryetadabhAvAttathA vizeSaNe vyApaka lakSaNamiti sht| atheti / taca svakAryamarthaparicchedArthavyavahArazceti dayamasti / tatra tAvadAdhAvalambanAha / arthaparicchedeti / kiM paricchittiH pariccheda iti bhAvasAdhano'yaM zabda uta paricchidyate'neneti pariccheda iti karaNasAdhano veti dhAvikalpyAye indriyaliGgAdikaraNaphalasya saMvidA svaatiriktpricchedaabhaavaat| m e asumemeditaintamansammannamasernmename meanmanNIRNORMALAnnanottarawasan asamoonammelasmasanaplesamane For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MammemamaMROMeroNeemaatsericannerbacotreamsunescomsamanarenamesesurmernamaymenHowcasammessannivecimenacomamericanswerCOMDESHINICHIRAL IROD ISASTRORA talDRASAROORKES | susaas 25 w cmmonanesamonger na uppusmaatimroup C mppsmathmge-jiganeer udaesmomcom a somamSaRONMLATARINEKesansmHIDIDIOBHABHIARRESoamacpm ma mamapan99RT CICE VHUM D (ARH Enga aasam A akhill jbaalaani m l duniy'aa - jaay' anilaam haalaalaa / phyaan ghaa bnirapi tathA syAt / tasyA api svotpattAveva parApekSA nArthaparicchede / arthavyavahAraH saMvitkArya ityabhyupagame 'pi tathA zabdAnumAnayoriva smRterapi vedana sthaay' sui aa mmaalaamaa| phaarm klaa - maalaalaathi maamlaalunile syaan| tayoraMzayoH sarvasaMvisAdhAraNatvena parAnapekSatvamiti svatyaiva svakAryatve AtmAzrayaNAllakSaNamasammavi syAdityAzajhyAha 1) / na svti| dvitIye smRtaavtivyaaptirityaah| bhAve beti kuta ityata Aha / tasyA apIti / arthapariccheda iti / heyatvAdijJAnarUpakArya ityarthaH / vyavahArapakSAvalambe 'pyayameva doSa ityAha / athaiti / atrApi vyavahArazabdo bhAvArthaH karaNArthI veti vikalpyAthe pUrvavadAtmAzrayasya(2) sphuTatvAdavitIye smRtAvativyAptimatidizati / tatheti / kathaM tathetyata Aha / zabdeti / yathA zAbdalaiGgikayorutpattAveva saMvidantarApekSA nArthavyavahArakArya tabassaterapIti tatrAtivyAptirityarthaH / athAtivyAptiparihArAya BHIMAN DIRemgugarciniangregangst PARIBuy paOL 1 madhoom Mmma.enIMIRMImagina mrupamphaseemage sandhitsato'paraM pracyavata ityAha / bhAve veti / athAtma .... . KApaka sAnamAdhAraNatvanA va (1) ityAzayenAha-pA. pu.| (2) indriyaliGkAdikaraNaphalasya vidaH svAtiriktasvakAryArtha. vyavahArAbhAvAta svasyaivArthavyavahAraske AtmAzrayaH / HamRANORImandatootarasenaramanan A RNIPREAusneeda MWALIRTAIMPROMITRA TAITR amsencamnapam For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manterarmssamandayarunaatmavatmeVIRTUEmaamanamammarware wmorateETARAKONreniwanSaamanimountarrantOTEIGURArkaamsuryerEONINEER STATISODEEPISORIES 26 saTIkatAnirakSAyAm / ceta na aMzAntarasyApi sAdhAraNatvAt / na cAtmasvAtmavyavahArasamarthatvena jAtAyAH saMvidA bedAvyavahAyaa nyaayy asujjaalniini / klaahgatazaktInAM kAryakAraNAdeva kAryaNa sahotpattaH / su miy'aa jaanu| l l lubhij| maNAmanAvRttAnAM virabhyavyApAra upapadyate / svAsamAtayoravyAsiriti shkte| tayoriti / tahi vedyAMzasyApi sathAtvAt tatrAtivyAptiriti seyamubhayataH pAzArajjurAyuSmata iti pariharati / noti / na tvAtmasvAtmavyavahArajanane sahajazaktiyuktatvAt tatrAnapekSeva saMvida vedyavyavahArajanana svAgantukazaktikatvAt tatra tatsavidantarasApekSati na kutrApyavyAptirativyAptirveti zaGkAmanUtha zakalayati / na ceti / kuto na vAcyamityAzaya svasvAkArAdheya(1)zaktInAM sarvasaMvidAmAgantukazattyayogAdyAMza 'pi smRteranapekSatvenAtivyAptirityAha / kAryeti / AgantukazaktivAde 'nirNamAha / anyatheti / sahajAgantukazaktikAryayoH krameNa karaNaM viramyavyApAraH / ipatti pariharati / na ceti / nanu vINAdizabdasya RmikAnekajJAnajanakatvAt tajjJAnasya ca RmikAnekasukhavyaktijanakatvAt karmaNazcaipAdeH kramikAnekAkAzAdidezasaMyogavibhAgajanakatvAcAstyeva zabdabuddhikarmaNAM ca viramyavyApAra ityAzajhyAha / anAvRttAnAmiti / asantanyamAnAnAmisyarthaH / tathA ca teSAmekasantAnavartinAmanekeSAmeva kramakAritvaM na tvekasyaiva viramyavyAtiriti bhAvaH / lakSaNA (1) svasvalakSaNAdheya-pA. E . / ARRERamaa mRNATIRAHamanumDHERAISITautaromARISONIRRORTAIN THROOMICOLORAMEBORDERMERELAMITREAMIHamama For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PanLARSHURIORARODUCRNmmuTUREATREmadhaRINJARtNeendmarim m ore . pramANaprakaraNam / A N TARTEDMINTONORUMANRNOHARANASEDICATED Rece n amamm93ESEARCHESTRAIGARRANGAR openegamyogynectemy - Phone pAyA Imagegacapprenesamsungapmwwwpapers astraagraa Sm ANNEL lchaar'ilaaliilaaghaalaaluni miti cet / tarhi smRtimAnasya vedAMze 'pyanubhUtitvApattiH / na hi taditivyavahArasya pUrvAnubhavajaayaaklingrnthaay' laalmbi hy' anlaalaalaalaallighiaa suniimaalum jaalaalilihaatmaay'| slaa - yaab naalaali naa hy' GgAt / zabdAnumAnayorapi vimAdApekSatvena vedo ntaramAzate / svsmaaneti| terAtmasvAtmAMzayArIhaksaMvidantarAnapekSatvAddhedyAMze tadapekSatvAca naavyaaptirityaashyH| mAbhUdavyAptirativyAptista na zakreNApi zakyate vArayitumityAha / tIti / kuta ityAzaGkaya tatteda-- ntAvyavahArayorasamAnaviSayatvAdityAha / na hIti / nanu tadidaMzabdaparAmArthasyaikatvAt kathaM viSayabheda ityA-- zaGyA vizeSaNakAlabhedANUMda ityAha / ekasyeti / anubhavakAryasyedamitivyavahArasyetyarthaH / anyasyeti / smRtikAryasya taditivyavahArasyetyarthaH / tathApi viSayabhedAnaGgIkAre daNDamAha / anytheti| tacchabdAdidamarthe pravRttiridaMzabdAca tadarthe Tagsarampayanangep pAlaka e a ranaPORT syAditi sakArArthaH / avyAtiM cAha / shbdeti|ativyaaptyntrmaah / bhavecceti / kuta ityAzaya tantroktalakSaNasaMkramAdityAha / svasamAneti / vimarzasya smRtirUpatvAdIhakapUrvAnubhavasApekSatve'pi smRtipramoSavat tathAbhimAnAbhAvAdanapekSatvavAcA yuktiH / athaanythaalkssnnmaashngkte| ga~~No. 1, Vol. XI.January, 19.0. automa a maraationacaNEROECTaman For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Surplanatrendarasitamannauta n oliterositetnesthetittetathinatantanamannmen ONS Amarparations apnasidonewonidisinwwerwisesadulhaniactedmittane TERRORISTISEARCORamnaameemGRATISHTAMARIANDERamapicasana sammandummenstrumentariatubeoparmoments . saTIkatAkirakSAyAma / nAnubhUtitvaM bhaved bhavecca vimarzasya svasamAna vyavahArahetusaMvidantarAnapekSatvAt / svahetusaMvidantarAnavacchinnArthaviSayA saMvidanubhUtiriti cet / tahi smRtipramANe vedo 'pyanubhUtiH syAt / vaktajJAnAnumite'rtha laukikavAkAjanyasya vede'pi ya evaM vidvAnityAyanuvAdavAkyajanyasya(1) ca jJAnasyAnubhUtitvaM svahatviti / mAbhUdevaM smRtivedyAMze 'tivyAptiH smRtipramoSavedyAMze 'tivyApta kA pratIkAra ityAha / tIti / idaM rajatamityAdivibhramasthale'vakhyAtipakSa naikamidaM vijJAnaMkiMtvidamitIndriyAdidoSavazAdagRhItazuktitvAdivizeSapurovartidravyamAnagrahaNaM rajatamiti tu doSapramuSitatattAMzasmaraNaM sa smRtipramoSa ityucyate / tasya vastunaH svahetusaMvidantarAvacchinnArthatve 'pi tathAbhimAnAbhAvAt tadabhAva ityanubhUtitvApattirityarthaH / avyAtiM cAha / vaktajJAneti / vaktajJAnAvacchinnArthAnumAnakAle 'numitA(2) ityarthaH / viSayaghaTitasyaiva jJAnasyAnumeyatvAditi bhAvaH / gurumate sarvatra mAmAnayetyAdiSu vAkyeSu vAkyazravaNAnantarametadvAkyArthajJAnavAnayaM vaktA etadvAkyaprayoktatvAt yo yadvAkyaM prayukta sa tasyArtha veda yathAham / / anyathA tatprayogAyogAdityanumita evArtha vAkya bodhkmityucyte| kiM ca vede 'pi ya evaM vidvAnamAvAsyAM yajate ya evaM vidvAn paurNamAsI yajata iti vidvAkyAbhyAmAneyAdiSavAkyAvagata eva yAgaSaTke trikamayAnu (1) ninasya-pA. C . ((2) vaktajJAnAnumAnakAle 'numita-pA0 E dhuH / PORATONETICIActronivARITAwaunoramre aintimanmumariuronominantatatam HOTOctantramurtanARARIAHINILERNORANterandista For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WRITAARALAMAULTANDOMAINEDARIRINormomcomamalinmulammausamawonivicniomamisormancueion ghumaayaay' DOESotember na syAt / syAcca vimarza syAnubhUtitvena prAmANyam / ji bhaans bnaar'i shr'iissmaajhinisulaa laakh yuH nn ghiaanilnmaalaa gaalaaghir'jniilimultbnaa ljjiaai laassi vAdena jJAnaM janyate tatrobhayatrApi svahetusaMvidantarAnavacchinnArthaviSayatvAbhAvAvyAptiH syAdityarthaH / punazcAtivyAptimAha / syAcati / ayoktasakalapakSasAdhAraNI(1)mativyAmimAha / kiM cAtreti / sarvatrApi smRtivyatiriktasyaiva saMvidaH prAmANye prayojakatvoktastasya pItaza khAdivibhrameSvapi sambhavAt teSvativyAptirityarthaH / AdizabdAcchuktirajatAdisaGgrahaH / nanu sati kuDye citrakarma tathAhi doSacchannadhavalinnaH zaGkhamAtrasyAgrahItAzrayasambandhasya pittapItimazca gRhyamANayoravAsaMsAgrahAt 2) tathA zuktirajatAdau ca viSayendriyamanodoSamahinA zuktisvatattAMzatirodhAnena purovartirajatamAtrayohaNasmaraNAbhyAmeva bhedAgrahAca vinApi vibhramaM viparItavyavahAra(3... siddhanirAzrayo vyabhicAro durvaca ityAzajhyAha / tatreti / rUparUpiNAriti / zaGkhapItinorityarthaH / idaM ca dhAropodAharaNam rajatAdidhayAropasyApyupalakSaNam / nirantarabhAnamAtreNeti / pUrvoktaprakAreNAdhiSTAnAropyayoryadhAyathamasaMsagAMgrahaNaM bhedAgraheNa vA yadbhAnaM tannirantarabhAna tanmAtreNetyarthaH / sAmAnAdhikaraNyapratItimanyathAkhyAtimityarthaH / bahiSkAra iti / pramANasiddhArthApoturaprAmA (1) anutiH pramANaM senyajJoktAm / (2) vidyamAno'pyasaMsagA doSAna raahte| (3) ayathArtha vyavahAraH / Mmmonilinaurun n amoranatinenion l ine For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sayAkARDancom saTIkatArkikara kSAyAm / kaiH karaNIya iti / etena sAkSAtpratItiH pratyakSalini naa snyaa jaaphlbi lin| aaacch| sAkSAtpratItiH pratyakSaM meyamAtapramAsu sA / iti / na tAvat tvanmate guNasya satA jJAnasya NikatvaM syAdityarthaH / vimataH zavaH pItajJAnagocaraH pItavyavahAraviSayatvAt haridrAdivaditi tu pramANamanyathAkhyAtA / tadevaM prAbhAkarIyaM pramANasAmAnyalakSaNaM parANudya samprati tanmatasyAtiphalgutvaprakaTanArthamaprastAve'pi tadIyaM pratyakSalakSaNamapi parANudati / eteneti / sAmAnyalakSaNapratikSepeNetyarthaH / tathAhi sAkSAtpratItirityatra pratItizabdena kiM saMvinmAtramucyate anubhuutivii| Aye bhAvanAprakarSaparyantajasmRtA sAkSAtkAravatyAmatityAptiH syAt / dvitIye tu pUrvavat (2) smArtayArAtmasvAtmAMzayoH pratyakSAbhimatayoravyAsiriti / / atha lakSaNAMze zAlikAsaMvAdamAha / yathAhu: sAkSAtpratItiriti / sAkSAtkAriNyanubhUtiH pratyakSamityathaH / anyathA pUrvoktasmRtivizeSe 'tivyApanAt laiGgikAdivyudAsAya sAkSAdvizeSaNaM meyetyAdi tu viSayapradarzanaparam / tatra vizeSyadUSaNamatidezagranthe gatamiti sAkSAdvizeSaNaM dUSayiSyan kimidaM sAkSAtvaM nAma mukhyameva jJAnatvAvAntarasAmAnyaM vA bhUtatvAdivat kitidaupAdhikaM sAmAnyaM veti dedhA vikalpyAce lakSaNamasambhavItyAha / na tAvaditi / sAkSAtvajAtyabhAve kAra (1) parAstam-pA. B puH / (2) anatiH prmaannmityaadivt| 26 For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir EMANNAORAT ONamsamanarunaamansaareanROORanAya yAmsermaneCHATARNAMAITRIYANBonureMERITTARIOURasianarmalani maNP | draabntr' Mo u ntertainmentinehasmeenamaARMINSPIRRORMERammanuranamaARIDUmemateARDHOLAMAAVAIRATRINTMENTARRRRENTamanan etwee Omanyyragepterarpupprowereumper SUPPenesangragy tAtvi jAtyanabhyupagamAt / na ca tAtirekeNa sAkSAttvamiti kiJcit sambhavati / tathAhi tat kiM pratIteH pratItyantarAvyavahitendriyajatvam (1) 1 svaviSaye pratItyalaalmil aai sbaar'aahmnillaashi vA 3 padArtha svarUpaviSayatvaM vA 4 sajAtIyavijAtIyasa nnmsthaan ar'il maa sbntarapratItinirapekSasvagRhItabhedavazena dRSTasamastavastvantaravyAvRttavastu vyavahArotpAdanazaktatvaM vA) 6 idamahaM jAnAmIti tritayavyavahArAnuguNatvaM vA kijidharmAntara vaa| NamAha / guNAnAmiti / rUparasAdInAM sarvatra goghaTAdiSvekAkArAvabhAsAdekavyaktikatvenAvAntarajAtya bhAva iti teSAM samayaH / nanu mAnUd guNAnAmavAntarajAtiH jJAnasya kimiti nAstItyAzaya tasyApi guNatvAdityAha / guNasya sata iti / jJAnasyApi tanmate sarvatraikatvAditi bhAvaH / dvitIye tvasambhava ityAha / na ceti / - asambhavamevAbhivyaktamadhA sAkSAtvaM vikalpayati tathAhi tat kimityAdinA / yadetat pratIteHsAkSAtvaM tat kimiti sarvavikalpazeSatvena yojyam / anubhavavyavadhAnenendriyajatvaM smRterapIti tannirAsArthamuktaM pratItyantarAvyavahiteti / zeSaM codanAjanyapratItinirAsArtham / evaM vikalpAntareSvapi yathAyathaM vizeSaNaphalamozca tattanni (1) janya tvam-pA* C puH / / (2) zaktimattvaM vA-pA. pu. / mammORETRIEarmEREDENIENTERPRETURNEARNER B OAREzamgaumaanaSCRImmmmwORDARLINESAMARREARRITSAR D ssosamasueran For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatAkikaratAyAm / RUARRENOUNTEREADUNLODNESSURE / tatra na prathamaH kalpa:1) / anumAnAdisaMvidA laallaahaajaanN) kA na dvitIyaH / caudanAjanitAyAH saMvidA ve. do 'pi pratyakSatApAtAt / sApi vimarzavyavahiteti cet / tarhi vimarzasya vedo 'pi pratyakSatvaprasaGgAt (3) / rAsadazAyAmeva sUtprekSyAH prekSAvadbhirityupekSyante vistarabhayAt / kiJciddharmAntaraM veti puurvoktsptmddivytiritmityrthH| - tannAdyamavyAptyA dUSayati / na prathama iti / vyAptyAdijJAnAntaritaliGgAdijanyatvAdanumityAdInAmAtmasvAtmAMzayoH pratyakSAbhimatayoruktalakSaNamavyAtamityarthaH / - ayoktadoSaparijihIrSayA dvitIyapakSAvalambe so'pyativyAptihata ityAha / na dvitIya iti / tatra svaviSaya iti vizeSaNAt prAguktAvyAptinirAsaH / anumAnAdisaMvidAmapyAtmasvAtmaviSaye vedyAMzavat pratItyantarApekSAvirahAditi / codanA vidhivAkyam / codanA copadezazca vidhizcaikArthavAcina iti kArikoktatajanyabuddha()ratyantApUrvArthagocaratvena svaviSaye veye 'pi saMvidantarAyogAt tatredaM lakSaNamativyAptamityarthaH / uktAtivyAmiparihArAya paraH zakate / sApIti / vimarzI vyAkhyAtaH / tadetadagIkRtyAnyatrAtivyAtimAha siddhaantii| tIti / tatrApi (1) kalpa - iti nAsti B puH / (2) pratyattatvApAtAta-pA. B . / (3) pratyakSatvaM syAta-pA. B. / (4) codanAjanya buddhaH / - Sar.in.co. yAma How mmmmmmmmmmmmmmmmmmmmmmmmmmmnavamananminima. For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ra / Acharya Shri Kailassagarsuri Gyanmandir pramANatve satIti vizeSayiSyAma iti cet / tarhyapa mAnasya () pratyakSatva prasaGgaH / For Private and Personal Use Only waalfooddia na tRtIyaH / anumAnAdAvapi tathAbhAvaprasaGgAt / svakAle sata evArthasyAvabhAsakatvaniyama iti cet / na annAyaM niyamo nAnyatreti vivektumazakAtvAt / yatra viSayasya jJAnaM prati hetutvaM tatrAyaM niyamaH / pratItyantaravyavadhAnakalpanAyAmanavasthA syAditi bhAvaH / atra vizeSyapratItizabdenAnubhUtitvasya vivakSitatvAd vimarzasya cAsmanmate smRtAvantarbhAvAnna tatrAtivyAptiriti zaGkate / pramANatva iti / tarhyapamitAvativyAptyA svastho bhavetyAha / tarhyapamAnasyeti / anena sadRzI sA gauriti purovartipratiyogika parokSavastuniSTha sAdRzyajJAnasya svaviSayapratItyantarAvyavahitatvAditi bhAvaH / athaitatkalpA nirvAha nirvedAt tRtIyakalpAzravaNe sospi tathetyAha / na tRtIya iti / kuta ityAzaGkya kiM tatra svakAlAkalitatvaM nAma vastunaH svakAle sattvaM vA svakAlavizitvaM vA / Aye svakAle sato'pyavabhAsakatvaM svakAle sata eveti dvedhA vikalpyAthe traikAlikAthavabhAsinyanumAnAdAvativyAptirityAha / anumAnAdAvapIti / tathAbhAvaH sato'pyavabhAsakatvam / dvitIyamAzaGkate / svakAla iti / jJAnakAla ityarthaH / sata eveti / vartamAnasyaivetyarthaH / gUDhAbhisandhiruttaramAha / neti / atra pratyakSe / anyatrAnumAnAdI / vivektuM niyantumityarthaH / ajJAtaparAzayaH paro niyAmakamAzaGkate / yatreti / yasmin pramANa (1) vedo'pi -- ityadhikama C pu. / 28 Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nama saTIkatArkikarakSAyAm / asatA jJAna prati hetRtvAyogAditi cet / evaM sati sarvasaMvidA svAtmanya pratyakSatvaprasaGgaH / svAtmani svasya hetutvAyogAt svvissytvaanbhypgmaacc| svakAla. vizeSitAvibhAsitvamiti cet / tarhi nirvikalpakasya sarvasaMvidA svAtmAtmanArapratyakSatvApAtaH / na caturthaH / tatra yadi vastusvarUpaM sAkSAdityuityarthaH / jJAna prati hetutvameva ana niyAmakaM tacca pratyakSa eva sambhavati nAnyatreti bhAvaH / anyatrAsambhace kAraNamAha / asata iti / bhUtabhAvyanumAnAdiviSayabhUtArthasya tatkAlAsattvena hetutvAdityarthaH / atha siddhAntI pratyaktAbhisandhiravyAptyA dUSayati / evaM satIti / kuta ityAzaya svoktaniyAmakAbhAvAdityAha / svAtmanIti / ciSayatvAdeva hetutvamityAzaya tadapi nAstItyAha / svaviSayatveti / tadabhyupagame tvAtmAzrayaH syAditi bhAvaH / vishipkssmaashngkte| svakAleti / atrAjyavyAptimAha / tahIti / nirvikalpakasyAviziviSayatvAd jJAnAtmanaH svamate viSayatayAnavabhAsAcA 1) teSu kaalvishiaaaaNvbhaasktvmvyaaptmityrthH| ... atha caturthapakSIpanyAso'pi vyartha ityAha / na caturtha iti / kuto netyAzaya yadetatpratIteH sAkSAtvaM nAma padArthasvarUpaviSayatvamityAtya tat kiM padArthamAtrasvarUpaviSayatvaM sAkSAdbhUtapadArthasvarUpaviSayatvaM vA / Adhe 'numAnAdAvativyAptirityAstAM tat / dvitIye tu sAkSAbhUtapadArtha eva svarUpamAtmA tadviSayatvaM vA utA sAkSAbhUtapa (1) viSayatvAnavamAmAcca-pA* E puH / FOR ainik a RARRIERSITENDOUBTROUTINAURamS VERESTINATorrecemarATARIKAAREASEANISHA m ove mme ome For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pramANaprakaraNam / SATURMONTRARIORABARIGINHalwdoorkeentuhereMHINAVanuatrentRIA musemerchandrapuarianRONIMNOTaavemaanatmarnondonatdastartensteampiemam kA tadviSayA saMvita sAkSAdityabhidhIyate / tataH pratyakSasamAnaviSayA smatirapi tathA syAt / yadi svasya rUpaM svarUpamiti jAtyAdidharmabhedapratItiH / tInumAnAderapi tathAtvaM prasajyeta / yadA svasyaiva dArtha yat svarUpamityanavadhAritaSaSThIsamAsAzrayaNAt tanniThasAmAnyAdisAdhAraNadharmastadviSayatvaM vA athavA svasyaiva rUpamityavadhAraNAt taniSThAsAdhAraNadharmastadviSayatvaM vA svameva rUpamiti sAvadhAraNakarmadhArayAzrayaNAnnAmAdyavizidhAparokSavastuviSayatvaM vA yadvA svarUpazabdasya pratItyantarasaMsparzaniSedhaparatvamAzrityAjJAtacarasAkSAdbhUtavastuviSayatvaM veti paJcadhA viklpyaadymnuvdti| tatra ydiiti| sAkSAttvasya viSayadharmatAmAha / vastusvarUpaM sAkSAdityutaveti / savaivikalpazeSa cainat / atra vastveva svarUpamAtmeti vigrahArthaH svarUpazabdazcAtra ruuddhvRttiH| tathA ca sAkSAdbhUtapadArthasvarUpaviSayatva(3) sAkSAtvamityarthaH / etapratyakSAnubhavajanyasmRtAvativyAptamityAha / tata iti / dvitIyamanuvadati / yadi svasyeti / AdizabdAt saMkhyAdisaMgrahaH / atra pratIteH sAkSAdbhUtavastuniSThasAdhAraNadharmaviSayatvaM sAkSAtvamityarthaH / asya dhUmAnumAnAdAvativyAsirityAha / tIti / atrAdizabdAt smRterapi saMgrahaH / tRtIyamanubhASate / thadA svasyaiveti / sAkSAdbhUtavastuniSThAsAdhAraNadharmaviSayatvaM sAkSAttvamityarthaH / idaM tAvayaM svaro matputtrIyaH vizisvaratvAt pUrvAnubhUtaita (1) sAkSAtmatItirityA-pA. puH / (2) vAstuviSayatva -pAE dhu0 / WRImamanaATHERetwermeancancaasatramaRamzanacomaadamRecrupanSAGRICUNIONARISTORomanA m astics For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ganellparamLemporamminecranamamanimowmeanemanorammaaramananesamanamananeyastar amsermontamaNISAAMAntraorammaonymousnesearcentatinine 36 saTIkatArkikarakSAyAma NERama nanevaamana namaARImaane PRIMARMATIONarasi rUpaM svarUpamityasAdhAraNadharma pratIti:(1) tadA puttAdisvarAdAnumAne 'tivyAdhiH(2) na vyAnoti ca sAdhAraNadharmadarzanam / atha svayameva rUpaM svarUpaM rUpyate 'nena saMviditi ca rUpam / tena yA svarUpeNa svAtmanA lndu ghiiikssaani baa kaalpaaniini: laalaalaa nir'ini / nhi ligraam (3) / tatra nAmAdirUpeNa viSayIkaraNAt / . svaviSayAntargata pratItyantarAvyavahitatvaM svarUsvaradevetyAdyasAdhAraNadhumInumAne dhvativyAptamityAha / tadA putlAdIti / AdizabdAbhAnAdisaMgrahaH / svraadiityaadishbdaaduudeshbhaassaadisNgrhH| atha sakhyAdisAdhAraNadharmapratyakSeSvavyAptizcetyAha / na vyAmoti ceti / . caturthamAzayate / atha svayameveti / nanvekasyaiva kathaM dharmadharmibhAva ityAzaya rUpazabdaM ca nirukti medena dharmiparatvena vyAcaSTe / rUpyata iti / tathA ca rUpamiti niruupkmityrthH| phalitamAha / teneti / svarUpazabdasya pUrvoktaniruktisiddhArthamAha / svAtmaneti / avizikAreNeti yAvat / itthambhAce tRtiiyaa| tathA ca yadastu yathAbhUtaM tattathaivollikhati na tu vizimityarthaH / etena nAmAdyaviziSasAkSAdbhUtavastuviSayatvaM sAkSAtvamiti siddham / tathA ca pUrvoktAtivyAptinirastetyAha / naivamiti anumAnasya viziSaviSayatvAditi bhaavH| tahi mUle kuThAra ityAha / thiiti| (1) dharmabhedapratIti:-pA. C puH / (2) ativyAti-pA. B ghuH / (3) prasakti:-pA. B pa. / Sanenimmspromp R RORIHITHARTIERALAMARRIEDEOMARATHomecomamayawRICOTamanumanicatarcanamaunstrumITIONSunaramersamataHOTOS For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PRAuatuRAPATORRENCommenternatanarenvestorimire STORIESimananeseamSIDAIRATRINCINEMIn dia ASTRONIRURRINGTONERanasamanamamtatusRADASATISERaamanandpubjpvesdesotay pramANaprakaraNama meena somemureenetreenarammaminetuRMERRORIESonazadeRamSMSTER ammmmmumesarterminemamR RITantrIONCONSIWOMANIMOONIROMETRINmainpOTIONATURANERatnaganataram Image managramme aaee tyA na Ragota papratItitvamityayaM pakSaH smRteH svAtmAtmanArapratyakSatvApAtena nirasta eva / / na paJcamaH / putrAdiviSayasvarAdAnumAne 'tigraaH / bhaashiishitaaniiajaanmaalaamaastarAvRttapratyayAsambhavAcca / vastutA vyAvRttaviSayatvamAtreNa pratyakSatve 'numAnAderapi tathAtvaM syAditi / .. nApi SaSThaH / nirvikalpakasApekSameva vikalpena vikalpitarUpagrahaNamiti vikalpasyApratyakSatvaprasaGgAt / utpattAveva vikalpasya tadapekSA na paJcamo'pyavyAptigrasta ityAha / svaviSayeti / atra | svarUpazabdenAjJAtacaratvaM vivakSitaM tacca smArtayorAtmasvAmAMzayoH pratyakSAbhimatayoranubhavapUrvakayoravyAptamityarthaH / atha paJcama dUSayati / na paJcama iti / atra vastanaH samastavastuvyAvRttijJAtatayA viziSyate sattayA vA / Aye 'pi kiM jJAtuM zakyate vA na vA / Adye'tivyAptirityAha / putrAdIti | viSayazabdaH sambandhivacanaH gatamanyat / dvitIye tvasambhava ityAha / sajAtIyati / sattApakSe tvativyAptirityAha / vastuta iti / .... __atha SaSTho'pyapahityAha / nApIti / nanu kathaM tasyApaTutvaM vastvantaretyAdivizeSaNena pUrvoktaputrAdisvarAnumAne svagRhItetyanena smRtA cAtivyApnatyanena prAguttAsambhavasya ca nirAsAdityata Aha(1 / nirvikalpaketi / vikalpiteti viziSTetyarthaH / uktAvyAptiparihAramAzaite / utpattAviti / tahi pUrvoktAtivyAptina muvati / (1) diyAzamAha-pA. E pa. wwwwRRIANIMAawapurnwrmanormane nou T URDARPwawwarraymuruNouamyuwanamanavsammam pANyAta For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miummeenautaneoramm mataudaramamundasesamethanesamana ODERARMSADHIMIRECRUMASTRAMERARAMATIONavardanditanderpawRTHOURNIT saTIkatAkikaratAyAm / / R o maniameroneenenews metammanenntam mnammimarwarivatendeANORNIRAHMAmarathuranARIDuramermaanasuAISH maratisase esapna p A sunee AN sa svaviSayabhedagrahaNa iti cet / na putvAdiviSayalr'aalul cbi mumbaanu| sunnaaghaar' baa aliilsApekSabhedapratItarapratyakSatA ca syAditi / / nirvikalpakasaMvidastritayavyavahArAnuguNyAmAvena saptamaH pakSA'pi na kakSIkAryaH / aSTamamapi vikalpaM vikalpayAmaH / kiM tadmAntaramanumAnAdisaMvidAmasti vA na veti / yadAsti naanaa jlp mntrH| maajaambithaa yntr - cchedanAbhAvena vaiyarthaM cApota / yadi nAsti tAsA tatrApyanumiterutpattAveva liGgajJAnApekSA nArthapariccheda ini suvacatvAdityAha / neti / avyAptizcAparA lagatItyAha / asAdhAraNeti / sthANvAdidharmivizeSAvadhAraNasya vakoTarAdivizeSajJAnApekSatvena tvaduktalakSaNAyogAdityarthaH / saptamastu nirvikalpaka evAvyAsa ityAha / nirvikalpaketi / vedyavedakavittisphuraNamAtrAtmakaM tatra taddhizeSollekhivyavahArAnuguNyAyogAditi bhAvaH / apamastukAdapi kaSTa ityAzayenAha / ammpiiti| viklpyti| kiM tadityAdi / tasya svarUpaM yadvA tavAstu kiM tu taditarAvyAvRttaM taditaravyAvRttaM vA tAvadeva bahIti bhAvaH / avyAvRttipakSe 'tivyAptirityAha / yadyastIti / kiM cAsmin pakSe sAkSAtpratItirityatra vizeSyavadrizeSaNasthApi sarvasaMvitsAdhAraNatve vizeSaNavaiyartha ca sthAdityAha / sAkSAtveti / dvitIye tvavyAptirityAha / yadi nAstIti / vyAkopo hAniH / tatrApi tadabhAvAditi For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praante| pa yaneparee neypremap PAATHPage BJP svAtmAtmanArapi pratyakSatAvyAkopa: syAditi kRtaM khrikaar / lili bhrm yaa lkssniilaa nishlii daasuskini anyaany linaa juni|| | lhmiaannaanaalillaay' gaalini mImAMsAcAryAH / yathAhuH / bhAvaH / nanvajAnakaraNatve satyanubhUtitvaM tadbhaviSyati taccetaravyAvRttamevetyAzA jJAnakaraNAnAmanumAnAdisaMvidA smRtezcAnanubhUterAtmasvAtmAMzayoravyAptiM kiM na pazyasItyAzayenAha / kRtamiti / niSedhArthe 'vyayametat / vistareNa sAdhyaM nAstItyarthaH / gamyamAnasAdhanakriyAM prati karaNatvAt tRtIyA / taduktaM nyAsodyotena / na kevalaM zrUyamANaiva kriyA nimittaM karaNabhAvasya api tu gamyamAnA pIti sphuTIkRtaM caitadasmAbhiH paccakAvyAdiTIkAsu alaM mahIpAla tava ameNe1)tyAdau / nanu vistaramanicchato.kimanenAtivilakSaNabahupakSopanyAsena diGmAnapradarzanenApi sugamatvAdityAzaya mandAnugrahArthamityAha / anatibhedA iti / atyantabhedarahitA apItyarthaH / itizabdaH smaaptaa|| tadevaM gurumataM nirasyedAnI paramagurubhapAdamataM nirasituM tatsAhakamajJAtacaretyAdizlokamarthato vyAcaSTe / anadhigatetyAdi / tathAbhUto'nyathAtvamaprApta ityrthH| nizcAyakaM nizcayakaraNa mityarthaH / karaNe kartRtvopacArAt nnvuluuptyyH| kramAt padatrayeNa smRtiviparyayatarkasaMzayAnAM vyavacchedaH / sNgrhsthaaprshbdaarthk)maah| mImAMsAcAryA iti| (1) raghuvaMze 2 srg| ... / (2) 5kArikAsthasyAparazabdasyAryam / For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A ndaaNDIGARHI meenmATTERNMUNISAROKena CIBE saTIkatAkirakSAyAm / tasmAd dRDhaM yadutpannaM na visaMvAdamRcchati / nAnAntareNa vijJAnaM tatpramANaM prtiiytaam|| hti| tadapi na caturanamiva dRzyate / / yAdRcchikasaMvAdinAM duSTendriyANAM baasspaaditmihmmulaabilimbisulaaychaa| bhaalaarji kyAnAM ca prAmANyApatteH / sakalavedAprAmANya prasaDAcca yatra vacana janmani vedArthasya savairadhigatatvenAnadhigatapUrvakatvAbhAvAt / adhigatatvasandehe 'pi atra kArikAM sNvaadyti| yathAhuH tsmaaditi|praaguktriityaa prAmANyasya guNasaMvAdArthakriyAjJAnAdiparAnapekSatvAdityarthaH / dRDhamavadhAraNAtmakam tena tarkasaMzayayovyudAsaH / utpanna prathamAtpannamanadhigatArthagocaramityarthaH / tena sTa. tyanuvAdayonirAsaH / athavA utpannamityanenAnutpattilakSaNAprAmANyanirAsaH / na visaMvAdamRcchati jJAnAntareNeti viSayatathAbhAva uktastena vipryypydaasH| vijJAyate 'naneti vijJAnamindriyaliGgAdi yadvijJAnakaraNaM tatpramANamiti pratyetavyamiti kArikArthaH / tadetatsavinayasocamiva nirAcaSTe / tadapIti / catasro'srAyo yasya / ) taccaturasraM samIcInamityarthaH / suprAtasuzvetyAdinA samAsAnte nipaatH| kuta ityAzajhyAtivyApterityAha / yAdRcchikasaMvAdinAmiti / kadAcit tathAbhUtArthAnAmityarthaH / kiMca ki janmAntare 'pyanadhigatatvamiyametasminneva vA / AyeM tvavyAptirityAha / skleti| nanu janmAntarAdhigatiH sandi (1) annayo'syA - pA. ghuH / H AITINimummmm m m mmmmonesiummimammemoratimes For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir d a wunciaxinanRONOMYAANTARNADONGATINDIRESUBS002800ASHTRAMAIDANIETOOTHEIROIDraw a ripurasummaNATAmremRRUMSAMAmatosaOCTOURamayDIOSRICONDA pramANaprakaraNam / messatarawuontent HERERNADRAMABewmusanatantatam MAHINDRARAMETHERamananRemmDMRIENDRAINRITERATORS ..... . . ... . . PERTRajpageganganagama manyanacine jaalaalimuaalu| indhaan jaalaal miy'aanlulle tattvamiti cet / na tantravAdhigatavismRtavedArthAnAM athyaa maamlaajaa| ly naasthaanpratisandhAnamastIti cet / na anuvAdakavAkyAnAM smRti pramASANAM prAmANyApAtAt / adhigataviSaany saakssaatr laalaay'aalaakhaaniihmaastrii vAkyAnyApramANaM bhaveyuH / na ca teSAM pratipattavyavasthayA'nadhigatatvaM vAcyam na caika prati ziSyata(1) gdhetyAzaGyAha / Adhigateti / dvitIyaM shkte| ekasiniti / tathApyavyAptirastIti pariharati / na tantraveti / tahi jJAtaM sadaprAmANyakAraNamAdhigatatvaM na sattAmAtreNeti zate / na tatrAdhigatatveti / tahativyAptirityAha / neti / yo'zvamedhena yajata ityAdInyanuvAdavAkyAni jAtamAtrANAM ca janmAntarAnubhUtastanapAnesAdhanatAsmRtayastatrAMzApramoSAt smRtipramoSA ucyante / teSvadhigatatvapratisandhAnAbhAvAt prAmANyApattirityarthaH / kiM ca evaM pratizAkhamAmAteSu jyotiSTomAdivAkyeSvanAdhigatArthatvAsabhavAdavyAptiH syAdityAha / adhigteti| tattacchAkhinAmeva tAni bodhakAnIti niyamAGgIkArAnnAyaM doSa ityAzasAmanUdya nirsthti| na ceti / kuto na vAcyamityAzaza zAkhAntarAdhikaraNasiddhAnta nyaayvirodhaadityaah| na caika prtiiti| na hokasyAM zAkhAyAmAnAtamagnihotrAdikaM karma eka tacchAkhAdhyAyinaM pratyeva ziSyata upadizyate kiMtu vizeSAzravaNAt savAneva zAkhinaH pratIti sUtrArthaH / sa va 7 (1) prati kriyAta-pA. ( ghuH / For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4 www.kobatirth.org saTIkatA kirakSAyA / iti nyAyAt / sarvazAkhAvihitetikartavyatA kalApopasaMhArasamarthanena sarveSAM sarvatra prAmANyAbhyupagamAt kiMnibandhanazcAdhigataviSaye pradveSaH / kiM tatrAdhigatyantarAnutpatteH utpattAvapi vAnapekSitatvAt pUrvaviziSTatvAdvA / na prathamaH / sAmagya pratibandhena pramite 'pi pramAntarotpattidarzanAt / na dvitIyaH / pratipavyavasthAzrayaNe viruddhAta ityarthaH / tathApyanaGgIkAre 'bhyupagamavirodhazca syAdityAha / sarvazAkhAgateti / zAkhAntare karmabhedaH syAdityatra kasyAzcicchAkhAyAmAnAtamagnihotradarzapUrNamAsAdikaM karma zAkhAntarAnAtAdbhinnamabhinnaM veti vicArya nyUnAdhikAGgatayA zravaNAdbhinnameveti prApte 'numanyato grAhAmiti nyAyena sarvAGgopasaMhArAt sarva zAkhApratyayamekaM karmeti siddhAntakaraNAdityarthaH / tadevamanadhigatArthatvaM na prAmANye prayojakaM virodhAdityuktam / samprati hyAvartyamadhigatArthatvamaprAmANye na prayojaka virodhAditi vaktuM pRcchati / kiMnibandhanazceti / pradveSaH prAmANyAsaha namityarthaH / nanu durghaTArthe kiM pakSapAtenApItyAzaGkA dIrghavyameva kuta iti tredhA vikalpayati / kiM tatreti / dhvastasya punardhva savat jJAtasya punajJAnAntarAnutpatteraprAmANyam uta utpannasyApi bhuktabhojanavat anapekSitatvAdvA apekSitasyApi dIpavartideze dIpAntaravat kAryataH svarUpato viSayataH prabhAtRto vA vizeSAbhAvAdvatyarthaH / AdyaM pariharati / na prathama iti / kuto netyata Aha / sAmagrIti / sAmagrIsadbhAvAsadbhAva nibandhane hi jJAnotpatyanutpattI na tvadhigatatvAnAdhagatatvanibandhane ityarthaH / 47 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wameraPROMISHAL pramANa prakaraNam / puss maamliilaa maalaa| diphalAnAmaprAmANyApAtAt / na tRtIyaH / uttarAviziSTatvena pUrvAprAmANyasyApi suvacatvAt / avizeSe 'pi tadanapekSatvena tasya prAmANyamiti cet / nimnni / khiy'aanmiks phyaami saalaam smRtihetArapi tathAtvaprasaGga iti cet / na smRterananubhavatvenApramANatvAt / yAthArthyameva pramAtvanimi darzanAditi / pratyakSasya durapayatvAdityarthaH / prAmANyasya puruSAkAGkSAnibandhanatve 'nirNamAha / anyatheti / AdizabdAd dveSajugupsAdisaMgrahaH / anna pramANavizeSANAmiti zeSAH / yadi pUrvasyottarAvizeSe 'pyutpatto viSayaparicchede vAnutpannottarAnapekSatvAt prAmANyaM tatarasyApi pUrvAvizeSe 'pyutpattiviSayaparicchedayAnapUrvAnapekSitatvAt(1) prAmANyaM durvAramiti samaH smaadhirityaah| tulyamitaratrApIti / nanu yadyevamadhigatArthatvamaprAmANye heturna syAt jitaM tahi saMskAraNeti shkte| adhigateti(2) / yathAryAnubhavakaraNatvaM prAmANye vyApakaM tadabhAvAdaprAmANya saMskArakhyA na tvadhigatArthatvAditi pariharati / neti / apramANatvAdityataH prAk tatsAdhanasaMskArasyeti pUraNIyam / tahi yathArthajJAnakaraNatvameva prAmANye prayojakamastu kimanubhavatvena / asti ca yAthAyeM smRterapi samAnatantra pratyakSalaiGgikasmRtyArSalakSaNeti vidyAprabhedeSu bhASa (1) napetatvAta-pA. E ghuH / (2) adhigaviSayasya jJAtAviSayasya smRtitAH saMskArasya / cha-No. 2, Vol. XXII.February, 1900. REAKIaunawmarmusunuwAMARImavariwwamanawappantapeyawaiyaawamanararamewortur sAmAnamammymswaraneKNONara me For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meHASKHER e meROMANIMATAMIRemiamomsometunedemawunctacturer UNCHRISTMammawumnaniminawwarastorie s m asthani saTIkatArkikarakSAyAm / tamastIti cet / na smRti hetaH saMskArasya mahadbiiinsiH sulaayyaalaar'ilaalaan| laalnbhaavH| asAkSAtkAriphalatvenApratyakSatvAt / sattAmA KarnataNDATANTRIamwaaaaadmucatunaravcmAHIRudranagacanada pAdityAzayena shkte| yAthArthyameveti / tahi kimasya pratyakSAdivat pRthaka pramANatvamimA patyAdivadantarbhAvA beti vaidhA vikalpya nAyaH pratyakSAnumAnopamAnazabdAH pramANAnItyAdau sUtrakAraiH pratyakSAdivat saMskArasya pRthaganuzAdityAha / neti / na ca dvitIya ityAha / naapiiti| kuta ityAzaya na tAvat pratyakSe 'ntarbhavati saMskAraH tallAkSaNarahitatvAdanumAnAdivAdityAha / asAkSAtkArIti / nApyanumAnAdI ajJAtakaraNatvAt pratyakSavadityAha / sattAmAtreNeti / na ca tallakSaNa)balAdeva saMskAre 'pi prAmANyavyavahAraH pravartayitavya iti vAcyam leAkasiddha vyavahAre nimittAnveSaNamAtrAdhikAriNAM parIkSakANAMna svotprekSAkalpitalakSaNairvyavahAro'nyathAkaraNazaktivirahAt / tasmAd yathArthApi smRtirananubhavatvAdapramA na tvAdhigatArthatvAditi sthitam / nanu ko'yaM niyamo 'yathArthApyanubhUtireva pramAna tu smRtiriti satyam / viSayaparicchede nirapekSatvAdanubhUtireva pramA na tu smRtinityamanubhavapAratantryAt / tduktmaacaary| yathArthAnubhavo mAnamanapekSatayeSyate / iti / astu vA yathArthajJAnakaraNamityeva pramANalakSaNaM tathApyayathArthatvAdevAprAmANyaM smRtenAdhigatArthatvAditi vaktaM -- (1) yayArthajJAnakaraNamiti / AMRDER ememortanpatiseme m ewonomgowwwesomwarurnpuCHIRAINRITESHPANIMAL M ARATHI For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pramANaprakaraNam / treNa bodhakatvenAnumAnAdayanantabhAvAcca / na ca yAthAryamapi smRtersti| na hi yadA yAdRzo'rthaH smaryate tadA tAdazo'sA pUrvAvasthAyA nivRttatvAt / na ca nivRttapUrvAvasthatayA smRtirAlambate tthaannubhuuttvaat| nl phaal shril 1r'i muukhaaryaam lunaa 1 maatraa nijaa naamaaj yAthArthyamanya sthAyathArthatvamapyupapAta eva / pUrva tadavasthamityuttaratrApi yAthArthaM pAkarato 'pi zyAmatApratyayo yathArthaH syAt / tenAyathArthasyApi yathArthAnuyAthArthyameva nirAcaSTe / na ceti / kuta ityata Aha / na hIti / yavastho'nubhUyate tadavastha eva smayaMte sA cAvasthA smRtikAle nAstItyasaviSayatvAdayathArthI smRtirityarthaH / nanu yAvadasti tAvadeva smaryatAm asti ca nivRttapUrvAvasthaM vasta smRtikAle 'to yathArthI smRtirityAzajhyAnanubhUtArthasmaraNApatte tayuktamityAha / na ceti / nanu tayoH samAnaviSayatve kathamanubhavasya yAthArthya smRtestvayAthArya vyAghAtAdityAzajhyAha / tena samAneti / nanu smRtikAle 'pi bhUtapUrvagatyA vastunastAvasthyAda yAthArthyaM smRtarityAzayAtiprasaGgAnnetyAha / pUrvamiti / pAkarakta ghaTAdA bhAtapUvyAt zyAmo'yamiti pratyayo'pi yathArthaH syAdityarthaH / kathaM tarhi kANAvidyAtvenoktirityAzaya kArye kAraNadhIpacArAdityAha / tenAyatheti / phalaM tRpacArastha paroktamadhigatArthatvaprayuktamavidyAtvaM nAstIti sUcanamityanusandheyam / atha teSAmapi mukhyameva smRtevidyAtvamityabhimAnaH tarhi | pramANapathAtikrame te 'pi naH parihAryo evetyalaM suhRdana HAMARORISARAImawwIPARAMMImamwomanmuswimweaPERMAnemammemorarur menumaaneouramm amravarnamaARom For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SADHAIRRORIES AMERIWARNINommmmmmmmmaNamamIIMPORTIONARRORMerwravarmanwwanmmsameraman saTIkatArkikarakSAyAm / M EANINERaww a nmorwapmanamAyana A NDERameera SARARI bhavajanitatvena yathArthavAvyapadeza iti yAcitakamaNDanakamanIyameva smRteyAthArtham / kiM cAlin po dhArAvAhikadvitIyAdibuddhayo na pramANaM bhaveyuH(2) / l a nhmaalmphlaaniy'aajaakaalinlimaalaarodhena / nanu kAzakuzavadaupacArikamApi kacidupayujyata ityAzaya satyamArtheSvagatyA tathAstu prArtheSu na tatheti dRzAntatA nirAcaSTe / yAcitaketi / yAcitakamaNDanavAdasthiratvAdaprayojakamityarthaH / yAjayA labdhaM yAcitakam apamityayAcitAbhyAM kakanAviti kakapratyayaH / nanu smRterayathArthatve yathArthAnubhavaH ametyAdI yathArthapadenaiva smRtivyavacchedAdanubhavagrahaNa kimartham satyam anubhavatvaikaniyataM yAthArthyamiti sUcanArtham jJAnatvasAdhAt smRtirapyanubhUtireveti bhrAntinivAraNArtha ca na ca smRtivyavacchedArthamiti santAvyam / kathaM tahi laterananubhavatvenAmamANatvAdityuktaM prAgabhyupagamyavAdeneti rahasyam(3) / etacca anyakRtava spIkRtaM nyAyakusumAJjaliTIkAyAmityAstAM tAvat / tadevaM prAmANyAprAmANyayoradhigatAnAdhigatArthatve na prayojale ityuktvA punazcAnadhigatArthatvamevAvyAptyantareNa dUzyati / kiM ceti / avicchinnaikArthagocarAnekabuddhipravAhe mitIyAdivuddhiSvanadhigatArthatvAsambhavAvyAtirityarthaH / nanvekasyApi ghaTasyottarottarakAlabhedAdU bhinnatayA vizidAdanadhigatArthatvamastIti zavAmanUca nirsyti| na ceti / kAlakalAH kAlaikadezA aupAdhikAH tanizeSAH (6) yathArthatA-pA. D puH / (2) stha:-pA* B. D puH / (3) nirasta rahasyam-pA. ghuH / u nment ReemaanadiLINumtutanarsunawwantaravasyammummyahamnem DAMRAarya wamro T yrips dharAyA. Homemawrantestantanskatonsemponemunorm wmaamanameramanaanemastramreammamurariesinsionermecodecandonmassnealewansaninewsindiaurentnessestandereramantastickmanam For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RADIATRAPARIVARAMMARomauryaAAMIRateAMANMOHamansamanaveIMIMIRMIm-eduuNRNamunowNIRamaatindenORampuramonisterpeneraibaaNANDROINonki madamsummaNARRAININownmalamatuaranelawaning ghaabaas / UPENIESTIVATERTAITAPURAKHANEeniwanANOMANTImenanAyAmamnavar aHIMAmmaawarananeesmaruwauruRMADANGrammarARANASAINT u e my nagee RASTR amay atma ca SAR nadhigataviSayatvaM vAcyam / kAlAkAzadizAmarUpidra laalaa astr r'ijaalaa nimntmul laagtye ljbinaath| iyantaM kAlaM ghaTamahamAncasUvamityanuvyavasAyadarzanAt kAlabhedAunubhUyata(2) eveti cet / tIyantaM kAlaM Romaasttuaturoshavtanam mmacarmendata n anews kSaNalavAdibhedAstadAkalitasya tadiziyasya vastuno nibhAsenetyarthaH / kuto na vAcyamityAzaya kAlaviziSArthagrahaNe 'pi nAgRhItavizeSaNeti nyAyenAvazyagrAhasya kAlasya kiM rUpaviziSArtha grahaNe rUpasyeva cAkSuSatvaM yadA gandhAdivizirthagrahaNe gandhAderivendriyAntarapratyakSatvaM ceti vikalthyobhayamapyanumAnayana nirasyati / kaalaakaashetyaadinaa| anyathAkAzadizorapi pratyakSatvApattiriti tarkasUcanAya tayorupAdAnam hetudaye'pi kramAt padavyena ghaTAdI rUpAdau ca vyabhicAranirAsaH / uktahetujhyasya kAlagrAhipratyakSabAdhaM hadi nidhAya kAlasya pratyakSatAmAzate / iyantAmiti / jhAnagocarajJAnamanuvyavasAyaH tantreyantaM kAlamiti kAlakroDIkAreNaiva ghaTAnubhavasthAnuvyavasAnAt(3) ghaTapratya rdhArAvAhibhiH kAlo'pi tavizeSaNatayA gRhIta iti nizcIyata ityarthaH / paramANumahamajAsiSamityAdAvapratyakSArtheSvanuvyabasAyadarzanAnna tahalena kAlamatyakSatvakalpanA yuktA anyathA svatyanuvyavasAyabalAt smRtidhvapi kAlakalAvabhAsakalpanAsAkaryAt tAsvevAtivyAptiranivAryo (1) sthitatvAta-pA. B ghuH / (2) vasIyata-pA. B. D pu. / (3) anuvyava lAnAd bhAsanAt / Emmanchata maanaspoon For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARTHANIMALSI N OLawwawuniaganantawasanasavamaruwaumaSITAMARIA winndiceIDAISONamachaireovunawsodeninsunicainmantrevaroraNamasomawranMEAPRIMONIAprmanandhawers appuppiesapapeupanarasamupaspurposepatopposingpes p PROPSISpoopers saTIkatArkikarakSAyAm / ghllllihmaa skaalsaathilaal hlur'aag prAmANyaM syAt / apratyakSatve kAlasyAsiddhireva syAditi cet / na digvyatirekeNa parApara(1)pratyayoM dravyAntarasaMyoganimittA parApara pratyayatvAt diktayoganimittaparApara pratyayavadityanumAnAdeva tsiddheH| na ca sUryaparivRttireva nimittam avibhutvena tasyAH aaakhaa / l kaalaangkhaay'ii| maa mllinsil aaaminiy'ns akhil naanaalishaakhaasyaadityaah| tIyantamiti / nanu kAlasya pratyakSatvAnagIkAre tatsAdhakamAnAntarAbhAvenAsiDAvuktahetvArAzrayAsiddhirityAzayena zakate / apratyakSatva iti / parizeSAnumAnAt tatsiDenaiSa doSa ityAha / neti / dizA siDasAdhanatA(2) prihrti| digavyatirekeNeti / dikkRtaparAparapratyayaviparItaparAparapratyayAvityarthaH / nanu sUryagatisAdhyayostayoH kiM dravyAntareNetyAzajhyAnyathA tasyAH parAparapiNDasambandhAyogAdityAha / na ceti / svAzrayadAraiva ttsmbndho'stvityaashmaah| avibhutveneti / svAzrayasyeti shessH| etenakSityAdimUrtapaJcakasya dUrAdeva nivRttiH| taatmaadibhiraantrletyaashyaah| na ceti / na ca ghaTAdI mUtatvamupAdhiH dizi viparItaparAparapratyayanimittatvAbhAve sAdhye satyapi mUrtatvAbhAvena sAdhyAvyApakatvAt tasyA api tannimittatva prAcyA divyavahAravahatamAnavyavahArasyApyasAdhAraNatvaprasaGgaH / evamadravyapratiSedhe guNA (1) parAvara-pA. B puH / (2) siddhasAdhyatA- pA* E puH / Nice RamNamasummens maamrapali SARDANGEROUPREMIU M ARIWOMHINMARRIANNATURATEurasrance For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pramANaprakaraNam / atarnamam gAt / pratyakSatve 'pi kAlasya svatA bhedAbhAvAt / pAdhikabhedasya copAdhInAM sUryagatyAdInAmanavamAse 'vamAsA(1)sAmbhavAnna tadviziSTavastu pratItiH sambhavati / pratikSazavartinya bubhutsitagrAhmA jijJAsaivopAkhiyini shrm| naasth jilaaniilaayiniil dAvaprasaGgAdataradvyaparizeSAt sa eva kAla ityarthaH / nanvanuvyavasAye pUrva jJAnopanItasya paramANvAderiva cAkSuSe spArzane vA candanapratyakSe prANopanItagandhasyevAnumAnopanItasthApi kAlasya tatsahakArAdeva vizeSaNatayA vizidhArAvAhipratyakSeSu viSayatvasiddhI siddhaM naH samIhitamityAzaya kiM satyaM vartamAnatvaikAkAreNa kAlamAtrasya pratyakSatve'pi tadbhedAnAmatisUkSmatayA durlakSatvAnna siddhaM naH samIhitamityAha / pratyakSatve'pIli / kAlamAtrasyoti bhAvaH / nanu tatpratyakSatve tadbhedA api pratyakSA eva pRthivyAdI tathA darzanAdityAzaza kiM te pRthivyAdibhedavadeva svAbhAvikA matAH zrImatAM digAdibhedavadApAdhikA vA / nAyaH kAlaliGgAvizeSAdasaikatvasiddhasteSAM khapuSyakalpatvAdityAha / svata iti| nApidvitIya ityAha / aupAdhiketi / AdizabdAcandragatyAdisaMgrahaH / athAvabhAsayogyaM kAlopAdhimAzaGkate / pratikSaNavatinIti / pratikSaNamanyAnyaiva jAyamAnetyarthaH / anyathA tasyA apyekatve' vaiyAditi bhAvaH / nanu tasyA apyajJAtAyA anupAdhitvAt jJAnasya ca punarjijJAsApUrvakatvAjijJAsAnavasthA syAdityAzajhyAha / abubhusiteti / pariharati / tA~ti / AdI ghaTajJAnaM punarghaTajijJAsA tatastajjJAnaM tatastadupahitakAlajJAnaM tatastatkAla (1) anavadhAnAdhabhAtA-pA. D pu. / For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achar Acharya Shri Kailassagarsuri Gyanmandir ma 50 saTIkatArkikarakSAyAm / ghaTajJAnasantAnavicchedaH syAt syAca tadupAdhikajbaalaal niilaathi maalaa| hn cAtataivopAdhiriti nirastam / tasyAM ca na kiJcit pramANaM pazyAmaH / jJAtA ghaTaH prakaTA ghaTa iti viSayavizeSaNatvena sAdhyakSamIkSyatva eveti cet / na jAna vizighaTajJAnamiti vijAtIyavyavadhAnAd ghaTajJAnadhArAvicchedaH syAdityarthaH / nanuna hi svAGga svasya vyavadhAyakamiti nyAyAjjijJAsAdInAM tadarthatayA tadakatvAnna paTAdijJAnavad ghaTajJAnasantAnavicchedakatvamityAzA tarhi tenaiva nyAyena smRtInAmapi dhArAvAhinInAM sussUrSAtajjJAnAdikrameNAdhigatArthatvasambhavAdativyAptiH syAdisyAha / khyAJcati / imameva parihAraM kAlopAdhyantare 'pyalidizati / eteneti / tatrApi jJAnasyaivopAdhitvAd ghaTajJAnAnantaraM jJAtatA tajjJAnaM tadvizikAlajJAnaM tatastakAlavizighaTajJAnaM ceti krame pUrvavat teSAM vyavadhAyakatve santAnavicchedaH avyavadhAyakatve smRtAvativyAgnirityarthaH / etena jJAtatayaiva viSayAdhikyamityapi nirastam smRtAvativyAptariti / etaca jJAtatAmayIkRtyoktam / athAsyA bhUle kuThAraM pryukt| tasyAM ceti / asti tatra pratyakSameva pramANamityAzayAha(1) / jJAta iti| atra prakaTa iti sAkSAskRta ityarthaH / tathA ca jJAta iti sAmAnyataH sAkSAtkRta iti vizeSatazca ityartha AcAryoktaH siddhyati / adhyakSamiti kriyAvizeSaNam / tasyA anyathAsiddhimAha / / ARRORammanduaamaACIDITINGam (1) zaGkate-pA. E puH / mamaanNDOWAIRIDumunamRROTHERE For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RecemandsNOTamatMRHINORMATIONORatarjtindaspINIONasammohammedIWARNutrimarationRIMARITAMIRemwwwonouTHDRAUTIONSIOnewaurane smatamansatioerwationautamsadiromaratalamawat | maathaaby / ROA D -CLAR ATIONSheemingNITAMITRA syaiva tathA pratIteH / kathamAtmasamavetasya jAnasya(1) lilaakhi khaal mniiniyini aalu // jaassttaa ghaTA dviSTo ghaTaH pradhvasto ghaTa iti sAmAnAdhikaraghshbaashbaalaa jbaalaanini| nnsu shraalbhmbljblaalnr'yaaH astr hRtri sbaak yaaaalaa (2) r'aalin| skraajilaar' laarn bi hm yaa maahr'iaamy nslaan| neti / tatheti viSayavizeSaNatvenetyarthaH / anyasamavetasyAnyavizeSaNatvaM viruddhamiti zate / kathamiti praticandyA samAdhatte / iSTa iti / anyathA tanApIkRtvAdayo dhamAH kalpyeraniti bhAvaH / nanu jJAtatAnaGgIkAre parasamavetakriyAjanyaphalazAli karmeti karmalakSaNAyogAt kathA ghaTAdejJAnakarmatvamiti yadiha coya mImAMsakasya tadapi khuraraveNa gatamityAha / tatazceti / jJAnamatraparasamavetakriyA parasmin ghaTAdo sAkSAtkRtyAnyasminnAtmani samavetatvAt kriyA cAtra dhAtvarthalakSaNA tajanyaphalaM jJAlatA tadAzrayatvamantareNetyarthaH / iSTo ghaTa ityAdI vizeSye kriyAjanyaphalAzrayatvaM vinApi yathA karmatvaM taditi parihArasya codyocAraNasamaya eka mImAMsakasya manasi prAdurbhAvenAntarA vizaraNasAmyAt garbhAvaNetyuktam / nanu tajjanyaphalAnAdhAratve 'pi tatkarmatve ghaTajJAne paTasthApi karmatvaM syAt niyAmakAbhAvAdityAzaya niyAmakalakSaNaM svayamAha / karaNeti / anna vinAzyavAditi zeSaH / yathA vinAzyasya ghaTAdermudgaramahArAdikaraNavyApAraviSayatvameva tatphalavinAza (1) saMbedanasya-pA* D puH / (2) sAdhaNa-pA. C yuH / LATORISMALDARI moranmommamImAREMAMALINSAAMANARNINNIMIREnemarosomaesemamaATIONOMImamimanamanemamanamansa m anaras For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ramakunwanslatiovedindanetarw arenewsman saTIkatAkikarakSAyAm / RammHEARSANEINEKHANImmons Romantra memaDRANCHmcacaca yAlayaANAamarpenco aamaantestantmasOMIRIDEOS aal yi asthi jaani jaalaal khaalkriyAvad ityanumAnAdeva jJAtatAsiddhiriti cet / na kAryatve sati vibhudravyasamavAyena siddhaguNabhAvasyA jJAnasya kriyAtvAsiddhaH / kriyA hi dhAtvarthamAtra syAdityabhyupagame'pi sNyogaadibhirnaikaantiktvaat| teSAmapi kijitkaratvAbhyupagame unavasthA syAt / tathAhuH / anaikAntyAdasiddhevA na ca liGgamiha kriyaa| taDaiziSTayaprakAzatvAnAdhyakSAnubhavAdhike // iti / nakriyAkarmatvaM na tu tajjanyaphalAzrayatvam / evamindriyaliGgAdijAnakaraNavyApAraviSayatvameva tatphalajJAnakarmatvamityarthaH / mAbhUt pratyakSa liGgaM tu bhaviSyatIti shngkte| jJAnamiti / grAmAdiprAptirgamanaphalamiti na dRSTAnte sAdhyavaikalyam / kimidaM kriyAtvaM spandanatvaM dhAtvarthatvaM vaa| Aye svarUpAsiddhirityAha / neti / akriyAtva hetumAha / siddhaguNabhAvasyati / jJAnaM na kriyA guNatvAd' rUpavadityarthaH / guNatve hetumAha / kAryatve satIti / etena sattAdivyudAsaH / zeSaM karmaghaTAdivyudAsArtham / jJAnaM guNaH vibhudravyasamavetakAryatvAt sukhavAdityaH / dvitIye vyabhicAra ityAha / kriyeti / atrodayanasammatimAha(1) / anaikaantyaadityaadi| iha jJAtatAyAM kriyAtvaM na liGga kutaH kriyAzabdasya dhAtvarthaparatve saMyogAdiSvanaikAntyAt spandaparatve tvasiddheriti / vAzabdo vyavasthitavikalpArthaH / tahi jJAtA ghaTa iti viSaya vizeSaNatayA sphura (1) saMvAdamAha-pA* F pu. / more Kiraramanaraanawwaman anewsmpreme mortempmmmmmmmmomimwanamom For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MOMICROONDHARWANCHARACTROMuraRINTAINMITTENIONLINE mommmwwwmovie pramANAprakaraNam / y . zAtatAnumeyasya cAnasya kathaM tadabhAva siddhiyini tnu| l dhmiaalshiy'aamr'aal naa sukhaduHkhAdivanmAnasapratyakSatAsiddhaH / tarhi tadvadelaalmniy'aaskaal nir'aai j nyjaaditi cet / na nizvAsaprazvAsahetubhUtaprayatnenAnaikANAt pratyakSaiva jJAtatetyAzajhyAha / tadvaiziSTyeti / jJAnavizitvenaivArthasya prakAzamAnatvAdadhike jJAtatArUpAdhikArthe pratyakSAnubhavo'pi na prmaannmityrthH| nanu mAbhUdhyakSamanumAnaM vA tathApi jJAnasiDyanyathAnupapattirUpayArthIpattyA jJAtatAsiddhiriti zaGkate / jJAtateti / jJAtatA kriyAjanyA phalatvAt grAmaprAptivat saiva kriyA jJAnamiti jJAnasiddhiH / anyathA tadekasAdhyasya tadabhAve kathaM siddhirityarthaH / aApattimanyathopapattyA dUSayati / neti / jJAnaM mAnasapratyakSaM kSaNikAtmavizeSaguNatvAt sukhAdivaditi pratyakSatvasiddhAvapyanumeyatve sukhAderapi tathAtvaprasaGga ityarthaH / kSaNikAtmavizeSapadaistribhiH kramAddharmAdeH zabdasyAtmagatadritvAdezca vyudaasH| guNagrahaNaM sphuTArtham / guNavyatirekeNa kSaNikavizeSANAmAtmanyamAvAt sAmAnyavizeSAntyavizeSayAzca kSaNikapadenaiva nitteH| uktAnumAnasya prtikuultrkpraahtimaashngkte| thiiNti| tadeveti / tenaiva hetunA sukhAdivadevetyarthaH / yadi jJAnamuktahetunA sukhAdivanmAnasapratyakSa syAt tahi tahadebAbubhutsitagrAhAmapi syAt / tathA ca jJAnaikaniyatasattAkatvAt pUrvapUrvajJAnagrAhakottarottarajJAnasantAnAvicchede viSayAntaropalabdhirna syaadityrthH| naiSa dossH| jIvanapUrvakaprayatne hetAvyabhicArAditi prihrti| neti / tasyA mmmmmmmmmissionwinninnisi m eminindmminindiananmintmen For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 54 www.kobatirth.org saTIkatArkikaratAyAm / ntikatvAt / tasyApyabubhutsitagrAhyatvena viSayAntarasaJcArAnabhyupagame suSuptimaraNasUcchI viSayAntarasArA na syuriti dustaraM vyasanamiti kRtaM prasaktyAnuprasaktyeti // 4 // 5 // '' // 100 Acharya Shri Kailassagarsuri Gyanmandir pi pakSako nivitve 'niSTamAha / tasyeti / jIvanapUrvakaprayatnasyAvubhutsitagrAhyatve suSuptAvapi tatsadbhAvAt tajjJAnAnuvRttI suSuptireva na syAt evamantimAdizvAsahetuprayanajJAnena maraNamUrcchanayornivRttiH syAt yAvajjIvaM sataH prayatnasantAnasyaivAjakhopalambhAd viSayAntaropalambhasyApyanavakAza evetyarthaH / duSparihArazcAyamaniSuprasaGga iti sopahAsamAha / dustaramiti / nanu mAbhUd jJAnamabubhutsitagrAhyaM tathApi kathaM pratyakSaM na tAvat kevalanirvikalpakavedyaM farearera aarzeyanirvikalpakasadbhAve pramANAbhAvAt na ca kevalavikalpayeyaM nirvikalpakaM binA tadanutpatteH nApi tatpUrva kavikalpavedyaM pUrva nirvikalpaka gRhItasya tasya tenaiva grasyamAnasyAvikalpamanavasthAnAdityAzayAntyapakSa eva siddhAntaH tatra nirvikalpaka gRhItajJAnavyaktinAze 'pi tanniSThajJAnatvasAmAnyaviziSTatayA tadgrAhaka nirvikalpakasahakRtena manasA tatsamAnaviSayaM vyaktayantaraM prathamata eva vikalpyata ityAdi sarvamudayanAdigrantheSu kSuNNamevetyalaM prAsaGgikaprameyeopanyAsavyasanenetyAha / iti kRtamiti / ayamitizabdaH prakAravacanaH / prameyavyApyamityAdisaGgrahotaM lakSaNadvayamekadezimatatvAdnatiprasiddhatvAdanatibhedAceopekSya pramANasAmAnyalakSaNaprakaraNaM samApayati / itIti // 4 // 5 // '' // For Private and Personal Use Only kA Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SouryaARASIMARIAHOTUHARRAMANANEmastwanNSansaninikAminum m mmMIRMIRIHANIROImeaniCARRORATEEKARAcaummmocwONauraamarwasnawwantaraamTORIAL snthaam / OMREDHINDonoonamzRTOOBOTOSAXI aya gavara SLA mAra evaM pramANasAmAnya lakSayitvA tadvizeSAn jaamilu linggaalaay'ini| pratyakSamanumAnaM syAdupamAna(1) tathAgamaH // 6 // "pramANaM pravibhajyaivamakSapAdena lkssitm| | naalii kaali laammaali laabbiaani l bhlaali sbni| lulaambishnaa vibhAgodezasya prayojanam / vAdiprasiddhitAratamyamanAtya sAntrakramAnurodhenAdviSTAnIti(2) / taduktam / 'pratyakSAnumAnApamAnazabdAH pramANAnIti ||6||'' // nanu sAmAnyalakSaNAnantaraM vizeSalakSaNaprastAvAdakANDe pratyakSAdiparisaMkhyAnamuttarazloke na saGgacchata ityAzaya saGgamayannavatArayati / evamiti / anuddisya lakSaNAyogAdidAnI vizeSAddezaH saGgacchata evetyarthaH / akSapAdgrahaNaM matAntareSa naivamiti sUcanArtham ta - dezasya prayojanaM vAcyamityapekSAyAmAha / etaaniiti| parigaNitAnyevetyarthaH / iyantyeveti / catvAryavetyarthaH / ubhayatra kramAd vyAvaya'mAha / netyAdi / nanu bahvAhatAcchandAdupamAnasya prathamoddeze ko heturata aah| vAdIti / tAratamya kramaH / kiM tat sUtraM tadAha / pratyakSetyAdi / nanu sUtre 'pyevamuddeze ko heturiti cet / ucyte| tatra sarvapramANApajIvyatvAt pratyakSasya prAthamyaM taditarasjkhaalaalsaalu msthlllulaan ghuuh prAmANyadA sUcanArthamupamAnasya zabdAt prAthamyaM parizeSAcchandasyAnte niveza iti ||6||'' // (1) pratyakSamanumAnAkhyAMmupamAna-pA. A D. pu. / (2) udiSTavAniti--pA* B ghuH / arees a SHRestaramatmahatraENamalam OPERATOPawanmummontIRANDMARHAMAayoonmastraweneniwanemostMURARNAMEN D ERRORtotrem ergIN For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 56 www.kobatirth.org saTIkatA kirakSAyAm / akSapAdagrahaNena sUcitaM matAntareSu nyUnAdhikasayAkapramANAGgIkAraM vivRNeti / pratyakSamekaM cAvIkAH kaNAda sugatau punaH // 1 // anumAnaM ca tacAtha sAGkhyAH zabdaM ca te api / nyAyaikadezineopyevamupamAnaM ca kecana // 8 // arthApattyA sahaitAni catvAryAha prabhAkaraH / abhAvaSaSThAnyetAni bhATTA vedAntinastathA // 6 // sambhavaitihyayuktAni tAni paurANikA jaguH | (Q) arthApattyAdInAmanumAnAdAvantabhIvaM vakSyAma iti uddezakramAnurodhena pratyakSaM lakSayati / nanvagrimazleokeSu matAntaropanyAsasya kaH prasaGga ityAza kyAkSapAdapadenAkAGkSotthApanAdityAha / akSapAdeti / 102 Acharya Shri Kailassagarsuri Gyanmandir nyAyaikadezino bhUSaNIyAH kecana nyAyaikadezinaH svayamityarthaH // 7 // 8 // 9 // '' // navapatyAdInAmaprAmANyamantarbhAvo vA vaktavyaH anyathA catuSvAnirvAhAt tadidAnImaparokSetyAdinA vizeSalakSaNeoktirayuktetyAzaGkayAha / arthApattyAdInAmiti / pramAkaraNatvAnnAprAmANyaM tAvadeSAmantabhIvastu talakSaNayoganibandhanastajjJAnApekSa iti vizeSalakSaNAnantarabhAvI na tatpravRttiM prativaghnAtItyarthaH / itIti matvati zeSaH / tatra pratyakSalakSaNasya prAthamye hetumAha / uddezeti / uddeze tu sarvapramANopajIvyatvaM heturityuktam / (1) anumAnAdyantabhAvaM - prA. pu. / For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TWISHAmnesantavaasnuraNE RUTRADAMIRRORONMADHE womansamanenancimsemmandanNATHossaksntroddecidesimanantertamommUITManamaADAKokarmathronoukaruncaturiantain pramANaprakaraNe pratyanirUpaNam / raSEARRARIRDESHIMBOARDOI AparerAkSapramAvyAptaM pratyakSam / aparokSatya(1) sAkSAttvam tacca laiDikAdijJAnavyAvRtta aindriyakalAnAnugataH kazcid jAnatvAvAntajaani bhuy'aa mumi) kaabaaj maatraa| aparokSetyanena laiGgikAdivyudAsaH / gatamanyat / atrAvidhanamantrAhmaNa itivannAjastadabhAvatadanyavRttitve pramAdaalaal ghiksstaasbaamii naajnmilityaazayenAha / aparokSatvamiti / tacca na bhUtatvAdivopAdhika sAmAnya kiMtu mukhyamevetyAha / taccati / atrAvizeSaNena jJAnatvAnubhavatvAdevyudAsaH / dvitIyena smRtitvasya / tatrApi tavRttirityukte cAkSuSatvAdidharmeSvativyAptiH syAdata uktam anugata iti / tayAvRttatvAnadhikaraNamityarthaH / jAtigrahaNAdvyAkadharmasyaindriyakatvasya nivRttiH / jJAnatvAvAntaroti spuTArtham / sattAguNatvayozca prathamavizeSaNenaiva palAyanAt / etacca laukikapratyakSAbhiprAyamIzvarajJAnAvyAptaH tena laigikAdivyAvRttamindriyajanyAjanyajJAnavyAvRttatvAnadhikaraNasAmAnyaM sAkSAtvamiti yojyam / ajanyajJAnamIzvarasyeti na ttraavyaaptiH| agra iti / prameyevakSalakSaNaprasaGgAdindriyaM tacca sAkSAtvaM jAtibheda iti sthitiriti3) vakSyatItyarthaH / prasiDyanurodhena pramAkaraNa a M (1) aApayaM-pA. B puH / (2) nibedayiSyati-pA. B pu. / (3) zarIrayoga satyeva sAkSAtyamitisAdhanam / indriyaM tacca sAkSAtvaM jAti bheda iti sthitiH // iti E pustake TippaNyAm / mmameermanenesannamoonamamansamannmammommmm mmmmmMINSammam TARAImamalanimuasanaVATMAMALETURES 203 For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir waminaopaaparaaawarananeemarwraan PAHINOmana S IONER READ RINATURE D EOnerumPRARRESeatun antarawasainlaindinabanaaMISS 58 saTIkatArkikarakSAyAm / mlin mlliiphaar'i ahaa maanaa htyaaditi / ythaahuH| tanme pramANaM ziva iti / miti vaktavye pramAvyAptamityukta prayojanamAha / aparoti / alaikikapratyakSasthApi sNgrhaarthmityrthH| na cedamIzvaraprAmANyamasAmpradAyika nyAyAcAyastathAsamarthanAdityAha / yathAhuriti / nyAyakusumAJjalAvIzvaraprAmANyasAdhanaM caturthastavakArthaH / tatrezvarasya kathaM prAmANyaM kutra vA pramANe 'ntabhAva ityapekSAyAmuktArthasyAyamupasaMhArazlokaH(1) / sAkSAtkAriNi nityayogini paradvArAnapekSasthitA bhUtArthAnubhave nivinikhilaprastArivastukramaH / lezAhaminimittaduzivigamaprabhrazakAtuSaH zonmeSakalaGkibhiH kimaparaistanme pramANaM shivH||iti| anubhavaM tAvat tribhirvizinadhi / sAkSAtkAriNi sAkSAtkAridharmiNyaparokSa ityarthaH / nityayogini IzvareNa nityasambaddha ityarthaH / etenezvarasya pramAvyAtatvAt prAmANyam / tatrApi sAkSAtkArisamAyogAt pratyakSatvaM coktam / paradArAnapekSasthitA kAraNAntaranirapekSasattAke nityasiddha iti yAvat / etenezvarAnubhavasya kAraNAsaMsparzitvena pUrvoktanityayogitvamasmRtirUpatvaM kAraNadoSAnavakAzAd vakSyamANabhUtArthatvaM saGkoce kAraNAbhAvAt sarva viSayatvaM ca siddham / bhUtArthI yathArthaH tasminnanubhave nivize viSayatayA sthitonikhila prastAriNaHsArvatrikasya (1) mulAyanyAyopasaMhArazlokaH-pA. F puH / apnermeneverHANIVevomanuT RITE Teameroomnp 104 For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m receTRADIOWINNRICS wy lisby| jummaa naakijmbaalaani lili janyapramAsAdhakatama pratyakSamityalakSayiSyaditi / tdvibhaagmaah| dvividhaM ca tat // 10 // te evaDhe vidhe vibhajya darzayati / savikalpakamityekamaparaM nirvikalpakam / tyorlkssnnmaah| DOESSISTOcterescentramayanaA RAN nehunmINImamarPURDURasnacom mamsannadaltakana vastuno jagajjAlasya kramAvizeSA yasya sa tathoktaH nityasarvajJa iti yAvat / lezasyApyalpasyApyaprinimittasyAjJAtakaraNasyA duSasya vigamAbhAvAt pranarI nivRttaH zAtuSo'nAtatvazajhAlezo yasya sa paramApta iti yAvat / zivaH sarvAtmanAMvocchedakaraH paramAtmA me mama naiyAyikasya tat pratyakSAkhyaM pramANa kAraNAdhInajJAnatayA bhrAntyAdizotthAnakalaGgibhirapAgibhiH kiM na kiJcita sAdhyamastItyarthaH / nanvidaM lakSaNaM laukikapratyakSAbhiprAyameva kiM na lyAdityatrAha / anyatheti / vividha ca taditizlokazeSeNa etallaukikAlAkikarUpaM daividhyamevAlUdyate prAguktalakSaNavizeSatayetyAzaya nesyAha / talibhAmiti // 10 // | andhni-aakilaa inigutbaalaaki haajaajaamAha(1) / te evti| (1) dvaividhyAntarazaDAyAmAha-pA. : puH / ter moonammansammananda n muperme paESTIONS memanamamaprasammeDESIROmose REPUHARRORROR I R omarpaypaymeANIMpmaparaaruwaonmawaswwwamremAAMRAATranamameraniuowwwAVORINEERIODSADNETINAINA For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAHIMIRamtamaneamanimmmmmm saTIkatAkikarakSAyAm / nAmAdibhirviziSTArthaviSayaM savikalpakam // 11 // aviziSTArthaviSayaM pratyakSaM nirvikalpakam(1) / nAmajAtidravyaguNa kriyAbhirviziSTamayaM viSayIkurvat savikalpakaM pratyakSam / yathA devadatto'yaM brApahANaH zukno daNDI gacchatItyAdi / nAmAdivizeSaNasukh bhaassykaamni liji / anyaa| asti zAlocanavAnaM prathamaM nirvikalpakam / bAlamakAdivijJAnasadazaM zuddha(2)vastujam // iti / nirvikalpakameva pratyakSamAsthiSata sAgatAH / yathAhuH / kalpanApoDamasAntaM pratyakSamiti / tadasat / hAnAdivyavahArahetutvAt savikalpakasya prAthamyaM tadunneyatvAdanyasya tadAnantaryam / uddiyoH punaruddezaH punaruktirata Aha / tayoriti / AdizabdArtha darzayannAyaM vivRNAti / naamjaatiiti| udAharati / yatheti / dvitIya vivRNAti / naamaadiiti| ana bhaTTapAdasammatimAha / yathAhuriti / AlocanajJAnaM vyavahArAnaGgamAkalanamAtramityarthaH / AdizabdAjjaDamumUvAdisaMgrahaH / zuddhavastujaM vizeSaNavizeSyabhAvAnullekhItyarthaH / __ atha savikalpakasya prAmANyaparIkSArthaM pareSAM vipratipattiM tAvadupanyasyati / nirvikalpakameveti / AsthiSata pratijJAtavanta ityarthaH / AUH sthaH pratijJAyAmityA (1) pratyakSamitarakveta-pA. A pu. / (2) mugdheti kvacit / q09 For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | kr'aagr'hyy maanuss| aaH aalaalaa laamraane() - nishir| jaalaalaay'iiikssaa anudh rji jaa(1) thribhraagraaminaa miH liir' andh braahmns ghr'iikssaamlaabhishbaanu lishikss| l lkss mmiaani| grn thaathinaath jbiaalaa slaalaahu aahmiaant nijsb naasbaanych 4 sbaastu | l baaki smmaa laarj iH mujaalulaakun| | sunni laal kaa kaakl yaan / khuni / kmblhudaa| glaay' laaksaalilaakhr'ikaa / sbaan| naami| aammaajii jaal lhmaar' kh! skaangkiaai saakssii| ali| ai gnggaalith| akhaa syshaalaakhaanaa sthaa| mlaa liini dbiaammi shshiithiiH oyukh laacchiaammaadu| phul s"shaalaa| dbii kliaanniaalihaath| - laalu baay'aalaa maasaanyaalir'aabh bhuutbprH| sphkhlaaniaatmibishbkhH nishi eks sungin snaath bidaashibaangguili| duddhistviti / savikalpakasyaiva pratyakSatve tadukkAmeSa yukti likhti| | l laashi| dbaalmmiliy'H sbH sthmi raajilaabhuughihi minnaan grm mul (7) dgoaanbaanl- D / (2) H ---* D q === = = = - - helthre ========NshNkaa phl ekjn resents For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 62 www.kobatirth.org saTIkatA kiMkarakSAyAm / tadapi na / agRhItasambandhAnAM zabdAnulle. khinaH pratyayasyotpatteH / itareSAM cendriyasaMyogAnantaramaviziSTaviSayAparokSAnubhavasya ) durapahnavatvAtU (2) / anyathA vikalpasyaivAnudayaprasaGgAt vAcyadarzanena hi pratisambandhivAcakasmRtirasti / yathAhuH // yat saJjJAsmaraNaM tatra na tadapyanyahetukam / piNDa eva hi dRSTaH san saJjJAM smArayituM kSamaH // iti / piNDadarzanasya cendriyasannikarSavyatirekeNa na vyavasIyate 'taH sarvaM pratyakSa savikalpakaM viziSTArthagrAhisvAllaiGgikavaditi bhAvaH / 1005 Acharya Shri Kailassagarsuri Gyanmandir naitadyuktamavyutpannapratyakSeSu hatobIdhAdityAha / tadapi neti / vyutpannapratyakSeSvapi kacidvAdha ityAha / itareSAM ceti / anubhavasiddhasyApi tasyApave 'niSTamAha / anyatheti / kuta ityAzaGkya tasyaiva tatkAraNavAcakasmRtibIjo 3/stakatvAdityAha / vAcyeti / uktamartha vRddhasaMvAdena spaSTIkaroti / yathAhuriti / tatra saJjJivikalpe kAraNamiti zeSaH / dRSTaH sannAleocitaH sannityarthaH / saJjJinirvikalpakameva sAhacaryAt saMskArodbodhadvArA pratiyogisajjAsmRtiheturityarthaH / (1) pokSAvabhAsasya - pA. B. D. pu. (2) apanetumazakyatvAdityarthaH / (3) smRtibIjaM saMskAraH / ( 4 ) indriyakAryatvAt / NIT 8 ) tarhi piNDajJAnaM pramANAntarakAryatvAt na pratyakSamityAzayendriyAnvayavyatirekAnuvidhAnAdindriya kAryame For Private and Personal Use Only 10 Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaddssy' mllli / jbaalk ) naa nksstmbi - jaani likhrissttaa| anumkikishroblli ks snaany'ntrshir'i sbaasthl mlini| ngn ki smth anbekssbishi aliphiljjaay'| yktitb maami 1llaam tthaa nijsb el kssy' hy' maa laambaasyaar' nl ymuntr mntraalaam aaal| sum bl| anyaalaaksi luk liHii aphaa ghiaaN sukhlaaph| adhu sugaabhii kii naa| ghiuni| bhaani| shaanini| naay'ikaa dbosy sbaasth o sukhii Slnaay' sthaan klkaa| ' ashaalins hsusndhaahaa / aaaaini | nl munsii naalaalaathi sh sussmaa syaahaay'aa / lgn'| thlaakaalinaa haalimbnaalityaahaa laalthl tyaant laalskaal saaphaa| tkhnin sthaa| ohh lizArthatvaM vArayati / vyavacchidyata iti / pratyayArthamAha / sndhlli| lulish| jiirth ymtmkaaH bikaathaay' shbaashlaa| ogli br'ujni| laalphaaann angg| laalkhindkaa haalaalaabaad sbaashitaa linggr'ilkssi thaali| khaali| tkhn (5) ln-- B / (2) shphnaan-yu* E : 20s For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | | phiilaa niriikssaay'| aaami jbaani 4 klaashrilaal H ali nimn aashraaliy'aam jn nm lij niy'aamnirujjaamaay'aajjbiini aks| ssaaks r'iliy'aa bi sbni ab dy maalaa skul ay' nlaakaalini| 77 / SS' / - laal jbaalaani / / syaaniy'aa linii: jbaal ghi| 24/4/ lulaalbini| | graam khaadyaathyaa sthaayykss melini: | 5 hl nmii angkulaali hy'| lijaar 4 jbaalaa / saani / knyaar'hm bi laalnt jaa| nni / jilaa jimbkaal guhmaannddu| bhr'aa mur'| saalhaa llth Slshaantmaatmaahu| jaandaa aalaal| sumii bhaangkhiaabi saamaakhi| likhaalllimbndh jaanaappiaani laalaakhaalu // 2 // 5S | sbaakssmaaghllllllll| okhaay' mntrnaar'dbaajjbl saaH slisbitbaalaalaa khull sbtb sb sthaa| lulaam anlaal sh'yaa susth| tadetanivRNAti / vyApteriti / keyaM vyAptirityata aasthaa ayaakhaani| l saathi r'ilaa skhaa (7)sndhuH stymithaanyaadhihaajaa (th) munsy'aalaajjaadu / Gutt -e bhy' o ek cheleraa mey'e 570 For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pramANa prakaraNe 'numAnanirUpaNam / sAdhanamanumAnam / pratyakSAdInAM tu prameyavyAptisadbhAve 'pi tadgrahaNApekSA nAstIti grahaNavizeSayona teSAM nirAsaH / liGgaparAmarzeau'numAna mityAcAryAH / tatra liGgalakSaNamuttaratra bhaviSyati / parAmarza iti ca pratisandhAnAtmakaM tRtIyaliGgajJAnamabhimatamiti // 12 // 0 vyAplikSaNamAha / byAmiH sambandho nirupAdhikaH / sopAdhikasambandhavatAM maitrItanayatvAdInAM vyAhimabhUditi nirupAdhika ityuktam / svAbhAvikaH sambandho vyAptiriti yAvat / yAha / pratyakSAdInAmiti / prameyAdItyAdizabdena sahakAyadisaMgrahaH / taca vyApteH prAyeNa sattevApekSitA na tu tajjJAna (samityadoSa ityarthaH / udayanAcAryairapIdameva lakSaNaM bhaGgayantareNeokamityAha / liGgeti / tasyArthaM varNayam liGgalakSaNAkAGkSAyAmAha / tatreti / uttaratreti hetulakSaNAvasara ityarthaH / dvitIyaliGgaparAmarzasya kAraNatvaM kecidicchanti tannirAsArthamAha / parAmarza iti / kiM tat tRtIyaliGgajJAnaM tadAha / pratisandhAnAtmakamiti / tathA cAyaM dhUmavAniti vyAptasya liGgasya pakSadharmatAnusandhAnaM pratisandhAnaM tadAtmakamityarthaH // 12 // nanu ilAkazeSeNa prakRtAnupayuktaM kimapyucyata ityAzaGkhaya netyAha / vyAptiriti / vizeSaNaphalamAha / seopAdhiketi / nirupAdhikazavdArthamAha / svAbhAvika iti / ananyaprayukta ityarthaH / (1) pratyacAdI | (2) jJAnaM - pA. D . For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra rityatrAha / www.kobatirth.org saTIkatArkikarakSAyAm / kosAvupAdhinIma yadvidhuraH sambandho vyApti 112 Acharya Shri Kailassagarsuri Gyanmandir sAnAyApakA: sAyamayAptA upa dhayaH (1) // 13 // yAvatsAdhana dezamavartamAno yAvatsAdhyadezavRtirupAdhiH / yathA vaidhahiMsAyAM hiMsAtvenAdharmatve sAdhye niSidvatvamupAdhiH / taddhi sAdhyamadharmatvaM vyAghroti na vyAmoti ca sAdhanAbhimataM hiMsAtvam pakSa eva vaidhahiMsAyAM satyapi hiMsAtve tasyAbhAvAt / sAdhanAvyApaka ityetAvaducyamAne 'nityatvasAdhane kRtakatve sAvayavatvamupAdhiH syAt / zramUrte kriyAdA kRtakatve satyapi sAvayavatvAbhAvena sAdhanAvyApakatvAt tatazca sAdhyavyApaka ityuktam / na hi sAvayananusarailAke upAdhilakSaNastha kA saGgatirata Aha / harssAviti / lakSaNaM vivRNoti / yAvadityAdi / yAvAn sAdhanadeza yAvatsAdhana dezaM yAvadavadhAraNa ityavyayIbhAvaH / tatrAvartamAnaH sAdhanAvyApaka ityarthaH / yAvatsAdhyadevAM vRttiryasyetyavyayapUrvapado bahubrIhiH samapadena vyApyatvena vyApakatvena ca sAdhyasambandha uktaH / udAharati / yatheti / lakSye lakSaNaM pAtayati / taddhIti / vyApnoti vyApyate ceti zeSaH / lakSaNAkSaravyAvartyamAha / sAdhanAvyApaka ityAdinA / tasmAt prayojanavadeva vizeSaNadvayopAdA 1 (1) jhupAdhayaH - A For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mundatsAmatatunmamaMEcontinusandasaddarerantriesmanabadawasamasuates pramANa prakaraNe namAnanirUpaNAma / Han u mananewale vatvaM sAdhyamanityatvaM vyApnoti anityeSveva kriyAdijvabhAvAt / atha sAdhyavyApaka ityevAbhidhIyeta tatapUcAnityatvasAdhane sAvayavatve kRtakatvamupAdhiH syAt / tasya saadhyaanitytvvyaaptH| sAdhanAvyApaka ityakta punastastha sAvayavatvavyApakatvAdanupAdhitvaM nirUpAdhikasAdhyasambandha cobhayam / yathAhuH / kRtakatvasAvayavatvAdiprayuktA ca vinAziteti / tasmAt prayojanavadeva vizeSaNadvayopAdAnam / yathAhuH / ekasAdhyAvinAbhAve mithaH sambandhazUnyayAH / sAdhyAbhAvAvinAbhAvI sa upAdhiryadatyayaH // iti / namityantena sandarbheNa / anityatvasAdhane kRtakatva iti / anityaH zabdaH kRtakatvAd ghaTavAdityatra sAdhanAvyApakatvAd ghaTe sAvayavatvamupAdhiH syAdityarthaH / anityatvasAdhane sAvayavatva iti / kSityAdikamanityaM sAvayavasvAda ghaTavAdityatra sAdhyavyApakatvAt kRtakatvanupAdhiH syAdityarthaH / nanu kRtakatvasAvayavatvayorekasya sopAdhikatvamastu tathA ca sAdhanAvyApakatvasAdhyavyApakatvayoranyatareNaiva lakSaNasiddhau lAghavAdityAzajhyAha / nirupAdhiketi / anityatvasAdhane dvayorapi dRzaktikatvAnnAnyataraparityAgo nyAyya iti bhAvaH / dvayorapyanityatAsAdhakatve vRddhasammatimAha / yathAhuriti / prakRtamupasaMharati / tasmAditi / samapadaM tu pakSetaratvanirAsArthamiti zeSaH / upAdhilakSaNamudyanavAcA saMvAdayati / ekasAdhyeTha-No. 3, Vol. XXII. - March, 1900. emes Annati 185 For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatAkirakSAyAm maraSENDER G ARDISonomsamsuipaRIRTHDADISTRIERRORSROOMANTARIGONE anyatrApyuktam / kaH punarupAdhiH / sAdhyaprayojaka nimittAntaramiti / kimasya lakSaNam / sAdhajaal ni taa alini (5) / bishb ti| mithaH sambandhazUnyayAranyanna parasparaparihAravRttyApohatvoH kacidekena sAdhyena sahAvinAbhAve dRSTe sati tatra yadatyayo yadabhAva: prakRtasAdhyAbhAvenAvinAbhAvI pannivRttyA sAdhyaM nivartata ityarthaH / sa upAdhiH sa eva prayojakaH itarastvaprayojakaH / yathA hiMsAtvaniSiddhatvayoH kratuhiMsAyAM kalazabhakSaNe ca pRthagavRttyoH kratuhiMsAyAmadhamatve sAdhye tena saha bAhyahiMsAyAM dayA (2)ravinAbhAve ho'pi kadalIphalabhakSaNAdau niSiddhatvAnivRttyA adharmatvAnivRttidarzanAniSiddhatvamupAdhistavadityarthaH / / atrApi sAdhanAvyApakatve sati sAdhyasamavyApakatvameva bhaNayantareNoktaM tadetadAtmatattvaviveke 'pyuktamisyAha / anyannApIti / tadgrantha likhati / kaH punarityAdi / nimittAntaraM hetvantaramityarthaH / ayaM kiraNAvalIantha iti kaizciduktaM tadAkaradarzanAzakti) vilasitamityapAstam / tat nyAyakusumAJjalI tvetallakSaNoktyanantaramupAdhizabdapravRttinimittaM coktam / taddharmabhUtAhi vyAptijapAkusumaraktateva sphaTike sAdhanAbhimate cakAstItyasAvupAdhirucyata iti / tadarthatA darzayati / sphaTiketyAdi / (1) sAdhyasamavyAptirUpAdhiriti-pA. C pu. / (2) hiMsAniSidutvayoH / (3) tadaparicayapradarzanAzakti-pA. E ghuH / (4) tadAstAm-pA* E ghuH / ARRORIS 186 For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DRDHaRomantuIMIRIDWONDucwwammesavevanawwwwwwwewIOMINGERumaranaamanwaropappentanteracudaomaastammanmashanasauaamans MORRHamromemaNDaredeo INDI DRONACONOMeesawenomenamaAIMENEWatreenawmartanumanANAMUNDROMETH | maathaandh maalaalaaecch / tatvena raktatApratIto japAkusumavat sAdhanAbhimataganiil khliilaa graamH maanilaakaalililiilaasyopAdhitvavyapadeza iti // 13 // upaadhidvaividhymaah| bhavanti te ca dvividhA nizcitAH zaGkitA itiSa) nirNItAbhayavizeSaNavAn nizcita upAdhiH / yathAdAhatameva niSiddhatvam / uktayAvizeSaNayoranyatarasadasadAvazaGkAyAM tu zaGkita upAdhiH syAt / yathA maitrIgarbhatvena saptamagarbhasya zyAmatva sAdhye zAkAyAhArapariNatiH / pakSabhUte hi saptamagarbha zyAmatvopAdhaH upa samIpasthe svadharmAdhAnAdupAdhirucyata ityarthaH // 13 // nanu samprati prakRtAnumAnavibhAgaprastAvAduttarazloke bahuvacanAnirdezaH kathamata Aha / upAdhIti / zahitAH sandigdhA ityarthaH / tatra nizcitopAdhalakSaNamudAharaNaM cAha / nirNIteti / zaGkitopAdherapyAha / ukta yoriti / sAdhanAvyApakatvasAdhyavyApakatvayArityarthaH / garbhasya zyAmatva ityanena prANizyAmatva evAyamupAdhina sarvatreti sUcitam / tenendranIlAdizyAmatve sAdhyavyAptimaH iti cocaM garbhazrAvaNa galitam / asya zavitopAdhitvaM kathAmata Aha / pakSabhUte hIti / nanu sAdhanAvyApakatvaM sandigdhaM cet tasyA (1) aSi-pA. A cuH / ARRIDHAR For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir comantarmummHON O RomtutamtuRADUATIOLOCATIOHarmERIODSALI MAATARAMIemaandurantumenouresmamm IRITAMAITRIANGAMORandisdomamaluniyamawalNAMMALA saTIkatArkikarakSAyAm zAkAhAhArapariNAmasyAbhAvAnizcayAt sAdhanAvyApakatvaM sandigdhamiti bhavati zahitopAdhitvam / sAdhanAvyApaka ityanizcitapakSavRttitvasya vivakSiA tatvAt na lakSaNAsaMgrahaH / tadetadubhayavidhApAdhividhuraH sambandhI vyAptiriti / / anumAnasyAvAntarabhedamAha / lulaal likhaa shilp| sunaalaalaalaal tri yaatmiiiy' kAhIcakAra ityarthaH / tA eva vidhA vimajate / satsamatvAllakSaNamasambhAvi sthAdityAzamAha / sAdhanAvyApaka iti / anizcitapakSavRttitvasyeti / nizcitapakSavRttitvAbhAvasyetyarthaH / nizcitapakSavRttirahitatvasyeti pAThe nizcitAyAH pakSavatta rAhityamabhAvastasyetyarthaH / ubhayathApi pakSavRttinizcayAbhAvastha lakSaNatvAt tasya ca pakSavattitvAbhAvanizcaye tatsandehe ca sambhavAnAsambhavadoSa(1) ityarthaH / prakRtavyAptilakSaNamupasaMharati / tdetditi|| nanu lakSitamanumAnamayopamAne lakSayitavye kimartha punaranumAnotkIrtanamuttarazloka ityAzaya tadvibhAgArthamityAha / anumAnasyeti / nanu svArthAcanekabhedasambhave kathaM traividhyamata Aha / avAntareti / athAnvayItyAdinA punastravidhyAntaramucyata iti bhramaM nirasyati / tA eveti / annobhayavyAptikAnva / (1) nAsambhavADoSa--pA. E puH / For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sphaayye daay'ii numaalliyy| anvayi vyatireki ca // 14 // anvyvytirekiiti| taduktam / tatpUrvakaM trividhamanumAnaM pUrvavaccheSavat sAmAnyatA dRSTaM ceti / tatra taditi vyAnizAnaM (pakSadharmatAzAnaM) liGgadarzanaM ca praamRshyte| te pUrva yasya liGgapratisandhAnasya(9) tat tatpUrvakaM tatazca tatpUrvakamityetAvatA sAmAnyalakSaNamucyate // zeSaNa sAmAnyatA vizeSatazca vibhAgAddeza iti / yavyatirekiNaH pUrvamekaikavyAptikayoritarayoruddezaH tatrApi vyatirekalyAnvayapUrvakatvAdanvayinaH prAthamye 'rthAdhyatirekiNo mAdhyasthyamiti kramaH / anna vanasaMvAda(2)mAha / taduktamiti / suutraarthmaah| taatreti| tacchabdasya buddhisthArthavizeSaparatvamAha / tditiiti| liGgadarzanaM dvitIyaliGgajJAnamityarthaH / liGgapratisandhAnasyeti / tRtIyaliGaparAmarzasyetyarthaH / tathA ca tatpUrvakazabdena lilaparAmarzo'numAnamiti sAmAnyalakSaNamuktamityAha / tatazceti / zeSeNeti / trividhamiti sAmAnyate vibhAgaH pUrvavadityAdi vizeSataH / vyatirekApekSayA pUrvabhAvitvAt pUrvazabdenAnvaya ucyate tadvadanvayItyarthaH / zeSazabdena pazcAdbhAvitvAvyatirekastahavyatirekItyarthaH / sAmAnyataH kaivalyaparihAreNAbhayavizitayA dRSTatvAt sAmAnyatA dRSTamityanvayavyatirekyucyate / kecit tu pUrvava (1) parAmarza stha-pA. D pa. / (2) sUtrasammati-prA. E puH / NEERS I GURASHISIOUSANDURemamIITRIORAINRIMIReaturinameramIIMIRRORomawrAIRPURamerpuppeoesampoomamarManuarunMIUDIONEmotorate For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 a dmaanemlsiness saTIkatArkikaratAyAm nmm mhaayaa shiy'iighl ayaalityaa mnijaalaani naa / / teSAM lkssnnmucyte| nm jaayilaa jaa jbaalaa| sarveSu keSucidvApi sapakSeSu samanvayi // 15 // vipakSazUnyaM pakSasya vyApakaM kevalAnvayi // vakSyamANalakSaNAH pakSAdayaH / tatra pakSIkRteSu sblnt yaa jaanaal an athbdiissm jaani naa vartamAnamavidAmAnavipakSa kevalAnvayi / yathA sA P TULH. weggramgle VIE na diti kAraNaliGgaka zeSavaditi kAryaliGgaka tato'nyat sAmAnyatA miti vyAcakSate tatprakRtavisaMvAdAcintyam / nanu teSAM lakSaNamucyata iti pratijJA na yujyate vyAptiprahaNasApekSamityatraivoktatvAdityAzaGkA satyaM sAmAnya lakSaNamuktaM vizeSalakSaNaM tu pratijJAyata ityAha / teSAM trayANAmiti / pratijAnAtIti paramapadaM cintyam / sampratibhyAmanAdhyAna ityAtmanepadamaraNAt / tacoddezakramAdevAcyata ityAzayenAha / tanneti / ana vipakSazUnyamityanenAsya itarAbhyAM bheda uktaH / pakSAdInAM kiM lakSaNamata Aha / vakSyamANeti / yat prathamArdai sapakSeSu kRtsnaikadezavRttibhedAddhatAvidhyamuktaM tat krameNAdAharati / yathetyAdi / torasAdhAraNya DASHARAMumtapterstuneestants (1) tAnvayam-pA. A. pu. / amasaamam wwwMOHORIMDIHanumanwwwREEMAHARASHearn HORIROImomen For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HTOSM RITIA T RAINRISHIONainmenadu I RATIONamastechnorammarmanantivatipatnisaouratane mAyAmpamA kly'aaykhii caalaalingkaa| nityatvavAdI kazcidanityatvena sampratipannAn ghaTAdIn sapakSIkRtya prayur3e vipratipanaM sarvamanityaM prameyatvAd ghaTavaditi / tadidaM sakalasapakSavartina udAharaNam / sapakSokadezavartinastu dharmAdayaH kasyacit pratyakSAH mImAMsakAnAmapratyakSatvAdasmatsukhAdivaditi / mImAMsakAnAmapratyakSatvaM hi ghaTAdiSu(1) na vartate vartate cAsmatsakhAdiSviti bhavati spksskdeshvRttiH| atra cAbhayatrApi vizvasyApi pakSasapakSakATidvayAntabhAvAt vipakSAbhAva iti // 15 // 7 // kevalavyatirekiyAM lkssyti| asapakSa vipakSabhyo vyAvRttaM pakSabhUmiSu // 16 // sarvAsu vartamAnaM yat kevalavyatireki tat // atra vipakSAvyAvRttyabhidhAnena(2) vipakSasattA parihArArthamuktaM mImAMsakAnAmiti / lakSye lakSaNaM yojapati / anna ceti // 15 // 5 // kasyedaM lakSaNamiti mandAnAmasandehArthamAha / kevlkhyaatirekinnmiti| asapakSAmityanena itarabhedAbhyAmasAdhAraNAca bhedaH vipakSavyAvRttikathanAviruddhabhedaH / tathApi sarvamanityaM sattvAdityAdikAlAtItabhedAt ko bheda ityata Aha / annati / sati vipakSatatA vyAvRttilakSaNaM na tu nirvi (1) sapakSeSu ghaTAdiSu-pA. C puH / (2) pAttikathanena-pA. Bra wwwroommonwewwwmum m mmmmmmmmmonwermenomenomenamenAlAmA mameer For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kallassagarsuri Gyann 98 MONITatasmania E WRITRACHERYONIN biikssnaajiyaayaa bhuumim|| naa aanussaalighaalaa| atyaa sarvanapraNItA vedA vedatvAt / yaH sarvajJapraNItA na bhavati nAsA vedH| yathA kumArasambhavAdiriti / yathA vA sarva kArya sarvavitkarTapUrvakaM kAdAcitkatvAt / yaduktasAdhyaM na bhavati taduktasAdhanamapi na bhavati yathA gaganamiti / atra hi sarvasyApi kAryajAtasya pakSatvena kakSIkaraNAt1) / akAryasya tu vipakSatvAd bhavati sapakSAbhAva iti // 16 // 7 // ziSyavyutpAdanArthaka) prAsaGgika kijidAha / pakSatvamevAtA noktadoSa ityarthaH / tarhi tasmAdvaidhaya'dRzAnteneTovazyamihAzrayaH / tabhAve ca tanneti vacanAdapi tadgateH / / iti bruvatA bauddhasya kimuttaramata Aha / asata iti / anyathA tachat sAdharmyAntasyApi nivRttAvanumAnasyaiva nivRttiriti bhAvaH / udAharati / yatheti / viSayavyAptyarthamudAharaNAntaramAha / yathA voti / atra pUrvAnumAne ghedanityatvavAdina prati vedAnAM sarvajJapraNItatve sAdhye tannAntarIyakatayA kAryatvamapi sAdhyam uttarAnumAne tu siddhakAryabhAvasya jagataH sarvavikakatvameva sAdhyamiti vizeSaH // 16 // 7 // nanUttarA? lakSaNasya vyatirekitvasAdhanaM prakRtAsa(1) svIkArAta-pA. B . / (2) vyutpAdamAya-pA. B . ! For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mhin shuru hte yhshshl'der shier An Eur TA. cnaar'it jy' byaanaali yaay'| kaannaaghaass aay'naa likhlaam l sthaar'u / 23 / | haa jbaar' laaj aalm nbi nii kihjlul iim| jun: kaa hRsy caa khaar'ghr'ii hy' aar'u syaar nimiH tb gr'ndhii maaruph " sb sbtr jihbaan jaamaanaay' ejaahaangkhaahy an: hy' kaannaa liphu khriisth shikhe chi| hil| maa asbaabhaani| sbnii ki| snubhaashi : (g)| | laaa suniy'ndhiksstre dil ki lijnm sNsthaa jaajaanggaamaaj ki kintu kintu ny'aa anyju| taa naa ny'| kntu nikssi naa hy' bhuur'tti taa saaplbrssaali gupt shikssaaa tbaahaa sb sbluni dil ki angg du l' indhi blini| om shaamH| shunytaa jny kssmaa sbtntr hlo -- ghi shihnggaalor'| kintu skul hllihm sthaan sthaanaa| skul juni? oni dln hindusth sbtb ni| shudhu taataal: dnt ltaani laa:| nhmty kaalihaa| iishulibdi sbr'| i ni| olaa maalni phukaahH osngg laal| saal| sAsnAdimattvalakSaNasyAnumAnatve kiM lakSyasya gavAdeH svamuul / clun jbelini| laay'; shilp (7) saal:- aa: E / No. 4, Vol. XXII.~-April, 1900. / jaanunkhnnk aphkhrul 4 dphj kaagj em es diy'e shtsht kaaethaay' = = For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Januamsupa m aMIRamanan e semamasans Roadwestenamomom s onamasteIOBAEROINE meerusammumtamawainmeramam saTIkatArkikarakSAyAma | ala nibnini ) 5 suphl sby' gAriti vyAvahUrtavyaH sAnAdimattvAt na. yadevaM na tadevaM yathA mAhiSAdiriti / tayoreva hetuSTAntayAH gAritArebhyo bhidAta(2) iti pratijJA draSTavyA / naa| caitadasAmpradAyikam / atha kiMlakSaNAH kAsAvitiH praznArthaH tadA kevalavyatirikipara syAt / lakSaNasya sAdhanAt / netaraH sandigdhasya tasya kasyacidbhAvAt kathaH manumAnatvamiti bhAvaH / tazruitacaraM lakSaNArtharahasyamAkapItAmAyuSmatetyAha / zrUyatAmiti / vyAvattivyavahArayAranyatarasya sAdhyatvAnnottadoSAvakAza. ityAha / ayaM gArityAdi / evaM ca pramANalakSaNAbhyAM vastunaH siddhirityasyApi svarUpasAdhakapramANena vyAvAttisAdhakapramANena lakSaNAparanAnA svarUpatA vyAvRttitazca vastusiddhiriti prazAstapAdApyaniSkaNDakAyA mamAbhivyAkhyAtA da. dhRvyaH // nanvetat svakAlakalpitamityAha / na caitaditi / kuta ityAzaGkhya nyAyakusumAJjalApamAnAdhikAre nAgarikabanecarapraznottaravAkyArthavicAragrantha likhati / athetyaadi| praznArtha iti / kosA gavaya iti(4) praznavAkyA ityArthaH / tadA kevalavyatirekiparaM syAditi gosadRzo gavaya ityuttaravAkyamiti zeSaH / ayamaso gavaya iti vyavahartavyAH, (1) yAlArakirUpateti cana- pA. B pu... (12) vyAdhartate-pA. B pu .. !! (3.) ni:kaNTikAyA-pA* E pu. / prazastapAdamAnisapaTIzAyA-pA.. F pu. (4) koduggavaya iti-pA. E puH / For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir #iss-tale === = = | gy'ndrynt clmaan niy'm| ntmaansktitb o annaany thaanyaal yaay' nnnir' jil baanini| 50 tti aaassaakhaar'aa / phaajilkssmii nii naar' byaalaanaa jlaashaa skaa msyiaa / lghddhaa jaani sbaabH aayaadii| daani bndh naashkaal: aaalmnbnii mumbaa khaanjaandinaa baa laalmaa: htyaa| ady muli(2) taahaa asukh l sntaan laarnaa haaH ath hl y gaadd'i / bny thaalaabyaaktini kevalavyatirekitvAdityarthaH / ayamapyekaH kiraNAvalIsukh saalmaa jli jbliy'aan nn taal g shraahmghaahinggaallaamtaajn htyaa li an jighy bRthisngkr jbaalaangkiaar'haa kaae lulisyaakti lkhaa sbaakssaabaandhaa laalaalaalaaliibacchedo lakSaNArtha iti ca tatsaka saGgahyate / AcAryairudayalaanyaalslaami: / 3 / | nlu dsh h j mkkaa yaabaakh laalshuny- ashbisthaay' praakkaalolaali, ghaali| llH jbaalaanibidyaalbaanu ii ii bh ityAzaya sapakSasattvAsattvAbhyAM bheda ukta iti vyaacle| | (7) lilaa muji:-: B / = = e Tawser a rn == E For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gche| et FTER 9 e Wr oi e 1 . aamaake kl kre | sb ciinaandinaam hunini| gcchi baay'aalaa kintu jaahelp kaahaali naaalaal gulaa tumul jnm jny lonaajaa kssne nishbtb lngkH jaalaalumiijulphi saakssmH snaan aani| shraal antu dbiiiH griinu jaalaal ? bhaanggaa j j kphhaa il'r'aai Rtulu| | likhaa bhuumi ajsr l sbjaalitb sthaanissmiaanaa| naalini mntr bjjaajalaam aajddin l r ghiaahini andhii skulsblkssaakhi htyaay': ghumaar'iaathi dbaaishne jaamine maatraay' andh neodaamo khnesents naar' h' Faa khaate praay' h - "kssu ksse : - Ess 9 - e smaakln kaaje m ' hu == shiil| himu naalikaa| nil"shkssi| udAharaNaM cokkameveti bhAvaH / | bhnddaaj 1nni ghumjnu maahjlaaksks / ajaan| | lntu r'ithshishlaanyaal l llal nyaakkaa| kintu chli| nli jhilitasya sapakSasatvasya lAghavAd vRtyAdizabdairapi suvacatvAt khilishbhaal ghi ahijaahaaphil aannd Aha / kRteti / anyathA sapoSviti bahuvacanasAmot pUrvavat vyAptipratIto sapakSavyApakasyaiva saMgrahA bhavenna tveaabaabil haan laal, syaalir'ikaathaay' maal maah| pkssiikRteti| pUrvayoriveti / kevlyorivetyrthH| vyA in Nesa s===arravdnkaashyrsstementranscreensssnnekder mobaa =en m haashy'baadkaassh For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pramANa prakaraNe 'numAnanirUpaNam / vartamAnamiti / yathA anityaH zabdaH kRtakatvAd ghaTavaditi sapakSavyApakaH kRtakatvasya sarveSvanityeSu vRtteH / tayoreva sAdhyadRSTAntayoH sAmAnyavastve satyasmadAdibAhyendriyagrAhyatvAditi sapakSaikadezavRttiH / anityeSu dvANukAdiSvavRtteH ghaTAdiSu ca vRtteriti // 16 // '' // pakSAdilakSaNamAha / Acharya Shri Kailassagarsuri Gyanmandir pakSaH sAdhyAnvitA dharmo sAdhyajAtIyadharmavAn // 16 // sapakSo'tha vipakSastu sAdhyadharmanivRttimAn / S pakamudAharati / yatheti / vyApakatvaM vyanakti kRtakatvaspeti / ekadezavartinamapyudAharati / tatheoreveti / atra sAmAnyavasve satItyanena sAmAnyasamavAyayorvyudAsaH / asmadAdivAzendriyapadaiH kramAdyogivAhmendriyagrAhyaparamA gvAdInAmasadAcantarindriyagrAhyAtmAdInAM zabdaliGgaikagrAhyezvaraparamANvAdInAM ca nirAsaH / grAhyapadenAsiddhiparihAraH / asya sapakSaikadezavRttitvaM vyanakti / anityeSviti // 18 // ss // For Private and Personal Use Only uttarazlokasyoktavakSyamANAnumAnasAmAnyavizeSa lakSaNAnantarbhAvAdasAGgatyamAzayoktalakSaNAkAGkSitapakSAdilakSaNaparatvAt saGgatirityAzayenAha / pakSAdIti / ra7. Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PRODURADERSHARumareermicene MENTractitodevrtans-dayeniscenesamandedata a saTIkatArkikarakSAyAm areesaamnessmontamanaramaraasan wwwrainpura a lediobidabadhimationMamamamunaamananeaanemamananewsindianmombattinicknoisonindibaareeMAMAAme C RuamasomarcomacreANSHCICIRLucknonarmuotoscocotaemonsksdudanwwarouldnekattentrememecopeareen SECREAU nuntimesnaindainikina sAdhyadharmavattvena sapakSatve pakSo'pi sapakSaH syAdityanta sAdhyajAtIyadharmavAniti / evaM sAdhyadhAlimiaalinnaami daay'iii naaniiakhndiitb sb lililaa nij mi mini / slaa phaay'aalaa aalunilaallkh thkaa sbaa kSasyApi tathAbhAvAd vipakSatvaprasaGga iti // 19 // 7 // | sndhyaaylulaal milaa| atra sapakSalakSaNe jAtIyara prayojanamAha | sAdhyadharmavantveti / sapakSalakSaNasya pakSe 'tivyAptinirAsArtha'yaM pratyaya 1) ityarthaH / vipakSalakSaNe tu jAtIyaraH pratyayAthe'pi vivakSitavya ityAha / evamiti / anyathA sapakSa 'tivyAptiH syAdityAha / anyatheti / sAdhyadharmavizeSavAn ) dharmI pakSaH / tAjAtIyadharmavAn sapakSaH / tadubhayavirahI vipakSa iti lakSaNArthaH // 19 // // mityAdyanantarailAke 'syeti sarvanAnA sannihitapakSAditrayaparAmarzAt tasya ca dRAdividhyAyogAdasAatyamityAzajhyA prakaraNAt sAnnidhedurbalatvAdanekehipazusAmAtmakarAjasUyagatAnAmabhiSecanIyAkhyasomayAgasannidhibAdhena videvanAdidharmANAM sarvAtmakaprakRtarAjasUyasambandhabat sannihitapakSAdisambandhabAdhena tadAzritaprakRtAnumAna. viSayatvenAvatArayati / anumAnadaividhyamiti / tarhi pUrvoktantravidhyavirodha ityata Aha / prakArAntareNeti / a mamatamommenternmeonameemselimmernmeommsant e R meementumomsanleadees comindiatimalsinesani (1) prayAsa-I7. E yu. (2) viziSTajJAnisa kakSit / murarwarmammomaamananewsevenwwnasamwomadrasamritwanichypronees For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aanem amamaAHARIHARANMOHAMMONOMINAawmommunithiasminatinindianawippenetratim antarvaaledistanielanAWANIONANASIONasaddedaliseddinewhawaladamilawahadaining pramANaprakaraNe 'numAnanirUpaNam / ormatmarAROIRINErompandimamaARownloetroPramoohammammotorenoNTROMORROrawenawarawvomanennamastanaalikunaidunionlinormathamarantravamaraamaana AND dimammumeremeenaSUTARoaccuskcartodie dRSTaM sAmAnyatA dRSTamiti cAsya vidhAdvayam // 20 // pUrva pratyakSayogyArtha tadayogyArthamuttaram // vizeSateza dRSTaM sAmAnyatA iSTamiti ca dvividhamanumAna bhavati / tatra pratyakSayogyArthAnumApakaM vizeSatA dRSTaM yathA dhUmAdiriti / nityAtIndriyAya meennepahepinertainmtaantaemamalentenarse g atewww ManaiyaapaNPruriminacanamamalraKAa adanepanishasualtamilsansthanisatandeiamendmecomes lnt laalaakhaalii suutr prnaali nihaal jumiti nirdeSTra yuktaM na tu dRmiti anyathA nIlotpalasya | raktotpalavadutpalamAtrasyApi pratikoTitvApattarityAzaGkA satya ilAke vRttasahocAt kaNThato noktaM sAmAnyazabdasAmarthya labhyatvAdityAzayenAha / vizeSatA dRmiti / nanu sarvasyApyanumAnasya prathama vyAzyA sAmAnya eva pravRttaH pazcAt pakSadharmatAvazena vizeSaparyavasAnAca sAmAnyatA dRSTaM vizeSatA dRSTaM ceti kuto bhedasiddhirityAzayAnyathA lakSajodAharaNAbhyAmubhayaM viviccannuttarAI vyAcaSTe / tannetyA-1 di| pUrva vyavadhAnAdinA apratyakSatve 'pi pAzcAt tadapAye vizeSato vyaktitaH pratyakSadRzyArthatvAddhamAdyanumAna vizeSatA yamityarthaH / vizeSata dRSTe tivyAtiparihArArtha vizinadhi nityeti / rUpAdijJAnaM karaNasAdhyaM kriyaatvaat| chiditriyAvat jJAnatvAdaza laiGgikacadityatra nityAnumeyasya cakSurAdeH kuThAradizu karaNatvasAmAnyena dRzRsya viSayavAdidaM sAmAnyatA mityarthaH / yadutvaM prAk nirUpA mitenemiaaa Balayas RAANEEcosmarwasnavimanwaruwaunawuntuatnawupervatwawraasanaproonaamaa sAlamAnamadhaneampiensaneummaNamameemeani NIMOOpanaPapMRDANIERRE For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shk kmishme ashkssaanggn | miinaakssbhyaayaa sulaah jaallaashii kini| mRngkh aaalukaa saali| bshHr'aasy kssmaa aaliRnaatb| bhu jaalaalaa jbaalaaphaal lunggaamH| muhaaH haaru khaal / y'ikaa munulH sbni sbsthi a munnaa : yukssm: / jaayaayaakaalp| anyaay' ' yiljjaa / / lilaalinii sulaall liilaa| ni| nkss| snaailaal haajjaa hl| skul kaan laa laa lu : / ndhi | shikssaa daame bikri r`l mhaalish ny | hlikaar' lia' laakh ali| nlu| shni haashaaH ol kaalijuriydi naay'aadi / nni ? aaaht ? | bRddhaa mhilaanggn () / " anu bli ! bhugr'aa aaNsh| haalkaa laalaa ljjaa l nkhhnsth sur'aar' laah! tmi haanaaliny shulaabhaalihaa kh l bhuulaabbaalaani ash| tadetaddhayati tayuktamiti / tAdAtmyatanutpattI r'ilaalaanaailaatugndhphi khaay' / oaandhaay'ni| jmm haal thaalaal aahi thaakididi akaalmaalaalujaan| - | baasthy khaalaalaalaa laakh dui (7) nir'aamyaai:-- E / For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tenehy'aar:#antaessorrecrosarowa -w.sheers.Wawakenes sdptodorersactswerstancersevenansassistrawsaer -e- eeasesorreverse = = returnamenttth = = = == = == = * ei | } k a kh 1 ren / " T = 01 = = = = = = == = = == == v TAt ad snaab snggii maalaalhndy' / sy nilaaph ghaam : | a shilaanyaal shikssaa maan arth naa jaaniy'e prshn naarii jaagr'aai nilaalaaskaa shunini| li kaa lijaa laagnyj naah sthir kraal hl liji asiiniy'ntrnnaalu hi laajaan ? li linaaks graahkssubdh jn| ji shaay'e haat hini laa idaami phyaan| byaay'mumbaajhaal shiilkaar'ii clun aakaaksH| l deh uns r'iksiikhaalii baa str / kssi sb sbaamihli! shudhuH shbshb aili tuH| okhaalunaa shaakhaay' jl htyaa| kssi jaani| kthaa l laal li gaan ki kaaj shikssaa sbaa| klistinaali'| nuuss bij dbitbaa : ji sby'N muutraa chil ajihaabyaalikaa' ki hy' lu laabyaapti sbaaks| l aani| shsy shaa shaakphkh l haali laakh| sntu laal mhaatm naaH phi nu naamiikssaaphelaa - kaaphi knyaa suslijj bhuulaa phlaahu| laamaaini| jum kss = l lli| muulpii hibythaa tni anykti-anggbindhaatmjaal haalaaljaalghussniphaajil stiitb biksil phaalaalkhaalaa| paal baa tmiaar'aanddi| (7) h h m - q* F ! rir ah a - -- #recedeemestershry'trl spoteenagetthaanmaalaaoyec arve theke mnony'nptrkaashk For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TEESORRIEDORAEGRESSANERGS aamaANP ny'ndhiaay' sambhavaH sAmAnyamanizcitaM nizcitastu vizeSa iti / na ca tasmin sati bhAvamA tatkAryamapi tu tasmin ny kssmaaH / jaa aanily'n mmi nhmoh naalaa mn anaakaalihili skul vistareNa // 20 // 558 | yaa shmH r' ") phaaskaal laahindraa bhaal lakSayati hetuH syAdityarthaH / atha tadutpattAvapyasAdhAraNa doSaM vaktaM tadutpattiM tAvad vicinakti / na ceti / anyathaivaM pralapatA cauDasya svaniSekakAle yadRcchAsannihitarAsabhakAryatvaM kena vAryata iti bhAvaH / tataH kimata Aha / sa ceti / itizabdo hetvarthe tatkAryatvAt tadavinAbhAva ityukta tayorthaTakalazAdizabdavat paryAyatvAt tadavinAbhAvAt tadavinAbhAva ityuktaM bhavet tathA ca svamiddhA svApekSaNAdAtmAzraya ityarthaH / tahi bhavatAmapi kAryaliGgakAnumAneSa vyAtrijJAne kA gatirityAzodAnAM sarveSAmapi bhavatAmevAnvayavyatirekAvantareNa kAnyA gatirastItyAzayenAha iti kRtamiti / ityanumAnam (2) // 20 // ss || nanvadyApi svArthaparArtha bhedAnuktarasamAsa evAnumAne kathAmidAnImupamAnoktiruttarazloka ityAzayAha / evaM saprakAramiti / svAthAdibhedastu uttaratra yaH parArthAnumA (1) saprapaJca-pA* D pu0 1 (2) ityanumAnama-dAti nAsti F pu. 1 For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paripMOUmarana muiouTRINANIMNayaRRAHISARASHTRIANRAwareneTRIENCTIONARIOMRADIORAKOIROHTATEveraPARAMODERNIRADHE P a wanmmssctroncaleshacHMANDUSAR Rameramareasanteturnimamananemasoniesternmoomen marisamaaraaeeingpos HERATUSERIABA AO del pramANaprakaraNe upamAna narUpaNam / avyutpannapadApetavAkyArthasya ca samini // 21 // pratyakSa pratyabhijJAnamupamAnAmihocyate / navyutpanenAgRhItasaGgatinA padenopetaM yadvAkyam atidezavAvayAmiti yAvat / tasyA yo'rthaH sAdhAdijny du maalaalun tbsthaan kaajil byyAdau yat pratyakSeNa pratyabhijJAnaM tadupamAnam / akR Ancallennsbruarnastatutetosummermingapore hama nasyetyAcavayavalakSaNAdevArthAt pratItA na kaNThoktimakSata iti bhAvaH / saGgalistUza evoktaa| __ avyutpatipadamavyutpannapadAmati svarUpaparatva)zakAnirAsArthamAha / avyutpanneneti / avyutpannazabdArthamAha / agRhIteti / prabhinnakamalodarAdivAkyAdbhinatti / atidezeti / sa cA niyata evetyAha / sAdhAditi / AdizabdAd vakSyamANavaidharmyadharmamAtrayohaNam / nanvapUrvadarzanasya kathaM pratyabhijJAnamata Aha / pUrvamiti / pratyakSeNa pratyakSapramANenetyarthaH / tadupamAnamiti / pratyakSaphalaM yatpratyabhijJApratyakSa tadupamIyate 'nenetyupamAnam upamitikaraNamityarthaH / upamitizca sajJAsajJisambandhapratipattiriti bhAvaH / uktArthe ca AcArya sammatimAha / akRteti / atra sajJAyAH samayamANatayaivopayogakathanAt tadatiriktAtidezavAkyArthapratyabhijavApamAnamiti kecidyAcakSate te prathavyAH gosaha Autstandinbbiaminatiosupamaanaamwali (1) svarUpalakSaNatva-pA. pu. 1 (2) nyAyAcAya-iti cit / zenside-3200mmediasamane SHARMAHARimanmadrawanloveInautomammee m arampa dmastrawpammanaspNATHAMUnawunVARKARINIORAIMAHIMALARAparame er For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ha www.kobatirth.org saTIkatArkikarakSAyAm tasamayasaJcAsmaraNa sahAyaM tatsamabhivyAhRtavAkyArthapratyabhijJApratyakSamupamAnamityAcAryAH // 21 // '' // upamAnatraividhyAya vAkyArthatraividhyamAha (1) / Acharya Shri Kailassagarsuri Gyanmandir zo gayaya ityatra gavayapadatyAge tantra vAkyaM nAma kimastIti yadarthapratyabhijJAnamupamAnaM bhavet / na caikapadaM vAkyamasti na cAvAkyamupadezAya kalpate kiM cAcaiva tatsamabhivyAhatavizeSaNaM saGgrahe'pyavyutpanna pado petavizeSaNaM ca tatsAhityamuddhoSavadunmattagItaM syAt / nanvabhihitapadArtha saMsarge vAkyArthaH na cAcyutpannaM padaM kiJcidabhidhAtumISTe tatki - satsAhityamiti cet tarhi zrUyatAmupamAna rahasyamavahitaiH kIdRggavaya iti yavazabdapravRttinimi savizeSa pRSTastasya gavayatvarUpasya rUpatA nirdeSTumazakyatvAt tadupalakSaNaM gosAdRzyamA caDhe gosadRzo gavaya iti / tathA ca vAkyAdeva gavayazabdo gosadRzasyArthasya vAcaka iti sAmAnyato vyutpannameva vizeSato vyutpatyartha tUpamAnamapekSata iti / taduktamAcAryaiH vAkyAdeva nizcite 'pi sAmAnye vizeSatar arrara ssva mAnAntaramanusaraNAyamiti / tasmAt sAmAnye vyutpannamacyutpannaM ca vizeSe yat tadvyutpannapadaM tadyuktavAkyArthamatyabhijJAnameva tatsmRtisahakRtamupamAnamiti lakSaNArtha ityazraddheyamevAparizIlitAcAryavacasAmapavyAkhyAnamiti // 21 // '' // 244 nanupamAnavibhAgaprastAve vAkyArthavibhAgaH prakAntavAjapeyasya zaradarNanaprAya ityAzaGkayAha / upamAneti / (1) vAkyArthabhedamAha - pA. B. | For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pramANa prakaraNe upamAnanirUpaNam / antrAtidezavAkyArthastrividhaH parigRhyate // 22 // sAdharmya dharmamAtra ca vaidharmyaM ceti bhedataH / Acharya Shri Kailassagarsuri Gyanmandir sAdharmyAdibhedenAtidezavAkyArthastrividhA(2) bhavati / tadvedAt taspratisandhAnAtmakamupamAnamapi tridhA bhidAta iti bhAvaH / tatra yathA gaustathA gavaya iti zrutAtidezavAkyasya pazcAd vanaM gatasya nAgarikasya vAkyAnubhUtasya mosAdRzyasya gavaye yat pratisandhAnamayamatI gosadRza iti tatsAdhamyopamAnam / vaidhayamAnaM tu kIgAva iti prazne gavAdivad dvizapheo na bhavatyazva ityatidezavAkyAddvavAdivaisA - zyamadhigatavataH pazcAdekazaphatvAdirUpasya vaisAdRzyasya turaGgame pratyabhijJAnam / dharmamAtropamAnaM tu udIcyenAdIritaM dIrghagrIvaH pralamboSThaH kaThoratIkSNaka (1) parikalpyate-pA* A 1 pu. (2) citrakArI - pA. Bpu. es dvitIyArthe traividhyAntarokizaGkAM nirasyana zlokaM vyAcaSTaM / sAghamyadIti / vAkyArthatraividhyasyopamAnatraividhyaprayojakatvaM vyakti / tadbhedAditi / pratisandheyamedAt pratisandhAnabheda ityarthaH / pratisandhAnaM pratyabhijJAnam / trividhamapyudAharati / tatretyAdi / atrAnvayarUpatvAt pUrva sAdharmya tato vyatirekarUpatvAdvaidharmyaM tataH parizeSAddharmamAtramiti nyAyyaH kramaH / loke tu vRttAnusArAhyatyayaH / For Private and Personal Use Only 245 Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dn -mas abaak = 2-6ss - phinaandriy' daanaagraam khaajaamii prmu: skl sthaan arth aanmnaa bhaaji byaathaa bhr'aaasstth kssnnkaalaal phaay'aalaa maanuH hini nyaansiy'aal / nn mlikulaangkhaa jaaguy'aal laalkinikssn saathiinn ii phaay' jaaphkaatmty blyaa niilum cn sth a de -=and- == -- ney'asretaradangar sans- * - 2 shaakibshe sushaadaay' 1. Lt. | A = = shuddh ble ? Facqukaake [ sh ( 4 islaam iilH r'uul susstthu sthlthnaah| any skijuliilaansviSayasyetarabhedabadupamAnopameyakoTiyAbhAvAnopamAnatva kiM tvasAdhAraNadharmatvAd gandhavatvAdivallakSaNamAtra taca kevalavyatirekyeveti caudyamutpAdya satyam yadanna vAkye. laaln strii anyaayy a anggaanu laal hy'laal naambehaalaal-alaaammaa laal lili - chaanil baa lkssiikssiiikhaadyaaly'anlaaH mnissttr l aph saaH o aa khaa iknktayormayAbhadA'sti vA na vA asti cet kathaM tadevedalisti stynisskaali l alu sbtbaalaaphelaa ldi phulppili abhiyntaaiil mul| saatbi jblaanggl susblldu mjulini apu phaandhunaaaali muulaa kaaljjinm l bhyaaliski sngul: phljijaa l gaandhii muni niilaal bikaal iti samAdheyam / uktavaividhyasya sUtravirodha pariharati / / lkssmiini| kintu kaaphiilu maaliul jaalaali gaay' shaahaalu snyaashnaal sthaay' jaati| suukssmaakt sbaakssnmulaallili sumaanyjaa bhululm | rs = kssshj k screwdshguleshnHsnggtaa For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anditainsahromatitisarambansomnipawarananesaiesamanartharianarishmaasikalaimi myydy bhlaaniy'aa| sAdhamyApamAnAdAharaNAni bahUni darzayitvA anyA traa chl kssnn phaalu kthaaH phaajlaanasya viSayA bubhutsitavya iti // 22 // | kilimnikaajlaah caaile kaae / darzayati / prameyaM tasya sambandhaH sajJAyAH saJjinA saha // 3 // tatpratItiH phalaM cAsya nAsA mAnAntarAdvavet / sajjAsannisambandha upamAnasya prameyam phalaM cha tatsambandhapratIti:(1) / yathAhuH / sambandhasya paricchedaH saJcAyAH sacinA saha / pratyakSAdarasAdhyatvAdupamAnaphalaM viduH / iti / pramANamAha / ata eveti / tasya prAmANyasUcanArthamukta bhagavAniti / bhASyoktaH sAdhodAharaNAntaratvazAM nirasyati / bahUnoti / tatra nirAkAGkSatvAbaidhAdivipaye vetyarthaH // 22 // 7 // / nanvayAttaraloke prameyaphala kathana prakramaviruI pratyakSAdestadanuktarata Aha / vAdivipratipattoriti / pArthakye lakSaNe ceti zeSaH / ilAkAkSarANi yojayati / saJjati atrodayanasammatimAha / yathAhuriti / nAsA mAnAntarAdityuktam / atidezavAkyAnumAnAdAH tatpratIterityAzayana (1) pratipattiH -pA. B puH / nismammindinancimsaintinenewmmahimalinidiomomentionesamananmlestiani m minen t ismenomina For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yesevesexesthetressuremechanetweearederac t ergentinancimeraisedtiasrafeatrauxiosassaceaenapedo*stle ab kmlgke===mH haadi jaay'aa l dui strii niy'aajaal jnshrii alp sblp shiksi yaakaamniin: shilaa 1laa gmb suntaasyaa yaa kaal kehr' anaakaani| jnm mntr sbaaks khuy'aa laangg hRtmi snaan smr'y'aa aay yiidaaruruuh kaalaan| l sthi - lnyc shaabh: mu anumaan! 'niin iikss kiiy' aatmahmilishikssin / l - = -= - = - =-= - = - = - = laamaa shraa| l gholaa ' sbll| onaashsth| aaakhi muktphln km ? ydi jaa| hjjbel / haa ly'e rushlmullekh laakhaantrisu Sssnggiy'aa subaa jnm sb sb ? phaay'aadevati / tAhi lena tadgrahe sambandhagrahaH sambandhagrahe ca lndu shaastr sbtb ltiisthaagjulu nmukhii phusu griilaay'itb ksskaako / e shikss| shsy hlraa| oili| k sbcchaamtm kssaa o klaa / " ni| stmaa su sthaa gaabtl hiu jaalaalaabaaH laalii = jaaphr aalaataattbiaa anggsaja iti bhaavH| tIpratItagavayatvaM gavayapapravRttinimittaM laalu maar' r'aa stm kaahiniini jbl| el . eemoeephshkh mkhml -= -======aashy' shshshshshshsh deshe a4 o For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pramANagrakaraNe upamAnanirUpaNam / tasya pratiyoginirUpyatvena pratiyoginamanabhidhAyAbhidhAnAnupapatteH pratiyoginA gorapyabhidhAne gauravaprasaGgAt apratItagUnAmAraNyakAnAM tatsAdRzyAnavagamena gavayapadavyavahArAbhAvaprasaGgAJca / nanu gavayazabdA gavayatvasya vAcako'sati vRttyantare vRdvaistatra prayukatvAt yeo'sati vRttyantare yatra prayujyate sa tasya vAcakaH yathA gozabdo gotvasyetyanumAnAdeva tatsambandhapratItiriti cet / na tadvAcakatvajJAnamantareNa liGgavizeSaNAsiddheH / upacAreNApi tatra prayogopapatteH / yathAhuH / a pratItamiti / pariharati / neti / tasyeti / sAdRiyasyetyarthaH / tasyApyabhidhAne doSamAha / pratiyogina iti / gauravAdayavIkSato'niSTamAha / apratItagUnAmiti / apratItA gauyairiti vigrahaH / gostriyorupasarjanasyeti hrasvaH / athAnumAnAt saJjJA saJjJisambandhapratItiriti dvitIyaM pakSamAzaGkate / nanviti / gauNalAkSaNika prayogeSu vyabhicAravAraNAya hetu vizinaSTi / asati vRttyantara iti / sambandhajJAnAt prAgasyaiva sandigdhatvAt sandigdhavizepaNAsiDo heturiti pariharati / neti / atha prayogAnyathAnupapattyA tatsiddhirata Aha / upacAreNApIti / For Private and Personal Use Only atrApyudayanasammatimAha / yathAhuriti / uktarItyA sAdRzyasya nimittatvAyogAnnimittasya sato gavayatvasya ra - No. 4, Vol. XXII. - April, 1900. 246 Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SoSRODAINISMIRIRADRIORRORDNEWhensurancomsoMEmaiIARNAMODAIES (3 saTIkatAmirakSAyAm maatraali phikaallinihtyaasniininH samayo durgrahaH pUrva zabdenAnumayApi ca(1) // iti / mImAMsakAstu gRhmamANapadArthagatasAdRzyavijJAnAt tatpratiyogikasmayamANapadArthagatasAdRzyavijJAnamupamAnamiti varNayanti / yathA gAmanubhUtavatA vana yaan khaai daaphn khaan kaamuaanu jaaphaa lr'aa Cameramappear kenApi pramANenApratIteH pUrva pratyabhijJAnAt prAk zabdenAtidezavAkyena samayaH saGketo dugrahaH anumayAnumAnenApi tathA tvaduttaliGgAvizeSaNAsiDerityarthaH / ataH sambandhaparicchedArtha praamaannaantrmaasthymityupmaansiddhiriti|| atha zAbaramupamAnalakSaNaM dUSayitumanubhASate mImAMsakA stviti / anna gRhyamANapadArthagatasAdRzyajJAnasya pachatmInirdezAt karaNatayetarat prathamAnirdiSTaM phalam tatsAmAnAdhikaraNyanirdezAdupamAnazabdo'pyupamitivacanastadetadudAharaNena spaSTIkaroti / yathetyAdi / taduktaM shaalikaayaam| sAdRzyadarzanotthaM jJAnaM sAdRzyaviSayamupamAnamiti / anna sAdRzyadarzanaM gRhyamANapadArthagatasAdRzyajJAnaM tana karaNaM tadutthaM jJAnaM sAdRzyaviSayaM maryamANapadArthagatasAdRzyAkhyaprameyAdiviSayaM yat tadupamAnamupamitistadeva pramANamiti zAlikArthaH / kArikAyAM tu sAdRzyadarzanotthaM jJAnaM sAhazyaviSayamupamAnamityatra viziSTaM maryamANaM vastu tadiziSTa vA sAdRzyaM prmeymityuktm| EmatathamoKumanA O (1) bA-pA. C pu.| For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir armatsARTMamm n amaANNAINIKANTummaNMAMMIndandruNavramdhehrorecadanaamannaindialininaibenevaaTIMITAMINECULATORSIONVONNORMAamunma niaadiwasena pramANaprakaraNe upamAnanirUpaNam / TrewarontpentMMUNITORIA raporenvorm rastha gavi gavayapratiyogikasAzyajJAnametatsadazaH sagAriti / tadidamanamAnAnAtiricyate / tathAhi / / gorgavayasadRzaH gavyasthasAdRzyapratiyogitvAt yA yaddatasAdRzyapratiyogI sa tatsadazaH yathA yamA yamAntareNetyanumAnAdeva ttsiddhH(1)| na ca vyAgnigrahaNavidhurANAmapi pratItidarzanAdananumAnatvamiti vAcyam sarveSAvAntataH karatalayoriva gRhItavyAptikatvAt / kiM ca sadazadarzanAt smaryamANapadArthagatasAdasuy'aal laabbaalaal bilrumaalaa(2) roo tasmAdyat smaryate vastu sAdRzyena vizeSitam / prameyampamAnasya sAdRzyaM vA tadanvitam // iti / __ tadetadaSayAli / tadimiti / anumAnAntabhAvamabhivyaktaM prayogamAracayati / tathAhItyAdi / atra gorgavayasahazatvaM nAma tatpratiyogikasAdRzyAdhikaraNatvaM tatpratiyogikatvaM tu tatprati sambandhitvamiti na sAdhyavizighRtA / nanu yamadRzAntAdagRhItacyAptikAnAmapi sAhazyapratItenInumAnAntabhAva iti zaGkAmanUdya nirasyati / na ceti / mAbhUdaviziSTe yamAnte vyAptyanusandhAna tathApi sarvasyApinityanirdiSayonijakaratalayoriva yona sadRzaM tadapi tena sadRzamiti vyAptigrahaNasambhavAdanumAnamevetyarthaH / athAsmin pakSa pramANAtirekalakSaNama (1) yathA gorgavAntareNetyanumAnataH-pA. C . / anumAnapravRttaH-pA. B pu.|| (2) visadRzajJAnAta-pA. C pu.| therepmomsunam RANDUTODrumasomucupamanacanamaARIENURSERRIDWARPRADEMAIWHuawe For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SINGanaparterNINGurupvwaivaranimaryana saTIkatAkirakSAyAma tatpratiyogika maryamANavastugatavaisAdRzyajJAnasyApi pramANAntaratvamAsthayaM tulyanyAyatvAt / yathAhuH / sAdharmyamiva vaidhayaM mAnamevaM prasajyate / aApattiraso) vyaktamiti cet prakRte na kim // iti // 23 // 7 // aal aan // yathArthadarzinaH puMso yathAdRSTArthavAdinaH // 24 // upadezaH parArtho yaH sa ihAgama ucyate / tiprasaGgaM cAha / kiM ceti / nyAya upapattiH / annAdayanasaMvAda(ka)mAha / yathAhuriti / sAdhaya sAdRzyaM vaidhayaM vaisAdRzyaM mAnaM mAnAntaraM tathA ca sAhazyadarzanotthAyAH sAdRzyabuddha pramANAntaratve vaisAdRzyadarzanAtyAyAstada vuddharapi tathAtvApattirityarthaH / atha gRhyamANasya goH maryamANamahiSavaisAdRzyAnyathAnupapattyA tasyApyeta?sAdRzyakalpanAdiyamApattirityabhimAnastahi gavayagatagosAdRzyAnyathAnupapattyA gorapyetatsAdRzyakalpanamApattireveti ka(3)mupamAnasvarUpameva namityAhAthopattiriti / ityupamAnam 4) // 23 // 7 // uddezakramAdupamAnAnantaryamAgamasyetyAzayenAha / atheti| (1) aryApattarasA--pA. C pu.| (2) sammati-pA.E. (3) liSTa-pA. E pu.. (4) ityupamAnam iti nAsti E pu.| 252 For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pramANAprakaraNe zabdanirUpaNam / yathAvasthitArthadarzI yathAdraSTArthavAdI cAptaH / tasya zrotapravRttinivRttyapayogivacanamAgamaH / yathAagnilaa aaannaanilaa ephr'gr'aakhaaN ghaa ni-- pralambhakasya vAkyam / yathArthavAdino)'yathArthadarzinA'pi vacanaM tathA yathA bhrAntasyAyathArthadarzinA yathArthavAdinA'pyaSTau kAkadantA iti / zrotRpravRttinivRttyanupayogivacanamanupAdeyamiti tanivRtyarthamukta parArtha iti / taduktam / prAptopadezaH zabda iti / upadizyate 'neneti upadezA vAkyaM tadarthajJAnaM vaa| pUrvatra vAkyArthajJAnaM phala muttaratra hAnAdibuddhiriti // nanvAnopadeza Agama iti prasiddha lakSaNaM kiM neSyata ityAzA tdevedmityaah| ythaavsthiteti| evaM ca sati punarAptalakSaNoktigauravaM nAstIti bhAvaH / praarthshbdaarthmaah| shrotiti| updeshshbdaarthmaah| vcnmiti| vaakymityrthH|| kramAd vizeSaNatrayasyApi vyAvaya'mAha / yathArthatyAdi / zAstraM hi tacchAsanAdityuktatvAdaparArthasya prAmANyameva nAstItyarthaH / atra sUtrasammatimAha / taduktamiti / nanUpadidhirupadezaH bhAve ghanaH smaraNAt tatkathamasya zabdazabdena karaNavRttena sAmAnAdhikaraNyamityAzaya akartari ca kArake sajJAyAmiti karaNArthatvamAha / upadizyate 'neneti| pakSadaye'pi phalabhedaM darzayati / pUrvatreti / ityAgamaH // (1) yazAdarzanavacane pi-pA. B puH / HINiranimunesamadara umanimbuIRAANWRAMANNADIANTONIANAMmamanaARIHANNAINAHANI 252 For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ha Meemumtaraveateriomarawanemoment FANAustrapatternar e netwenemnm122049ARAJacemsteNAarastroenestonorma amacctaccasaretunsemumsKanoomnancy nAga 2 H IRIDWAantonmummamatiane -RRIRAMAND MAHARAS saTIkatAbhirakSAyAma yu baali sblpaay'n anyaayy li(7) sunle reSAM yathAsambhavamantabhAvaH / arthApattisambhavayoranulaalnshaaaa inyi strii graansnksaa maanty asnyaakaanijjaa| nmske l catuSTamaitijhArthApattisambhavAbhAvaprAmANyAditi(2) paricodanApUrvakaM zabda etihmAnAntarabhAvAdanumAne sbaadhikaathaamaalaamaalaamaal mun - itthaM pramANacatuyaM nirUpya tatraivetarANyantabhAvayitumupoddhAlayati / evamiti / nanvarthApatyAdiSu jAgrattu kathaM catvAryavetyavadhAraNamata Aha / eteSveveti / kuna kasyAntabhAva ityata Aha / aApattItyAdi / na caitacatuSa masAmpradAyika sUtrakAreNaivAkSepapUrvakaM sarthitatvAdityAha / tadetaditi / catuSvamityarthaH / anAntarabhAvAt pramANAntaratvAbhAvAdityarthaH / apratiSedha iti sUtrazeSaH catuSThasyApratiSedha ityarthaH / AdizabdAdApattirapramANamanaikAntikatvAnnAnakAntikatvamarthApatteranApattAvApattyabhimAnAt tathA nAbhAvaH pramANam prameyAsirityAdyantabhAvopayogipramANaparIkSAsUtrANAM saMgrahaH / evaM cAdizabdAjhASyavacanAdiparAmarza iti keSAciyAkhyAnaM pratyAkhyAtaM sambhavati sUtraparAmarzitve tasyAnyAyyatvAditi / atha saGgrahe pramANacatuzyamAnalakSaNA (7) 1 nihaa endhaar': nn-jundhika pu.| (2) daamaamaamaalaamini jbaal / mer o mau m emadensistoneV IEmotionSTEELMETRIESemaramand 254 For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pramANa prakaraNe 'yApatyAdyantarbhAvanirUpaNam / cAdAnarthAntarabhAvAdityAdi samarthitam / tathAhi / anupapadyamAnArthadarzanAt tadupapAdakabhUtArthAntarakalpanama thIpatiH / yathA jIvatA devadattasya gRhAbhAvadarzanena bahirbhAvasya gRhabhAvadarzanena vA bahirabhAvasya kalpanam / tatra tAvadvahirbhAvamantareNa gRhAbhAvasya kAnupapattiriti vAcyam / tamantareNAsaiau na bhavatIti cet / na bhavatItyasya korthaH / kiM na jAyata iti kiM vA nAvatiSThata iti / na prathamaH / bahibhAvAkAryatvAd gRhAbhAvasya / na dvitIyaH / zabdAntareNAvinAbhAvasyaivAGgIkArAt / gamyena hi vinA darthasiddhamitarAntarbhAvaM svayaM samarthayitumArabhate / tathAhIti / tatrAdAvarthApatterantarbhIvaM vaktaM tatsvarUpaM tAvadAha / anupapadyamAneti / udAharati / yatheti / uktavaiparItyenApyarthApattimudAharati / gRhabhAveti / athainAmanumAnentarbhAvayitumanupapattizabdArthaM tAvat pRcchati / tatreti / taM vinA tasyA bhavanamevAnupapattiriti paraH zaGkate / tamiti / tahayamevAnumAnajIvAtuvyAptiriti vaktuM praznapUrvakamabhavanaM dvedhA vikalpayati / na bhavatItyasyeti / bahirbhIvamantareNa gRhAbhAvasyAbhavanaM nAmAnutpatiranavasthAnaM vetyarthaH / bahibhavAkAryatvAditi / devadattasya gRhAbhAvo nAma gRhasaMsargAbhAvastasya prAgabhAvatve kAryatvAt pradhvaMsatve prAgeva devadattaniSThakriyAjanya vibhAgajanitatvAdityarthaH / zabdAntareNeti / anupapattizabdenetyarthaH / taM vinAnavasthAnasyAvinAbhAvatvamabhivyaktumavinAbhAvasvarUpamAha / / For Private and Personal Use Only ga Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chudaimamminenormonesimboantariksitosmrtmkinnalesedeeminewpoilershaktitrawwary saTIkatArkikara kSAyAma jAmaurmrome oRESERIAntaniwomarwarenevanwDEPE tumsaromansEmesarransmentencesa aon gamakasyAnavasthAna mevaavinaabhaavH| kIdRzaM ca bahiAvasyopapAdakatvam / na tAvat tajjanakatvaM tadakAryatvAt tasyetyuktatvAt / svAsaddhAva eva gRhAmAvasyAvasthAnamiti cet / tahi vyApakatvamevAbhihita ) syAt / pramANadvayavirodha evAnupapattiriti cet / maivaM vyAhRtaM bhASiSThAH / pramANayoH satArvirodha evAnupapanna:(2) zukno'yaM ghtto'ymitivtshbhaagmyeneti| yathAgniM vinA dhUmAnavasthAnaM tayorvyatirekanyAptireva tadanayorapItyarthaH / evamanupapadyamAnArthasya gamakasya vyApyatvamuktvA tadupapAdakasyApi tadgamyasya vyApakatvaM vaktuM tatsvarUpaM ca pRcchati / kIdRzaM ceti / taca tajanakatvaM vA tadavasthAnaprayojakasvAvasthAnakatvaM vA / nAdyaH uktottaratvAdityAha / na taavditi| dviitiiymaashngkte| sveti / tarhi siddha naH samIhitaM naamaantrennaanvyvyaapterevaabhidhaanaadityaahaathiiti| vyApyavyApakabhAva evAvinAbhAva ityarthaH / tarhi gRhAbhAvajIvanagrAhiNoH pramANayorvirodha evAnupapattiriti guruH shngkte| prmaanneti|gotvaashvtvyoriv nityasahAnavasthAyino:(3) pramANatvaviruddhatvayoH sAmAnAdhikaraNyaM vyAhatamiti pariharati / maivAmiti / vyAhatiM bynkti| pramANayorityAdinAbhAvAdityantena / sati prAmANye virodhaabhaavmudaahrti|shuklo'ymiti| ekasminneva paTe pada (1) abhimataM-pA* B pu. (2) eva na sambhavati-pA* B puH / (3) nityayAH sahAnavasthAyinA:-pA.pu. / SETIMMEDnameter S For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sapanaindicatianewvosuramnookinnamrodiadivasisituitmummmORRIORATIOCOLATARATHARIANORMATRENDITUnandinioseekinatranvewwwsanapramotapapeshanamthohin SHdApaOTEpisodeESDAdhamAkARane kalA maadhym dyaalphyaalaathiy| '' jaanuu ! jibiiy' l aalaagh anulaa braajbaal r'iye alininkaae laaNyAbhAvAt(5) // na cAtra jIvanagRhAbhAvayAvirIdhA'sti / jIvata eva svAtmanA gRhAbhAvadarzanena jiilaachaaH lkssnaanu / jiilaamblaal jIvite amita(a) jIvatA kacit sthAtavyamiti dezalaaphaalaaphaa laassn nks jiiml khaai naa laacchi vaiti viSaye 4) sandehamAnaM jAyate na pramANameva pravatvazuklatvagrAhiNAH pramANatvamasti na tu viruddhatvaminyarthaH / viruddhatva prAmANyAbhAvaM codAharati / rjuriti| ekasminneva purovartini rajjutvasatvagrAhiNAstu viruddhayona prAmANyamanyatarabAdhAvazyambhAvAdityarthaH / bAdhe hetumAha / vastuna iti / prakRte tu dvayoH prAmANyameva na ca virodha: svAnubhavasyaiva tana sAkSitvAdityAha / na cAnneti / nanu gRhAbhAvagrAhiNaH pratyakSasya gaNitAptavAkyAdinA jIvanagrAhipramANena gRhAvasthAnavyAptiviSayeNa virodhaH sambhavivyatItyAzajhyAha / jIvanapramANeneti / ayamarthaH / na hi jIvanaM gRhAvasthAnena vyAptaM yena tagrAhimamANena virodhaH syAt kiM tu dezasAmAnyena vyAptaM na ca tApatA virodhaH bahiHsadbhAvenApi tadupapattariti tahi yena (1) saha sambhavAta-pA* B C pu. / (2) anyatarAprAmANyAvazyambhAvAta-pA. C pu.|| (3) jIvane mite-pA* B ghu.|| (4) vizeSa--yA* B pu. / -No. 5, Vol. XXII.-May, 1900. memamaARNINRCanarayamthatanaamanimanIMASANAMUNION na For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = gulshaane = | (r)(r) === hte hy'| aneke blen baa aadte kthaasdaaishe shaalikshn striikaalaammdr' naayaa nn(5) juni laadin byaanggaalii laamiyiiH // n kssm jiilchil byaalaamaalngkl dilaandhaalaal lhm| jiilch miy'aalimujbii(2) 1r'i aaalaa nimnbhaal r`imit byaay' lilaa / adhyaa aa mbiy'iiaali cr'i jnmmaanggliksjjbl shaandhijiaai graam liH e pry'aangkaamu anii sthilin linggaalii sthaan bykt claa| ai jhilaalaa am din - nnaanggaali ghaalini| nmbl baa asthi aisthaay' sthaan niil jbihaakhaa maalibhaassaajaa jy' l kenApi gRhyate kiM tu sandiAta ityAha / tacceti / phlillaai| kaal ni| mir'aa aamaar'aatm: / lnt laash lkss chaar'iiissmaanisthaay' laagaandhiiji bl kaashyiaangkaa| liinni| laanaa likhilsyaiva vyavahArahetutvamudAharati / yatheti / yathA yadetadUrvadravyamagre dRzyate sthANurvA puruSo vA tateA'nyadvA ataH samIi nist naalii (?) lisyaalinyjiniy'aay' dulaa bhaal nthi jaalaans hetutvamityarthaH / pratipAditamartha prayogArUDhaM karoti / pryokhaanyjaani| anggaaar'ikhiil muulstu saalaat kaa lunggiaalihaaH jill humbnni| bhilaassii munni mne yute (5) l sblpaay' lingg ng: B : 4 (2) jiilNy'e shraathlihudbaa * B du haaniphaalghaass-du* C / anehe, ken oy'aaj For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | benycaayymdhye ghaaghy'aalaalaam / o00 nAsti mUrtatve sati gRha sattvAt yathAhamiti / tasmAt siddhameva anupapadAmAnadarzanAt tadupapAdaphaajaalaajjel 7) lulaalini| snaaksaanyaaln mli khuNkhaakaakhii cthi guphaaH aaar' lkssaakSipati pratikSipati cAnupalabdhiriti pramANadvayaryAvarodhAt parvatAvAgbhAge dahanAbhAvaH parabhAgeca dahanAvasthAnamityApattitApattiH / yathAhaH // aniyamyasya nAyukti niyantIpapAdakaH / l laalmr'aathaacdi shilp maatraa H // jbni| pryogmaah| tthaiveti| kramAt padavayenAkAzAdA vAhileSu ca vybhicaarniraasH| paramaprakRtamupasaMharati / tasmAditi / anupapadyamAnopapAdakayoyApyavyApakabhAvAdavirodhAvetyarthaH / tathApyanumAnatvAnaGgIkAre dhUmAcanumAnasyApyoMpattitvApattarjagatyanumAnakathaivAstamiyAdityAha / anyatheti / tatrApi pramANadvayavirodhaM sampAdayati / dhUma iti / kAryAnupalabdhyodahanabhAvAbhAvagrAhiNAvirodhAdityarthaH / __ annodayanasammatimAha / yathAhuriti / aniyamyasyAvyApyasyAyuktiranupapattiH na aniyantA avyApaka upapAdako na bhavati tathA mAnayobhAvAbhAvagrAhimamANayoH pUrvottarItyA virodhazca nAsti ato'rthApattiranumAnAnna bhidyata iti bhAvaH / anyathA prasiddha dhUmAyanumAne cAso virodhaH samaH tasyApyApattitvApattirityarthaH / ityathApattyantarbhAvaH // (1) tadupapAdakakalpana-pA* B puH / Rentamansamachadosamsteatimemamatkaren For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SarodpoungmeanuttarajputammanmcasthyaNayinangigangragnyasawarilestoneymprouplemewaturienstoarbatyantarawasnuuruaamarwana maARNAMusamaroamanaHSTORIERRINIVATORRORISAMANAR saTIkatArkikaravAyAma sAmAna mod i tatinantaranmaldharanatasana papaecam STRI mahamannaamaadaanprmayars eksksks l aphaan aksphlnshiilH / snm naaki mun ar laanychniin miinihilijmmaa laabbiidbiintriaatyaakhaanjaalu mithilaa kintuanu| jaaghimaay'aabndhiiraNamindriyamiti cet na tvagindriyeNa ghaTAdigraharaNe nitmaaphinilnii sur`daaniinikslnggaat / pratiyogigrAhakendriyeNAdhikaraNApratItirapekSaNI AssessmersSamasONIRMANCE itthamApattimanumAne 'ntabhAvya sampratyabhAvaM pratyAkSAdiSu yathAyathamantabhAyitumAha / atheti / adhikaraNahaNapratiyogismaraNasahakRtayAnupalabdhyA SaSThapramANenAbhAvo gRhyate nendriyAdinati mImAMsakAH ythaahuH| gRhItvA vastusadbhAvaM smRtvA ca pratiyoginam / mAnasaM nAstitAjJAnaM jAyate 'kSAnapekSayA // iti / tAn prati kacidbhAvasya pratyakSatvaM sAdhayati / tatra tAvaditi / atra pratipattarAparokSyAdityAdyudyanenoktahetvapakasyekRtvAt prathamaM hetumupekSya dvitIyaM prayogatA darzayati / ityaadi| anayoreva pratijJAdRzAntayoH sAkSAskAripratItitvAditi hetuprayoge prathamahetubyAkhyAnaM ceti dravyam / na ca prativAdyasiddho hetuH tasyAparokSatva laizikAdivadajJAtakaraNatvAnupapauriti liGgagrahaNApakSINendriyavyApArAnuvidhAyini laijikajJAne vyabhicAranirAsArthamuktam ananyatrIpakSINeti / vizeSaNAsiddhimAza'bate / adhikaraNeti / kiM yena kenacidindriyeNAdhikaraNagnahaNami pratiyogigrAhakendriyeNa bAnAdya atiprasaGgAdi rApamAnANI R omamummymarwarmvaNyasyamApaymptomatoantasundarduepsmetammnemamalSIMIKANTI . For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwRENIMATAmurAumaramshaNARAININOMIMIMAGARItsaadian pramANaprakaraNe 'bhAvAntabhAnirUpaNam / yeti cet na tvagindriyagrAhI vAyA cAkSuSarUpAbhAvAnavagamaprasaGgAt / abhAvapratIto cAdhikaraNapratIteranupayogAna tanendriyamupakSIyate / upayoge vA tantulaay'aanaa lisaanu| ny' ji pratiyogyadhikaraNAdhAratvena tantvAzrayatvAt teSAM ca vinaSTatvAt / bhavatu vAdhikaraNagrahaNAvazyambhAvaH / tathApi na tannendriyamupakSIyate tadavAntaravyApAratvAt tasya / na caivaM liGgannAnasyApi indriyAvAnta tyAha / neti / dvitIyamAzaGkate / pratiyogIti / tatrApyaniyamAha / neti / kiM cAdhikaraNagrahaNasthAnupayogAca na tatrendriyasyopakSaya ityAha / abhAvapratItAviti / upayogitvoktau yatrAdhikaraNameva na sambhavati tatrAbhAvopalambho na syAdityAha / upayoge veti / adhikaraNAbhAvaM sUcayati / tantunAzottarakAlamiti / abhAvasya tantvAzrayatve yuktimAha / tasyeti / tarhAdhikaraNAbhAvaH kathamata Aha / teSAmiti / kAraNavibhAgAt kAraNanAzAkhA kAryadravyanAzaH / tatra dvitIyaprakriyAyAmadhikaraNaM na sambhavatIti bhAvaH / nanu tantunAze 'pi tavayavaparamparAyAmAparamANorastyevAdhikaraNaM yatkiJciddadhRmanumitaM vA anyathA nirAzrayasyendriyeNApi durghahatvAdityAzajhyAha / bhavatu veti / anupakSaye maNDUkaplatyA vyApArAvyavadhAnata iti hetubhupAdatta / tdvaantreti| na hi svAGga svasya vyavadhAyakamiti bhAvaH / tarhi liGgajJAnasyApyavAntaravyApAratve laiGgikasyAppaindriyakatvApattirityAzayAha / na caiva For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAPoisturinivancestoragavanauntarvasnawwdnn abatharta menuMDIHMANDImasnetabetOCTRES 104 mi ntensidhawanataumaanaantaraamarmom amanupamruDADRAWIKUNSURNINGREDIBawasanaSumanPawara MORMIREmeraman saTIkatArkikarakSAyAm ravyApAratva prasaGaH / yaddhi yajjanayitvaiva yajjanayati tatra tasya tadavAntaravyApAratvAt / indriyasya ca linggllnaami lili liilphaan / l a nunyaabililihmiishaant| sty sujaa cAnena viSayatvena sannikRSyate tathendriyeNApi snikpiptteH| na ca tucchatvamapyabhAvasya abhAvapratiyomiti / kuta ityAzakya tallakSaNAbhAvAdityAzayena tallakSaNamAha / yaddhIti / yasya kArakasya svakAryakaraNe yavazyApekSitamavAntarakArya sa tasyAvAntaravyApAro yathendriyasyArthasannikarSoM yAgasyApUrva kuThArasyodyamanAdika cetyarthaH / prakRte naivamindriyasya liGgigrahaNe liGganarape-- kSyadarzanAdityAha / indriyasyeti / nanvindriyasya sannikRSdhArthagrAhitvAdabhAvasya ca tucchatvena() sAnnikarSAyogAdanaindriyakatvamiti bAdhaH pratirodho vetyAzaya kimidaM tucchatvaM niSedhAtmakatvaM vA nirUpAkhyatvaM vA tatrAdyo parasparasannikRtRtvahetorasiddhirityAha / na ceti / kuta ityata Aha / yatheti / indriyasannikarSaH saMyuktAdivizeSaNavizeSyabhAvaH dvitIye tu tadeva nAstItyAha / na ceti| tucchasvAbhAve 'bhAvatvameva na syAdityAzayobhayaM vivinkti| abhAveti / vidhirbhAvaH / taniSedhA hyabhAvaH / tadartamAnadazAyAM tatpratiyogino vidhitvena niSedhatvena ca durnirUpatvAnnirUpAkhyatvalakSaNaM tucchatvam abhAvatvaM tu nibhir'i jnaakttb maalaabihmaa slaambandhavapratibandhaH pramAkaraNasambandha iti bhAvaH / athA (1) abhAvo'sanikRSTaH tucchatvAt / abhAva: aindriyako na bhavati asacikRSTatvAt tucchatvAdvA / mmam For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Recomrestocensornsteipelapitatedcancidaideodosekistakestaebansolidaosd scietootikatoctsansactivatenmentarvasanatandencetrenovicesarevastatinsoredechenetstrnvitationssinorosperidonwsrealnicorikshawlanakienate m s | rumaa yaabe naanaanghyaa| (69 gitvaM hi tucchatvaM nAbhAvatvam / kiM ca SaSThapramANavAdinA'pyanupalabdhoracAtAyA eva jJAnajanakatvamAsye yam / anyathA tasyA apyabhAvarUpatvenAnupalakSyantarA Emagarampa RDOETRYA m arpan Tagganes Pargnenangepany. / tviAda / P asp murga va ES IASIDOTARATooDNICIEDOSIONLODSANE rUpAdijAnavadevAbhAvatAnasyandriyajanyatvaM svdhyvsaalaa| sb sb lngkaa saamlaabaal phaalaa 'pi jJAnahetutvaM iSTamityabhAvAne 'pi tathAtvamupagamyata iti anupalabdhisahAyatvaM (2) naappdaate| kiM ca bhAvajJAnajananasamarthasya liGgazabdAdestadabhAvajJAnajanane 'pi sAmarthyamupalabdhamiti indriyajJAtakaraNatvAditi yaddhatvantaraM tadAha / kiM ceti / asya prativAdyasiddhi pariharati / SaSThati / tadanivanimbAha / anyatheti / abhAvarUpatveneti / upalabdhyabhAvatvenetyarthaH / phalitamAha / tatazceti / svadhyavasAnaM sunizcayam Atoyujitisyate khalathai yucpratyayaH / atha bhAvAvezAcca cetasa iti ya tvantaraM tadAha / sarvatroti / vimatamabhAvajJAnaM bhAvapramANAkRmanojanya bAyArthajJAnatvAdrUpAdijJAnavaditi prayogaH / bAhyapadenAtmatarmajJAnavyudAsaH / atha pratiyogini sAmAditi baddhatvantaraM tadAha / kiM ceti / indriyamabhAvAhi bhAvanAhitvAcchabdaliGgAdivaditi prayogaH / asya vyAptimAha / bhAvajJAneti / upanayA pu. / (11) bhAvajAnakAraNatva-pA. (3) sahakAritvaM-pA* B pu. / Hem ravanmarvasnaconaparampaweTamatamwapwonacapourna m a ARREAPawarsemapeeteeIMERAMERICORIERa mai I EmmerNIMITENA For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 saTIkatAkirakSAyAma wheniromantipuTIRNORAIteomamITICALENDAR cuinoaCADEntraduIRIChoctopurnapmanuTONTRACTOR yaaly'niyaamili naanaa sbtr naamnajanane 'pi sAmarthyamanumIyate / kiM ca indriyadAmiiy' kulaaphaalaakssaa nmbllH jbssiijaani aaakaangkhaa lki kaanaaH "nusnmaalin(7)| mlthAtiprasaGgAt / kiM cAcaTa bhUtalamiti viziSTajJAnasyendriyajanyatvAvazyambhAvAd vizeSyAMza iva vizeSaNAMze 'pi tajjanyatvamakAmenApi svIkaraNIyam dikamAha / indriyasyeti / akSAzrayatvAdoSANAmityetayAcaSTe / kiM cendriyeti / yantra satve vastuni nAstIti bhramo jAyate seo'bhAvabhramaH sa indriyajanyaH tadoSadukRtvAt pItazaDavanamavadityarthaH / hetvasiDiM pariharati / kAraNadoSAditi / vipakSa bAdhakamAha / anyayeti / jJAnasya svatA doSAbhAvAdadhikaraNagrahaNapratiyogismaraNAnupalabdhInAM dudhRtvAyogAdrindriyadoSadudhatvAnaGgIkAre nUnamAkasmikatvaprasaGga ityarthaH / AcAryastu indriyamabhAvapramAkaraNa tahiparyayakaraNatvAd yadyadviparyayakaraNaM tat tatpramAkaraNaM yathA rUpapramAyAM cakSuriti prAyu kta / vikalpanAditi yaddhatvantaramavaziSTaM tayAcaSTe / kiM cAghaTAmiti / hetvasiddhi pariharati / indriyjnytvaavshymbhaavaaditi| ananyatropakSINendriyavyApArAnuvidhAnAditi bhAvaH / vimataM vizijJAnaM vizeSaNAMze 'pIndriyajanya aindriyakavizijJAnatvAd daNDItijJAnavaditi prayogaH / laiGgikAdivyabhicAranirAsArthamaindriyakavizeSaNamupasaMharati / tasmAditi / abhAvamAtrasya pratyakSatvasAdhane (1) prAduHSanti-pA0 C ghuH / DoordananROUPOIDNIRANG For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GRANATANDITarunanara M NADASANATOMOREMONETITUDIOANTONICHANMIRRORARIANRNIRCTEmsima m miamosomnima ratROAMERITronment maweminism kAya karato 'bhAvAntabhAvanirUpaNam / 107 womenewspapMRIOR S arutanuaHMIRMIUMInHea tasmAt pratyakSa yogyAnupalabdhau tadabhAvo'pi pratyakSaH nancevamanupalabdhiH kAraNaM syAditi cet hantaivamaa laalubl r'nyji phaangg jbaalaaphaay'aatulnaaju / maa sbtte sthaake helaaluthm du li plidhAnAditi / tadetatsarva nyAya sumAJjalI prapacitamAcAyaH / yathA / paramAvAvabhAveSu bAdhaH syAdityata uktaM pratyakSayogyeti / nanvevamanupalabdheracAvazyakatvAnubhayavAdisidhA saiva pramANamastvityAzayena zakate / nanvevamiti / Avazyakatve kAraNatvaM syAt na tu pramANatvam anyathAbhAvApalambhe 'pyabhAvAnupalabdhireva pramANaM syAt nendriyamiti sopahAsaM pariharati / hantavamiti / anna kAraNazabdaH pramANavacanaH / laiva kuta ityata Aha / bhAvopalamme 'piiti| apizabdAdAyopalambhe bhAvAnupalambhavaditi dRzAntaH sUcitaH / nanvaghaTa bhUtalamiti vizibuddhAvindriyagrAhyatve 'pyabhAvasya kevalasyAtatvAnnAsti astitve vA kevalasArabhasya cAkSuSatvaprasaGgaH tasmAt pUrva kevalagrahaNAyAnupalabdhirAzrayaNIyA anyathA nAgRhItavizeSaNetinyAyAd vizidhoreva na syAt kiM ca yadiha bhUtale ghaTo nAstotyabhAva indriyeNa vikalpyate tadA prathama nirvikalpakenApi prAyaH anyathA vikalpAnudayAt na ca pratiyoginirUpyasyAsya tAjyate pramANAntare tu neyamanupapattirityAzayAha / tdettsrvmiti|| ba----No. E, Vol. XX!! --- June, 1900. RAGHumAINARIAHIMIMIREOTAT URaranamwartewwwmayaNAMUNIRAraan aamanamAINIanamaanwarRATOR HARISHADRAGHARRIORMATIONAL For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatAkikarakSAyAma samASuraasumemaamanneKERamitamanenmusamanvamananewa TVODIGARHaryaARNAapp A IMIRRORMAPATI o mnpnapproanimSONapunsARomaratnamancasurance ......... Supp pratipatterAparokSyAdindriyasyAnupakSayAt / jnyaanhmghaalu aannaajaa an: { tathA pratiyogini sAmarthyAd vyApArAvyavadhAnataH / akSAzrayatvAdvASANAmindriyANi bikalpanAt // iti|| tatraiva tadubhayamapyevaM samAhitam ananyanirUpyasvabhAvAnAM daNDakuNDalAdInAmeva vizeSaNIbhaviSyatAM pUrva kaivalyena grahaNaM tAdRzAmeva ca vikalpAnAM ghaTAdInAM vikalpanIyAnAM pUrva nirvikalpakagrAhyatvaM viSayasambandhipratiyoginirUpyANAM tu jJAnasamavAyAbhAvAnAM nityasanirUpyasvabhAvatayA vizeSaNatve vA vizeSyatve vA vikalpasAmagrIsamavadhAnavata evendriyasya sAmAvadhAraNAna kaivalye nirvikalpakagrahaNApekSeti na kutrApyanupalabdhipaizAcyAH pravezAvakAza iti / atha tatrApi kuna prapaJcitaM tadAha / yathA pratipatterAparokSyAdityAdi / abhAvapratipattirindriyajanyA aparokSatvAd rUpAdipratipattivat / parokSatve vA laiGgikAdivadajJAtakaraNatvAnupapattiH / evama. nye 'pi hetavaH pUrvoktarItyA yojniiyaaH| bhAvAvezAdbhAvapramANaparatantratvAdityarthaH / pratiyoginiSedhobhAva ityarthaH / vyApAreti / dvitIyahetuvizeSaNAsiddhiparihArArtho'yaM hetuH sA ca pUrvamabhAvagrahaNe 'dhikaraNagrahaNasyAnupayogAditi paryahAri idAnI tUpayogamaGgIkRtya parihiyate adhikaraNagrahaNasthAvAntaravyApAratvenAvyavadhAyakatvAditi / akSati / abhAvaviparyayasyaundriyadoSotthatvAdaindriyakatvamityarthaH / vikalpanAditi / aghaTa bhUtalamityabhAvavikalpa Raftar dADANSHREE For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir momdfantastroyeramasvirtuaancandedasdentaraPERamayodorupamaadbasbaefeatuRHETANDARDIAnnexacanamorcembeRAMMERINEntama ngao ortanALICONTARMORRORORSCORatantastroTIONAGARIVacaommomomcom maarunostalpap mapipasuperamparamanAlayAmA BHAIRememmmmmmmunamastartphonesanterwear pramANaprakaraNe 'bhAvAntabhAvanirUpaNam / 106 nanu gRhAdimAtramanusUyAnyantra gatavataH pratiaar'iaannr' baa saan sRjiy'aaghaassnghaatriii 'numIyate(1) / yathAhuH / / hlaan bi sukssmaa lili blmbi| tatrAnyanAstitAM pRSThastadaivA(2) pratipadAte // iti / satyam / na tatrAbhAvaH pratyakSaH kiM tu smaraNayondriyakatvAd vizeSaNakhyAbhAvasyApyandriyakatvamityathaH / indriyANIti pakSanirdezaH abhAvajJAnakaraNamiti saadhyaadhyaahaarH| idAnIM para prakArAntareNAbhAvapratIteranaindriyakatvamAzaGkate / nanviti / anna bhakArikAM saMvAdayati / svarUpamAtramiti / gRhAdisvarUpameva / na tu devadattabhAvAbhAvAvityarthaH / kiJciditi pratiyogItyarthaH / tatra gRhAdAvanyanAstitA devadatAdyabhAvamityarthaH / tadaiva praznasamaya evAtIndriyaliGgA-- deranavakAza uktaH tasmAdanupalabdheraiveyaM bAhAlItyarthaH / nUnamantrAbhAvalyApratyakSatve 'pyanumeyatvAnna SaSThapramANAvakAza iti pariharati / satyamiti / anumApakaliGgamAha / kiM sviti / devadattastadA tana nAsti yogyatve satyanupalabhyamAnatvAdu gaNDazailavat nopalabdhazca smRtiyogyatva satyasmayamANatvAt tadeveti prayogaH / nanvanumAnasya jJAtakaraNatvena smRtyabhAvasyApyanupalabdhyantaragamyatve (1) anubhayate - prA. C pu. (3) tathaiva-pA. C . / savADecementarawasenavimanreunw a ntedANANDm mam samAmamaemamanartments For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 150 saTIkatA kiMkarakSAyAna yogyasya smaraNAbhAvAdanumIyate / karaNAbhAvazca mAnasapratyakSa iti nAnavasthA / anayaiva dizA prAtagaMjAbhAvavijJAne 'pi jJeyam (") / kathamanyathA pramANAntaravAdinaH sAyantanasamaye 'nubhUyamAnasya gajAdeH prAtaHkAlInAbhAvaviSayeo 'nubhavo jAyeta / na hi tadAnIM tasyAnupalabdhirasti / prAtaHkAlInaivAnuvartata iti cet na tatrApi dRzyatvAbhAvena yogyAnupalabdherabhAvAt / smartavyasya smaraNAbhAvastatrAbhAvajJAne kA 664 Acharya Shri Kailassagarsuri Gyanmandir punastasya tasyApyevamanavasthA syAdityata Aha / kharaNAbhAvazceti / abhAvasya pratiyogigrAhakakaraNagrAhyatvAcAsya mAnasatvaM smaraNAnupalabdhistu yathA vaH santayaiva karaNaM tathA naH sattayaiva manaH sahakAriNIti nAnavastheti sarva sustham / uktaM nyAyamanyatrApyatidizati / anayaiveti / tadapi smaraNAbhAvaliGgAnumeyamityarthaH / tadanaGgIkAre bAdhakamAha / kathamanyatheti / nanu tasyAnupalabdhireva pramANamastItyAzaGkA kiM sAyaMtanagajAnupalabdhiH prAtastana gajAnupalabdhivI nAdyaH tadAnIM tasyopalabhyamAnatvAdityAha / na hIti / dvitIyamAzaGkate / prAtaHkAlIneti / prAtaHkAlInagajasambandhinItyarthaH / tatrApIti / tadAnIMtanagajasyedAnoM kAlaviprakRSTatathA darzanayogyatvAbhAvenAyogyatvAnupalabdhiH satI na kAlAntarAbhAvamavagamayitumISTa ityarthaH / tarhi smRtiyogyasyAsmaryamANatvAt smaraNAbhAvalakSaNAyAgyAnupalabdhirevAstIti zaGkate / sartatryasyeti / tarhi pramityabhAvalakSaNAyA evA(1) vijJAnamapi neyam - pA. B. / For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bdl:==vaay'ss: dshExts/chele =e==aay'e lekhsiewspadhykelattthgy'nttkaaey'smtnews.tv 13 / / naanaa kthaa - - - - - -- - --- -- bse - shuy'e snycaar khaa maatraanaalyhaa / e 75 / ykhlini l nlaamaacaar' maaghaanaa laashiighr'tyaahn nijaamukaanmlaan shsy htyaa // | su lingglln: maalibilaaln l ssthl| naajingk sunr' ghaa laamiini mmiililishi atyaa mntr| laaniini - luthaalukhlaal maalitbaanulaa sbaakssaa niss? aaachi| lni| lkss naa aali| sbaabhaani| osmaany sthaan taalikaa saasbsti elaakaa liH / sukhlaalaal juli shunytaa mphillaal mukh| lkssy asaay'| laanychtraakhni| maalaa thaakhii anyjH saajb li hlH| jntunl snycaakh andh angg l aaan| anu-ambaashaa maalaay'aalaa / ni| ashikssaakhshrni kaalu| laalu lr'i jii aikssr baandh daalaalbaag hl laadi lkss chy' maalaakhaalii kr'i sbtbaajbaaliH graahmhaahiskntu mshlaanyaa| jl khiddhini| elaakaay' chi laagh l syaalaasaa kssaallluphsh olaa tthy ali aanlihir'i bhAvaH / saMvideva hi bhagavatIviSayasatvopagame zaraNalihaal smRhil| naabaali| laalitbaanaa lu heli bndh sh sullil llH| sblp laa liininm laabbaani maajaahnaali| klaagaalimul vyApAra evetyarthaH / pratItyapahava eko doSaH aGgIkRtasya sheesehemn=enrnstars, immmsaamne =reserva rNh ny'jner== e-steto htdshidesh- sy'aar For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Smalama A NDomeamsungaroo rautetworManage 12 saTIkatAkikarakSAyAma -- - - -- -mm mo reme bhaar'nyjaamaani l naami lm / ndi blidapalApadoSastAvadApota / vyavahArAlambanaM ca na kiJcit pazyAmaH / bhUtalamAtramiti cet na paTavati bhUtale bhUtalamAtratvAbhAvena 'ghaTAbhAvavyavahAro na syAt / tanmAtrazabdasya bhUtalAdantiravyAvRttiparatve 1) tvabhAvasvIkaraNAt / anyathA ghaTavatyapi prsnggH| yAdazasya bhUtalasya vijJAnamabhAvajJAna(kAraNaM maannaan maalaalaa khaalvyavahAramAtrasyApi nirAlambanatvaM dvitIyo doSa iti dUSayati / tahIti / AlambanamAzaGkate / bhUtalamAtramiti / ko'thaH kiM mAtrazabdasyAvadhAraNArthatvamAzritya sarvabhAvAntaraviviktaM bhUtalamucyate uta mIyate paricchicate 'neneti vyutpattyA tadgataM kiJcidvAntaramucyate utAyogavyavacchedena bhUtalasvarUpamucyata iti tredhA vikalyAcaM dUSayati / paTavatIti / aghaTe 'pIti shessH| dvitIye siddhaM naH samIhitamityAha / tanmAtreti / arthAntaratve dharmAntaratva ityarthaH / tRtIyaM nirasyati / anyatheni / anAntaratva ityartha / tayadhikaraNagrahaNasya yAdagAlambAna vastanno vyavahArAlambanamiti zakate / yAdRzasyati / tatrAdhikaraNagrahaNasyAvazyambhAvAditi zakiturAzayaH / AzrayanAzahetukadravyanAzajJAne tayabhicArAt kiM tene tyuktmsmaabhistdvismRtmaayussmtetyaah| na AzrayajJAnasye (1) arthAntaratve - pA* B ghuH / paratvena ghaTAmAjasvIkArAtmA. C pu.| (3) grahaNA-pA. B . / UMHARDANCatumatatuttstonesemamannemnAjapaOO For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aklmdaahkaalkrmn | naa ye sndhaanH naalaa / / kssini sb l shlaaghaalaa jaanaal taalaa| sunl laal jbaa lokaal bhaarji lkssml niH| lni mni mukt skul phul ks nuNmaajiikssaa| ny' R nhm smaa' ( phlmilnaamaanaassm yntrnnaa sthaaniy' ni / asthi strii kssunddy'aak haasmy' glpl mnyj ni| jaamaay'aahu| phulntaanini| aaNkh laalaa laasbl jaal saalaam jaanu phl laal ekhthi naanii ) e yaahaalnaa anyaany dikhi smbnaan| l aani| skul bhul / ni| haaln sbaabhaaluthmiH hRngkhphlr' r'aandhlilidihity o nni| htylmbii| maani| maashkh| klaa o htyhaalkssmiikssaai jaahili laaH| shungkhaa laabynggelil jaajbl| bli| obnggaabaahaatmaa laabyprshn o aksiH / lnihingg' shbdashi sH nbiil anusuulaallaangg bhuusukhii nnmaandhtblaambaallikh| naa hungkH = bhuussih jngkhi laagaan| iti tadapahavo'pi sukara iti prativandyA pariharati / tIti / nanu bhAvAntarasaMvittirabhAvaH taduktaM zAlikAyAm / * ? | (?) ny' / sntaan- (2) kaahinii -* F 1) / = emn melaa -ek 16. 8g pvern dhn sheE === === == == For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1999iNgaaemr mte, 199assesses h te 15-5-ebruk =e == == =- =- ay'el,8 egiy'e , phiinaay' laalaa bini yuthikaar' klaa liH nu| l sk sik yntraanaal| subhuy'aa nmaalaaniinlaakhaanaalaalshunaan| bhaal liilaanyjnaa baanl bsaal bkss mni bisukh h'l r' kaagmn mrm: / lngkaa anaa: rmi phul | a aatm snimji lkss lkss / a naa maanialaa klaar' al bhuur'i| | sb sb nij daalaali jaal li| ni| l ani| shikssaar' jbaa sstaatti skhilkhili aar'| phl hi hi hy' nulaa maajlsh ith| nibimlaalaa laambaa 5' jaal snikaa laaan / lni / sunntr'iaa iishb sblp - naanaaH naa any naambaasbtb syaal lu nyaatr'i kNr'aalhaa bNlaa sNsthaa / phaalichaatmar'ihaaly' H naa syaa| ngdhaa iiil hiiru bi ngi laaH naathi ghi ruunimaan| jilaa bhikssaa mntr r`aa shr'maa g: shbshu dtyaabh?sbl sutaa sstt, (7) ghiaate 12 nNH nij. E / (2) y k n l n mlaan haat ni / naastimaat naa ly' : niht hy'| arth: / (4) ghnaay' niy'aa ghii oH klaanlihir ann naa baangro sntaan| eT-ei khepe = 5 For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pramANa prakaraNa bhAvAntarbhAvanirUpaNam / 115 vartate kevale bhUtale vA / nAdAH ghaTaghaTite 'pi prasaGgAt / nApyuttaraH / kaivalyasyAbhAvaparyayatvenAtmAzrayA'navasyaye / ranyatarasya prasaGgAt / anupapadAmAnAzrayatvenAbhAvamapahRvAnastulyanyAyatayA zuklAdidharmajAtamapyapavItaM / svato'vAntara vizeSa virahivAstucchasya kathaM tasya prameyateti cet / na jJAnAdivadupapatteH / niHsvabhAva evAyamiti cet / na saGkhyA Acharya Shri Kailassagarsuri Gyanmandir 3) I (1) syAt / atha zau yasya padamAtramAzrayaH na ca nIle 'pi prasaGgaH tasyaiva pratibandhakatvAditi cedabhAvasyApi tanmA( - ) mAzrayaH na ca ghaTavatyapi prasaGgastasyaiva pratibandhakatvAditi tulyam tarhi pratiyogyekanirUpyasya svatA nirdharmakasya khapuSpakalpasya tasya kathaM pramAviSayatvamiti zaGkate / svata iti / jJAnAdipratibandhA samAdhate / neti / jJAnaM sarvatraikaM nityaM ca evaM zulamadhurAdirUparasAdibhedAzceti prAbhAkArAH tathA ca yathA teSAmavAntaravizeSavirahe 'pi prameyatvaM tadvadabhAvasyApIti bhAvaH / nanu teSAM bhAvasvabhAvatvAt prameyatvaM yuktam abhAvastu niHsvabhAvaH kathaM pramIyata iti zaGkane / niHsvabhAva iti / abhAvo'pi bhAvavilakSaNasvabhAvo na tu gaganakusumAdivat niHsvabhAva iti pariharati / neti / atra vRddhasammatimAha / (1) mUla dUtaM yacchakyaM tasyocchedaH syAt / (3) bhUtalamAtram / (3) ghaTasyaiva / For Private and Personal Use Only 66 Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ENTREYAMIRKHATARNEmms e ntenuman MOHAadhar samawapse 116 saTIkatAki rakSAya ma vRttirUpasya svabhAvasya bidAmAnatvAt / yathAhuH / snaami khaalaa atyaan jaaiiin jnmiti / tasmAnna kiJcidetat // sambhavA nAma sahanAdeH zatAdivijJAnam / tadashroblshaan mill jaan dulu laalnni| itihAcurvRddhA ityanirdiSTapravaktakaM pravAdapA memangRIMIRRUPTEREOVER m hinaussiawasonshurmunandannotholesteetharunatestatishetanangtan A yathAhuriti / asadasaditi / gRhyamANamiti pramANAktiH / abhAvobhAva iti bhAvaniSedhAtmakatayA sarvajanasaMvedanasihamityarthaH / ata eva yathAbhUtaM pAramArthika na tu tucchamityarthaH / saviparItaM bhAvavilakSaNasvabhAvaM na tu bhAvAntarasvabhAvamiti lakSaNoktiH / cakAraH pUrvoktapramANasamuccayArthaH / tattvametadabhAvasvarUpamityarthaH / pUrvapakSanirAsamupasaMharati / tasmAditi / pramANaviruDatvAdityarthaH / etadabhAvanirAkaraNaM na kimjhannirAsArhamapi na bhavatItyarthaH / ityabhAvAntabhAvaH // atha sambhavasya svarUpamantIvaM cAha / sambhavo nAmeti / anumAnatvo prayojakamAha / avinAmAveti / prayogastu zataM sahasra sambhavati nyUnasaMkhyAtvAt yorekatvavat anyathA kAraNAbhAvAt sahastrasaMkhyaiva na syAt evaM khAyoM droNa ityAdhunneyam / iti sambhavAntabhAvaH // athaitihyAmapyantabhAvayituM tatsvarUpaM tAvadAha / itiheti / itiheti nipAtasamudAyaH pravAdavAcI itihaivaiticaM pravAdaH anantAvasathetihabheSajAkA iti svArtha ghyaH / maantarbasspensoosteomame westmtamommemoranemineneraemama r aERESERIESOMeexam w aana mut a numarePTOMORRISMuTuner For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pramANaprakaraNe aitihAtabhAvanirUpaNam / 117 ramparyamaitihmAm / yathA / vaTevaTe vaizravaNazcatvaracatvare zivaH / parvateparvate rAmaH sarvatra madhusUdanaH // ityaadi| | nn maamlaal| glaay' phaan zabda evAntIva iti / yathAhuH // iha bhavati zatAdA sambhavAd yA sahalAnmatiraviyutibhAvAt saanumaanaadbhinnaa| jagati na bahu tathyaM nityamaitihmA muktaM bhavati tadapi satyaM1) nAgamAdvidayate tat // iti / spaSTamaspaSTamiti ca dvividhaM pramANamiti jailaal| nr'naal baaijaanaa ljinaali / asyAnidityAdi lakSaNam itihocuriti svarUpapradarzanam / udAharati / yatheti / etapramANasyodAharaNaM kArambha maGgalAcaraNAdvighnopazAntiriti tu pramANasyodArahaNam / anayoryathAyathaM zabdatadAbhAsayorantabhAva ityabhipretyAha / tatprAyetyAdi / atra bhakArikAM saMvAdayati / yathAhuriti / zatAdI viSaye sahasrAdirUpAt sambhavAt sambhavAkhyapramANAdyA matirastyanvayArthI viyutiravinAbhAvastasya bhAvAt sadbhAvAdityarthaH / zeSaM sugamam / nanvAhataiH spamaspardha ceti pramANavayamucyate tena pramANaSaTkamAyAtamiti shngkte| spamiti / eteSAmeva zabdAntareNa vyapadezAnnAtireka iti pariharati / tairapIti / (1) bhavati tu ryAda satyaM-pA. B pu.|| For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir UTTOURCHURCEmetaSHONNARASIMHANSaneruttaraNandutvRamantanasammaNaramaiamgitaMICOOMHORTHRISHToupouranipa t oparmadamsuturmometatvariouTwaRanivaauratwanaPORNcontavaaw0 saTIkatAkikarakSAyAma paramAtmArakara tasmAt siddhaM catvAryava pramANAnIti // 24 // 5 // iti pramANapadArthaH // atha prameyaM sAmAnyalakSaNApuraHsaraM vibhAgenAkliy'aani / / prameyamapavargArtha zeyaM dvAdazadhA ca tat // 25 // AtmA dehokSamA dhIrmanAdoSAH prvRttyH| pretyabhAvaH phalaM duHkhaM mokSazcaddhA prkiirtitaaH||26|| sAkSAdevApavargApayogijJAnaviSayatvena mokSAspay pratyakSamaspamapratyakSamityarthaH / paramaprakRtamupasaMharati / tasmAditi / anatirekAdityarthaH // 24 // 7 // iti pramANapadArthaH samAsaH // nirUpyaivaM pramANAni catvAryapi savistaram / yadarthastu prayAso'yaM tatprameyaM nirUpyate // nanu pramANanirUpaNAnantaraM prameyanirUpaNe kartavye - meyamapavAtha jJeyamityapavArthinaH prameyajJAnavidhAnaM zrA bAdazadheti saMkhyAvizeSAnuvAdaH AtmAdiparigaNanaM ceti sarva dazadADimAdivAkyavadasatamityAzayAha / atheti / na jJAnavidhirayaM kiM tvaSavargArthaM yad jJeyaM tatprameyamiti prameyasAmAnyalakSaNaM zeSe tasyaiva vibhAgAddezAviti srvsnggmityrthH| nanu pramANAdisUtre SoDazapadArthatattvajJAnasyApyapavApayogitvokta pramANasaMzayAdAvidaM lakSaNamativyAtamityAzaya vyAcale / sAkSAditi / pramANAdijJAnasyaivaM sAkSAdAnupayogAnna teSvativyAptirityarthaH / ata eva pramA n ahugtanasaladoubpuraaNNNISEDCntunitasandnatantracetamoncinomiakaasutenesasesammaan RAasta m eenawarenesimminemamimarimitimes namammemorayammananemamanandmarimansomwarmnimismomcasmam 372 For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Swammaem maemamataromsnitaramananesammemamammmmunommmmmmmmmmmsmraanam a mumarisammatrampancusoanmanaspamaapasomarawename 118 Sanatane prameyaprakaraNe AtmanirUpaNam / thibhiH prakarSaNa meyaM prameyam / etaduktaM bhavati / yati. SayaM mithyAjJAna saMsAramAtanoti yadviSayaM ca tattvatAnaM tanivartayati tat prameyamiti tAtmAdikSAntaM dvAdazavidham / tadutam / prAtmazatIrendriyArthabuddhimanaHpravRttidoSanetyabhAvaphaladuHkhApavAstu prameyamiti // 25 // 26 // ngaal sthaan| AtmAtra cetano'yaM tu sukhaduHkhAdiliGgakaH / NaviSaya:(9) prameyamiti sthite 'pi vizeSavyutpattimeSAM darzayati / prakarSeNeti / kathameSAM sAkSAdapavaupayogijJAnatvamityatrAha / etanuttamiti / anAtmani dehendriyAdAvAtmavuDyAhita rAgadveSAdA hitabuddhyA cAtmA vAte tadvivekajJAnAca mucyata ityAtmAdijJAnaM sAkSAdapavargApayogi pramANAdijJAnaM tu tajjananadvArA paramparayopayujyata iti bhedaH / sUtraM tUpayogitvamAtrAbhiprAyamityavirodha ityarthaH / dvAdazadhetyAdikaM tu kiM tat prameyaM katividha cetyAkAGkSApUrakaM cakArasya cottareNa sambandhaH ato na dazadADimAdivAkyatulyamityAha / taceti / atra sUtrasammatimAha / taduktamiti // 25 // 26 // nanUddezazlokAnta AtmanaH punarupAdAnaM cetana iti paryAyopAdAnaM ca na saGgacchate ityAzajhyAha / latreti / (1) pramAviSaya:--pA. E ghuH / For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir memembnemamamasomnosaamaanemasomaanmanNNASAIRamaywear 120 saTIkatArkikarakSAyAm / caitanyaM jJAnaM tadAnAya praatmaa| yadA kadAciccenlaam laayaalo lungkhiniilaami:| sUtrakArastu pUrvadarzanapratisandhAnahetukecchAdiliGgatvamAtmanA lakSaNamAha / yathA icchAdveSa prayatnasukhaduHkhacAnAnyAtmano liGgamiti // atra sUtrakArazailImanuvidadhAnaH zarIrasya lakSa itareSAmAtmazeSatayA tasya prAdhAnyAt prAthamyamiti niDAraNAbhiprAyaH / nanu paryAyazabdasyaiva lakSaNatve 'tiprasaGga ityata Aha / caitanyamiti cetayate jAnAtIti vyutpattyA cetanazcaitanyAzraya iti lakSaNaM labhyata ityarthaH / cetayateH kartari lyuTa cetanasya karma caitanyaM jJAnamiti phalitoktiH brAhmaNAditvAt vyaJpratyayaH / muktamUrchitAdiSvavyAptiM pariharati / yadA kadeti / caitanyAtyantAbhAvAnadhikaraNatvaM vivakSitamityarthaH / sUtrakAroktivyAjena lakSaNAntaramapyAha / sUtrakArastviti / iTAnisAdhanasya vastunaH pUrvAnubhavaH pUrvadarzanam pratisandhAnaM nAma punaH kadAcit tajAtIyadarzane tatsAdhanatvAnumAna taDetukaM tadutpannaM yadicchAdikaM talliGgatvamAtmano lakSaNamityarthaH / icchAdayaH kvacidAzritAH guNatvAd rUpavadityanumAnaM yat punaH pRthivyAdiparizeSeNAaitara dravyaniSThatvasAdhanAdAtmanastalliGgatvalakSaNasiddhiH / sUtraM paThati / icchaaresseti| nanu trayANAmanyatamasyaiva vyAvartakatvAditaravaiyarthe (1) kadAcicce nyAsamavAyasya-pA. B pu.| (2) parizeSAvaSTetara-pA. F pu. / 374 For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prameyaprakaraNe zarIrtanarUpaNa / Acharya Shri Kailassagarsuri Gyanmandir 121 rAtrayamAha / zarIramanyAvayavi ceSTAbheogendriyAzrayaH // 21 // antyAvayavi ceSTAzraya ityekaM lakSaNAm / atra ceSTA nAma prayatnavadAtmasaMyogAsamavAyikAraNikA kriyA vivakSitA / tatazcaH dRSTavadAtmasaMyogAsamavAvikAraNaka kriyAzrayANAM dahanapatranAdInAM nirAsaH / taduktam / agnerurdhvajvalanaM vAyo stiryakpavanam aNumanaseozcAdAM karmetyetAnyadRSTakAritAnIti / antyAvayavIti karacaraNAdivyudAsaH / anyAvayavi bhogAzraya iti dvitIyaM lakSaNam / bhogAzrayatvaM nAma bhogAyatanatvam / yadAzritya AtmA bhagavAn bhavatIti kimarthamuttarazloke zarIrasya lakSaNatrayoktirityata Aha / sUtrakAreti / sa tu viSayavyAptikAmuka iti bhAvaH / For Private and Personal Use Only I nanu ceSTAdInAmekaikasyaiva lakSaNatvAditarAnarthakyamityAzayai tallakSaNatrayamiti vyAcaSTe / antyeti / ceSTAlakSaNaM tAvadAha | atreti / athaitadvizeSaNavyAvartyamAha / tatazceti / dahanapavanAdInAM tathAtve samAnatantrasUtrasammatimAha / taduktamagnerityAdi / dravyAnArambhakamavayavidravyamansyAvayavIti tena padena zarIrArambhakANAM karacaraNAdInAM vyudAsa ityarthaH / nanu sukhaduHkhAnubhavo bhAgaH tadAzrayatvamAtmano na tu zarIrasyetyasambhavi lakSaNamityAzaya vyAcaSTe / bhogAyatanatvamiti / nanvanayoH ko vizeSa ityata / 305 Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BABHOOMARAcacademan FREETREATMENEMATPORATIMImemtaamarnatmanagemonarmadaarerapMRTOROMADEcomamaATIONamartansra e m a O TIONARROTurantarNTARAImmunemumSIRTimates saTIkatAkikarakSAyAma anonmaANINTAmeaslivetanenterprintende nt HoneymoonRomamroNOMINARIEROEMiHUNT ONISpIADRIVADNIATED yAvat / antyeti pUrvadhara vyavavyAvRttiH / avayavIti bdl: sushrmniighiaa jmi niiy' jaamaakss / styaashriishiil absthaa du liH| tadutam / ceSTandrayArthAzraya. zarIramiti / na ca mRtaslaa iy'aam: / angkiaa prjjli shloh lakSaNatvAt teSAmapi tathAbhAvAditi // 20 // inkiylkssaamaah| o mapaanyywoopnguayanaypasawaRAHAORAKHdpaniparas BAR amaA aning: me Aha / yadAzrityeti / zarIrAvacchedenaivAtmano bhAgAzrayatvAt tadavacchedyadhauvacchedake zarIra upacaryala ityarthaH / evaM vidha bhAgAzrayasyA hastAderbhamasazcakramAdantyAvayavipAdAbhyAM vyudAsa ityAha / antyetItyAdi / nanu tRtIyalakSaNe zarIrasya kuNDavadarabatsaMyogavRttyendriyAzrayatve tAvatevendriyArambhakAramAvAdernirAsAdantyAvavipadavaiyarthyam tantupadavatsanavAyavRtyA caitallakSaNamasambhAvi syAt satyam kiM tu vizeSAnAdareNa sambandhamAtravivakSayAcyata iti grnthgtiH| paramArtha vastu saMyogavRttyaiva na ca vizeSaNavaiyayaM zarIravaccharIrAvayavAnAmapi indriyasaMyogAzrayatvena tannirAsArthatvAditi dravyam / yadanusAreNa lakSaNatrayamuktaM tatsUtraM darzayati / taduktamiti / arthyata ityarthI bhogaH lakSaNatrayasthApyavyAzimAzajhyAha / na ceti / kuta ityAzakya ceSAdisambandhAtyantAbhAvAnadhikaraNatvasya lakSaNatvAt tasya teSvapi sambhavAdityAha / kaadaacitksyti||27|| catrencamwapsamsuman mayanamanmanAmARTANTRIANTRIOTHATANAMAI NTINTERameramencemeneramananmomentum For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 123 sama B EISEASTRARIERSPORamsapVERSANSTHe2anameronutesNORANGE MARAuropearnmarsangmea smy' yaa musr'iy o zArIrayoge satyeva sAkSAtyamitisAdhanam / indriyaM tana)sAkSAtvaM jAtibheda iti sthitiH aaNEYA CONSTARAN mA pa | sukhii juni jbaalaalljjl kaani evakAreNa kAdAcitkazarIrayogina prAlIkAdayaH kaaddaanini ju jaahaar`aali sthaali lijaa pramitItyApramAhetavA doSAH sAdhanamiti cendriyasaM H nbbi alaalujjaal khaalaa| / uttaralAke sAkSAtvasyApi lakSyamANatvAdasandehArthamAha / indriyti| zarIrayogastatsaMyogaH tena snnikrssvyudaasH| nanu pramitipadopAdAnAdapramAjanakasthendriyatvaM na syAditi cenna pramAsAdhanatvAtyantAbhAvAnadhikaraNatvasya vivakSitatvAditi / yadA phale tivyAptibhikSA hetvAdipadApAdAnaM tadAJjanAdisaMskAradravyeSvativyAptiH syAt tadartha sAdhanagrahaNamityAha / sAdhanamiti / kathaM tena tannivRttirata Aha / teSAmiti / kAraNatve 'pi karaNatvAbhAvAdityarthaH / nanUktarItyA zarIrendriyalakSaNayoranyonyasApekSatvAdanyonyAzraya iti cennaiSa doSaH yadendriyAzrayaH zarIramitIndriyajJAnasApekSatvaM zarIrasya lakSaNamucyate tadendriyasya rUpAdya palabdhiliGgatvAdikaM zarIrajJAnanirapekSa lakSaNAntaramAzrayaNIyam evamindriyasyApi pUrvoktazarIrajJAnasApekSalakSaNAbhidhAne zarIrasya ceAzrayatvAdindriyajJAnanirapekSaM lakSaNamAzrayaNIyamiti vyavasthAnAt / zlo (1) tacca sAkSAtvaM-pA* C puH / --No. 7, Vol. XXII.---- July, 1900. vAtAvamAniRRAORDIANP .440 For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HARSIONBRIDDuradabayaawaROoltaantonNEPAULODINDoramtartURRIERREDImage 124 HAIRMATIMEROIRAHUAremiere m omsons Ang ba game acrosunyy Mammablentinutionsansationanesamanumanorandomesindian saTIkatAkikarakSAyAma sAkSAttvaM tu jJAnatvAvAntarajAtibheda ityuktam // 28 // __ arthabuddhimanasA lakSaNamAha / arthAH syurindriyagrAhyA buddhirarthaprakAzanam / sukhAderAparokSyasya sAdhanaM mana indriyam // 26 // __ atrendriyagrAhamA evArthatvena vivkssitaaH| te ca dravyeSu pRthivyAdayazcatvAraH prAtmA ca / gurutvadhAdharmasaMskAravyatiriktA viMzatirgaNAH / paJcApi karmAkhi o kaalaa maakhshaanggulm| alp anitaa - rthagatasya prAkaTyAdipavedanIyasya prakAzAntarasyA A Page PREPee enameoneRIDumoments e M asianRainingin kazeSaM vyaacle| sAkSAtvamiti / uktamiti / etadeva pratyakSalakSaNe svayaM vyAkhyAtamityarthaH / saMgrahakArAbhiprAyeNa tu tatra vakSyamANAktirityavirodhaH // 28 // sphuTArthamAha / athaiti| nanvindriyagrAhyANAmevArthatvaM kathamanyatrApi bhayogadarzanAdityata Aha / atrendriyati / anyeSAM mokSAnupayogijJAnatvAdeSveva socita ityarthaH / svamate vAyAH sparzanatvAcatvAra ityuktam / AtmA mAnasapratyakSastathA buDyAdayAzca SaT samavAyasya sambandhipratyakSatve pratyakSatvam abhAvapratyakSatvaM tUktam / buddhilakSaNasya jJAtatAyAmativyAptimAzayAha / atreti / jJAnAtiriktasyArthaprakAzasya mImAMsakAbhimatasya prAgeva parAstatvAnna kutrApyativyAptiriti bhAvaH / nanvAparokSyaM sAkSAtvaM taca jAtibheda ityuktam tasya ca nityatayA tatsAdhanaM For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Dammamathura sainaNDARIHamananidandlediaWORDIN COMP A RAMECamaUPENSOREIVE ReadouanswENGranemanandHESERIESmusanROIGSaam prameyaprakaraNe 'rthabuddhimAnasAM nirUpaNam / 125 / nabhyupagamAdarthaprakAzA buddhirityuktam / sukhAdiviSayAparokSajAnasAdhanamindriyaM manaH / sAdhanamiti kartayklaa liH yilini phlH llihmiiy'| zrAdizabdena buddhiduHsvecchASiprayatnA gRhamante / enaalaantmaaghl / lunggaabd ninmlaasthinirmig laalaabi anu haambaanu laaldinkaalH jbln naal iti yugapadjJAnA(1)nutpattilikatvaM manaso lkssnnmaah|| mana iti lakSaNamasaGgatamata Aha / sukhAdIti / nanu phalAi~dajJAnArtha hetupadaM prayujyatAM ki sAdhanapadenetyata Aha / sAdhanAmitIti / tahi yugapatsukhAdijJAnAsammAvAllakSaNamasambhavotyata Aha / sukhAdyanyatameti / evaM caikaikaviSayajJAnasAdhanatvasyaiva lakSaNatvAt sukhasAkSAkArasAdhanaM duHkhasAkSAtkArasAdhanamityAdIni SallakSaNAni bhaviSyantItyarthaH / evaM saMgrahoktaM lakSaNaM vyAkhyAya sUtrakAroktavyAkhyAnapUrvakamAha / suutrkaarstviti|nnviininmaanyjlaa thingglaajaa jaanakrama ityAzajhAha / vibhuneti / prakramate pravartate vyAsaDreti zeSaH / vimatA jJAnakramaH AtmendriyArthasambandhAtiriktakaraNasambandhakramanibandhanastabhAve 'pi bhAvikramatvAt zabdakarmasantAnakramavaditi manasastalliGgatvamityathaH / nanu sarvadA sparzarahitadravyatvAdisAdhanairmanaso'pi vibhutvasiddhAvAtmakramakaraNAsambhavAllakSaNamasambhavItyA (1) yugapaddhAnAnutpatti-pA. D ghuH / amasomneeta 4/3 For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4andeonews, cretvnews.ncnewsaadd-00 hl-1230 e smkkss | 99-e kl-kl-kaashem mne hl maai te , taahs kshkh---- my'mn-mgbt- ytiinaahi bhy'aa ghumaalaalunillaa lij lini o ym aanjnm dlH jinyji: sukssm sukhaabhul jlilaacistaalaaghaalaajaa| ny' sb likhun| mn baa gRhnirul triaa aphimelaamaal maakhinaa smiini| 26 | jblunil knyaa ! saani taai: khilnyjii jiy'aa| | saalmaar'iiy'aa guhaamukh() graamH ni| nk| bibaar'iiir'r'kl haajnyaa| ( ani| sntu laaghiaannaagr'hmaandhaatmaa gliaandhaar' hil mityarthaH / anaGgIkAre daNDamAha / anyatheti / tarhi jillun jbaa taalihl obaahu| nkh ali| jaanlaa bhuuthikaar' kaandhui sb sklaamu aalhlihaaH| jaanaa gijaalaakhikAraNAdhAratvAdisaGgrahaH / na ca dIrghazaSkulIbhakSaNAdau jaalaaphaalaani laash aanyc| haalashaanaahaanialaa ythaashaan an iti sarvamavadAtam // 29 // | nggi lulaahaalu tbaakssuithi smuuli munssusbaadu mngkh ghn shyi| smpuunni| | smmili| saanggililaaph thaantphiini| jaanaa yaay'| nlu baajaammel (7) huyaay'y'y'aa -y C / n -- -- ---- - -- -- mjue=searcracer -- r-o - 2 ekaadshaah sulriorshy'aaldhrukh khaat errangeetasklkh |ekhn haasaan * su 4 For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A arurmasaarawaseerIMIMOVMaavanManoranabudecommmmaNIRMIKARIOR Breananecomami s amumrundsROINTMAAMINORMONatnamaAUTOMORCHAMAYABADMAugawranuaHANNARASWAMurarianavinavaHABARHARYANA m atanAmARUnaunuwissionmashasangranemamam ON tamnnarwasaramateundaudiosema prameyaprakaraNe prattidoSapretyabhAvanirUpaNAm / 19 iti / atra buddhizabdena bujhate 'neneti mano vivanishir'i / / doSalakSaNamAi / pravartanAlakSaNAH syuSA rAgAdayazca te // 30 // pravartayantIti pravartanAH pravRttihetavA doSA ityarthaH / te ca rAgadveSamAhAH / tatra rAgadveSI vkssyaamaannlkssaannaa| mithyApratyayo mohH| mohalyA pravRttihetutvaM na svAtantryeNa kiM tu rAgadveSAnugrAhakatvena / mUDhameva hi rAgadveSI pravartayata iti / taduntalam / / guglnaa / kaalaa jun mue pretyabhAvaM lakSayati(1) / mRtvotpattiH pretyabhAva utpatti hasaGgatiH / m I aa ARRORSHIR dAt saMgrahassUtrayorvisaMvAda ityata Aha / anna buddhizabdeneti / khUnAnusArAdevedAnoM doSo lakSyata ityAha / doSalakSaNamiti / pravartanA preraNA saiva lakSaNaM yeSAM te tathoktAH pravartakA ityarthaH / tadetadarthata vyAcale / pravartayantIti / upalakSaNaM caitat / nivRttihetavazceti dravyam / vakSyamANalakSaNAviti vaizeSikaguNAdhikaraNa ityarthaH / mUDhasyApi rAgadveSamantareNAvaiSamyamAha / mohasyati // 30 // iament i omom (1) pretyabhAvasya lakSaNAmAha-pA. C pu. / SIMINMENMaratNowIVIend'. For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pumpurnsaapusa mban A RAainvulMIUNRENTantraLOKRANT EMAKERatantammHOMHARATI gote anditationshipreshamasaleso rateeISARSHABADREMRAPAR sa mameer saTIkatAkirakSAyAm ... nityasyAtmanA jananamaraNAsambhava ttaradehavizleSasaMzleSA maraNotpattI iti| taduktam / punarutpattiH pretyabhAva iti / phalaM lakSayati / phalaM pravRttisAdhyaM syAttacca dehsukhaadikm||31|| pravRttiH puNyApuNyarUpetyuktam / taduktam / pravRttidoSajanitArthaH phalamiti // 31 // . duHkhaM lkssyti| pratikUlatayA vecaM duHkhaM dehendriyAdikam / / pratikUlatayA vedA(1) duHkham / tacca dehaH paDindriyANi paviSayAH SaDbuddhayaH sukhaM duHkhaM cetyekavizatidham / tatra duHkhaM svata eka nirupAdhikam / ita utpattidehasaGgatirityatra tadvizeSa eva maraNamiti zeSaH / nanu prAgasataH satvamutpattiH sato'sattvaM vinAzastadeva ca maraNamiti nyAyaH tatkathamanyathocyata ityAzayAha / nityasyeti / svakamArjitasya manasaH pUrvadehAnnikramaNaM vizleSaH uttaradehapravezaH saMzleSaH te eva maraNAtpattI ityarthaH // dehasukhAdikamityAdizabdAdindriyaduHkhAdisaGgrahaH / pravRttidoSajanita iti doSamUlapravRttijanita ityarthaH // 31 // etatkarmaphalameva anekadhAtmapaghAtakatvAd duHkhamisyAha / pratikUlatayeti / (1) vedanIyaM-pA. ( pu. / / ... For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Seniencem e ntPEARTISpramanmarried mAmA merometeoromammyawa ROHINITrarpuransacrapstoprone prameyaprakaraNe phaladuHkhApadhanirUpaNam / 129 rANi tu sukhasparza 'pi duHkhAnuSaGgAd viSasampRktAnavApAdhikaduHkhAnIti / taduktam / bAdhanAlakSaNaM duHkhmiti| | shriisndhaay' jaalihmlimi(1)rupavarga ityAha / duHkhAtyantasamucchedamapavarga pracakSate // 32 // taduktam / tadatyantavinAkSA'pavarga iti / duHkhanivRtterAtyantikatvaM nAma sajAtIyasya(2) tanavAtmani punaranutpAda iti // 32 // nanu niHzreyasApayogIni dravyAdIni prameyAdaabi maalin nli kun: jummndhaail ljinaali nanu nasya duHkhasya punaranutthAnAdAtyantikaduHkhanivRttaramuktAtmasvativyAptirityatyantazabdArtha nirvakti / duHkhanivRttariti / duHkhAntaraprAgabhAvAsahacArataduHkhadhvaMso mAkSa ityarthaH / idamapyAtmAntarApekSayAsmadAdiduHkhadhvaMse 'tivyAptimAzAha / tntrvaatmniiti| tathA caikAtmaniSThanikhiladuHkhadhvaMsasAkalyaM mokSaH mumukSaNAMca pratyekamekatvAnnAvyAptizceti vilAsakAroktalakSaNamuktamityanusandheyam // 32 // atha mokSa sAkSAdityAdizlokasyAnupayogamAza (1) prAntako nitti-pA. C pu. / (2) nivRttasajAlIyasya-pA. puH / THEHRENISATIOMARunner aneesomammemoratawa r eness For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Passwwwmaradaxvelmintamannabatianepictuwesomoeom m entHRONTERNATIOnommscommeROADurnamenonvernoramanawinor ampaanemamapmanumananesam a j 130 saTIkatArkikarakSAyAma MEANIReemaramounuwmorammammeenasamanamameranAmATTARAMITR AImammemamaeaasammernamonawmnavranANDARicomwatsunamininagirine ttraah| mokSe sAkSAhanaitvAdanapAdairna lakSitam / tantrAntarAnusAreNa SaDhU dravyAdi lakSyate // 33 // satyam / dravyAdInyapi niHoyasApayogIni vidAnte tAni tvAhatya niHzreyasAnatvAdakSapAdAna lakSayAnukraH / vayaM tu teSAmapi paramparayA tadupayogo'stIti kANAdatantramanusatya lakSaNamAcakSmaha iti / tAnidAnI padArthAnudvizati // 33 // dravyaM guNastayA karma jAtizcaitattrayAzrayA / vizeSaH samavAyazca padArthAH SaDime mtaaH|| 34 // | laal jaanil l sbaalaanii | naa maalingklnni / naa jaani mattve jAtyanasthitiH / vizeSasya svarUpavyAdhAtaH / / ME ERasooratadpunikANDARIES jhyAha / nanu niHzreyaseti / anyat pratijJAyAnyaduddizyata iti zaGkA nirasyati / tAniti // 33 // iha sarvAzrayatvena prAdhAnyAt sAmAnyavadupakramAniHsAmAnyeSu bahAzrayatvAt samavApyupakramAt taccheSatvAca dravyAAddezakramaH / uddezamadhye prakramabhedena jAtereva vizeSaNopAdAnaM kimarthamata Aha / dravyaguNeti / nanu sAmAnyAdInAmapi sAmAnyavatve kiM bAdhakamata Aha / teSAmpIti / prAduSyAdityatropasargaprAduAma For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwarapuRamunamaAMIRRumoreanemaroManaceaseRAINIROINOMINANCTIONAR OEMENTATIONBMNSWISUNDRODUMUN I CODM prameyaprakaraNa dravyAdipadArthanirUpaNAm / 131 samavAyasya saMyogasamavAyayoranyatarAbhAvenA(1)sambanyazca prAduHNyAt / yathAhuH / vyaktarabhedastulyatvaM sro'thaanvsthitiH|| rUpahAnirasambandhI jAtibAdhakasaMgrahaH // iti / shraabndhiaabsthaa klidililiH| sAmAnyayAH samAvezo jAtisakara ucyate(2) // iti // 34 // stiryacapara iti Satvam / ___ atrodayanasammatimAha / vyaktarityAdi / tatrAkAzakAladizAmekaikatvenAnekavRttitvAsambhavAnAkAzatvAdijAtisambhavaH sambhave vA vyaktibhedaH syAt saca dharmigrAhakapramANabAdhita iti bhAvaH / tulyatvaM paryAya svam tatra vyaJjaka bhedAbhAvAt parAparabhAvAbhAvAcca na ghaTatva kalazatvayA daH bhede vA paryAyatvahAniH sA ca vyavahAraviruDeti bhAvaH / anyatra parasparaparihAravato ekatra samAvezaH yathA nabhasi manasi ca parasparaparihAriNAbhUtatvamUrtatvayoH pRthivyAdicatupaye tayorapi jAtitve parasparaparihAraH syAt parAparabhAvazca syAt tadubhayamapi bAdhitamiti bhAvaH / sAmAnyasyApi sAmAnyavattve 'navasthAnAt / vizeSANAM ca vyAvRttakasvabhAvAnAM sAmAnyavattve svabhAvahAniH syAt / saMyogalya (1) samavAye saMyogasamavAyayorasambhavenA--pA. C pu.| (2) anyonyatikArikA nAsti B. / commomeopowermometoww w . --No. 8, Vol. XXII.--August, 1900. For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 132 www.kobatirth.org saTIkatA kiMkarakSAyAm dravyalakSaNamAha / guNAnAmAzrayo dravyaM kAraNaM samavAyi vA / guNAzrayo dravyamityekaM lakSaNam samavAyikAragamityaparam / tadukam / kriyAvadrAvatsamavAyikAraNa dravyamiti / dravyANi paritacaSTe / Acharya Shri Kailassagarsuri Gyanmandir bhUrApo jyotiranilo nabhaH kAlastathA dizA // 35 // zrAtmA mana iti prAhurdravyANi nava tadvidaH / tadvida ityanena padArthavidAmeva sidvAntaH / dharmatvAt samavAyasya cAnavasthAnAdasambandha eva samavAyasya sAmAnyavasve vAdhakamiti saMgrahArthaH // 34 // 468 itaH paraM kaNAdasUtrANyeva saMvAdayiSyati tatra dravyalakSaNe tatsaMvAdamAha / taduktamiti / guNavasvAtyantAnAvAnadhikaraNatvaM guNavattvaM kriyAvasvaM tu dravyasyaiveti pratipAdanArtha vikSuSvavyApteH prayojanaM tu manaHprabhRtI dravyatvasAdhanam // nanu dravyatvasAmAnyalakSaNAnantaraM tadvizeSalakSaNe vaktavye kimuttarazleoke kathyata ityAzaGkya satyaM tadarthametAnyudizatItyAha / dravyANIti / dAntatvaM halantAnAmiti vacanAt dizAzabdaH sAdhuH / pRthivyAdyuddezakramastu bhogyaguNAzrayatvena bhUtapacve ke prApte bhAgyaguNabhUyastvAnusAreNa caturNAM kramaH / bhUtApakramAdAkAzam / ekaikadravyopakramAd dikkAlI tayostu sopaneya kriyAsaMyogakramAt kramaH / vibhukramAdAtmA / pari For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eks ee=gscinatorexercarecrus raahanaccuracaentersandescldaaer=e98-as-montharranershriishdaahest e-e * shu9 tader acetn my'ddh baa hyaam| 2 / sutr lu hlH sur klaar'nyji kliaani ni| str : haalaa i klaant laa: phkhlaa| tmaarugrsh aN shin l ssssy kry' cndrikssnaaH // ni| naa phaa: h j l lu lu / jijnynaahr e jn| ni|| | kshi slini minaa kssuddh aicchmaal lunggii o haa kaal juni haa aali")! naanissiddh anyj sbl bikssuddh tbaakssi haatb bRkssbyaanyj kaal ni| olji minishikssaa o ni| sarvagatA ityanena vAnAM paramamahattvamuktaguNavanaa / laa li aaliy'aa bhaalu cuuh / r'ngg hm hmaadi hy' aa j | phludaa cungg| bl cuty| alil sbiaar'aandhiilamityAdinA guNavatvAca dravyatvaM tamasaH rUpitve satya shbaash saajsb andi naalaabibhir'ir' / ml tyaaliilaa l smmaani / iti keSAMcidvaizeSikaikadezinAM samAdhAnabhupanyasyati / kecittviti / tadetat prAbhAkaramatamiti kaizcid vyAkhyAtaM lbi naa bhininbintdin laalaab ityeva teSAM mataM taduktaM zAlikAyAm / | (5) eni - 0T* B : eksmy'er ek wasvtntte -phekshn For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 saTIkatArkikarakSAyAma devyatvAnupapatteH nalyAntaravattejasyevopalambhaprasaDrena pRthivIguNatvAnupapattecAlokAbhAvastama iti kaannaadaaH| zabdasya tu guNatvamuttaratra vakSyAmaH / tasmAnavaiva dravyANIti siddham / taduktam / pRthivyApastejAvAyurAkAzaM kAlA digAtmA mana iti dravyANIti // 35 // ss // tatra gandhavatI bhUmirApaH sAMsiddhikadravAH // 36 // uSNasparzaguNaM tejo nIrUpasparzavAn marut / / bhUmibhedAzca maNivajAdayaH pASANAH / sAMsi dAsa Saamaasum menger MORE 4001 yatra teSAmasaMyogaH sa mahAnandhakAra iti| teSAmalpaso'pi tejAvayavAnAmityarthaH / iyAMstu vizeSaH sa ca bhAvAntarameva na tu nissedhaatmeti| tadapyutaM tatraiva apavAritAlokabhUbhAgAdikameva chAyeti / tasmAdekadezimatamevaitat / athaitanmatavyanirAsapUrvaka bhAvameva siddhAntamAha / asparzavatveneti / tamo niSkriya pratyakSatve satyasparzavatvAdAtmavat kramAt pavayena manoghaTayorvyabhicAranirAsaH nIrUpaM cAsparzavattvAdAkAzavaditi tvaduktayoH kriyAvattvaguNavattvayorasiddhau dravyatvameva nAsti kuto vAtireka iti bhaavH| evaM yadi tamaH pArthivarUpaM syAt AlokAsahakRtacakSugrAhyaM na syAt ghaTanelyavat na caivaM tasmAnna tathA guNAntabhAvasyApyasiddhabhAva eva tama ityAha / nalyAntaravadityAdi // 35 // // | maNivajrapASANeSu gandhavazvasyAvyAptimAzaGyAha / metmmamacmommonsummaNaIRIDHIMIRamesmenonmammROMANISmaranewatantamam aRBANAaramanawanRammam For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lavids o metinindenateversiblicasianmerammadpawlineneKINANDAmawasatanAmeanslatuRDANCaMenseasetindiactorsCOURapisonilesamanenness essmanawarencamsandrawatationsansthatantanslaisibe prama MOSIDEntrepreneutenancaise Savangmecansvaranas | my'myy nisskaam / dvikatvaM dravatvasyAjAnasiddhatvaM tena dravyAntarasaMzleSApAdhikadvatvAnAM pArthivAnAM sarpiHprabhRtInAM tejasAnAM sIsAdInAM ca vyavacchedaH / yathokam / sarpirjanulguli aaajjiaa laay'laa phaal sAmAnyamiti / tathA RpusIsalAharajatasuvarNAnAM tejasAnAmagnisaMghAgAd dravatvamadiH sAmAnyamiti / blg miH jbaani| shje muni Riinhaalaalkssmiiniilaa jbaaliliilaa likhaa sa:(1) / na caivaM cAndramasena mahasAbhavatyavyAgniH / udhyAbhUmibhedAzceti / teSAmapi bhUrvikAratvAt gandhavazvamanumeyam / bhUvikAratvaM ca pAkajarUpavattvAt anupalambhA gandhasyAnudbhUtatvAt sitabhAsvaratvaM tUpavRmbhakatejAvayavagatamiti bhAvaH / AdizabdAt sphaTikAdisaMgrahaH / alakSaNe sAMsiddhika vizeSaNasyAthakathanapUrvakaM vyAvaya'mAha / sAMsiddhikatvamiti / AjAnasiddhatvamutpattizitvamityAthaiH / sAMsiddhikaM prakRtita AgataM tat tathoktam / saMsiddhiprakRtI same ityamaraH / dravyAntare sNshlessaa'gnisNyogH| atra pUrveSAM pArthivatvaM bhImAnalendhanatvAt uttareSAM taijasatvam atyantAgnisaMyoge'pyekarUpayAdavagantavyam / gurutvAdikaM tUpatRmbhakapArthivAvayavagatamityAdyUhyam 2) / athaiSAM dayAnAmapi tathAtve sUtrasammatimAha / yathetyAdi / apalakSaNasya karakAdAvavyAptimArAyAha / apAM vikAra iti| ApyatvAt tatrApi sAMsiddhikadravatvamanumeyam / kiM ca pratibaddhamityavaseyam Adizabdena himmthnphenaadisNgrhH| tejolakSaNe vizeSaNaphalamAha / uSNeti / avyAptimAzA (1) vyudAsa:-pA* B pu.| (2) ityAdarAmahanIyama-pA. E ghuH / pawuneDaman panaamar murgamarapemamag espaciwwwmaprmswapc o maaNIDATumcomsancidencessurasROMCHASMorpm' For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir er rea=4&tasraeurshr ashaak sngg aast | BE | diinaay' doy'aa jb myaathi naalnhuy'aale bhikaaliiny'iijhaallaaphaalu| jumukhi shikaa| laa kinaa| klaahm sbshi| mliik hom anyc dungkhaariiljjaasniilaa kss| hlaa jaagiy'e nihtyaal ll| okh maanyiaabhissmkaal sbikaa kaa sbaasth! sbaamni| baa jbaal ji| laahaabaandhaay' haanilaalisti lu hy' / muuln sb sbaasthli khi kaami| julaa| anti| sNshliaanggphaarthiith| liphsl hummaa khaalaa hjN phraaspi" spiH sblklusaainaal thitbehii maansaahindu l nggaasllaamaa shhnggaangginH laa yaa aghkssaantHkaalaa miy'aa phaani kthaalidd'aaku aasthaao| naa bhaabi hsthaandhaa 'aaH haaphij duku kiibhaasthaa chaay'aabaalighaallH mhaatbaa ghiaanaasth ni haattaa alir'iH sbsb lgaabd nuutn ghuuniH anlliamRtaa aa phskaantaalaakssaanglbhikssuninu ngdhaangguli ar'umuul nii sbaahaadbaaraah sbaabhaalni shuunthi aashibhiH / naa duddhiH sndhiaa htyaasty hRtbaanu laahaahaahmaandhtb thaakaaaishbaasH baahaadussttumbisbaabhaa jaani sbaarth snddibhiH| okh hor`aar' ghuuthinimbaannmlithi yubk laakhaanaalaa| 431 ==== == es-settresses-strethrases ahNkaar krben dy'aa kmeshkaat shki-nkshn-n For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 04er aamaader abhiyogkaale ekssetredhreraa| duyyaa duniy'aa| ek sbaarth haamiti: shbi| nhbaalaa tb sb lur`aakphlaasul sunu laahilaalniy'ni| su / 11 / kssk guruj jbaalaaksi klaa| 3 4/4/ skriy'aa tussaangkhiiil glu sraabii kaani| | ruuhm ln baa kaahaaph / naaluh| nk| liphsusthy smbnyciaandhaa hildini| lnggaanaanyj ali| yaa bhaal laagl / skullaalinaaksaanulgh| hlul naa laalsbaar'aalihudi khriH muul sb sb sbighaalaalaa laa laa bhuur'i nliin asubhaall shntu muslmuukh| ei elilaa yuH jlilaalaajaaH lni - gaajaasu| dlil sbaar'th r'aaH bhaalukkaahli mul baashaaillaalu bRhhhubliinggul aammuH bhaaNnggaa phaalaahaabaajnsbaagrh laabhlmbaandri| / ss / jaahiil kaakaa| laal / mngg lkss / haalaal| dkss ny'tve kiM pramANamata Aha / tacceti / zabdo guNaH guNatvAt tbkaalu jnnddiaangginH nu laahaasy bhisskaalu ttu myaagi nulaalaaskaa sbaantkaal jili / osngg sumaanillaa| n sklin| nilaasnhtmhmaandhaatraanu laahaaNtbaa n ji| kaalir' sukaag: lns jaantaanaa naambaani amshkaat shy'taakaaly'ek ntjaanu hy'echepretatawarrshukt hl For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - aaman 138 saTIkatAkikarakSAyAm / NamoummaNDOMINARDANISTANERamdamYAMAmer ciraciraM yugapadityAdipratyayavyavahArayornimittaM hmaalH| aaatmnir'aaluk jbaal ni jbaalaakSaNam(1) / taduktam / aparasmin paraM yugapaciraM kSimlini a jbaal bhijaaliini| nmaar'r' smlini r'ibhulini l klaanisbaarth / hli ky' - kasya bhAvAbhAvavyavahArasthApakaH kAla iti kecit / ekasyApi kAlasyopAdhibhedAt kssnnlvaadibhedvypdeshH| pUrvAparAdidezapratItivyavahArayornimittaM dik / taduktam / ita idamiti yatastadizA linggmiti| ita cet satyam idaM sarvapakSaliGgamAkAzasya parizeSAt zabda iti siddhAntassUna vazyAti tasyemupalakSaNamityadoSaH // kAlalakSaNaM vivRNoti / ciramiti / cirAdivyavahArAsAdhAraNakAraNadravyaM kAla ityarthaH / lakSaNAntaramAha / parApareti / vyatikaro vaiparItyam / etasya sUtroktaSaDliDopalakSaNatvAd viparItaparatvAnumeyaH kAla ityAdIni pallakSaNAni bhaviSyantIti bhAvaH / tadeva sUtraM paThati / aparasminnityAdi / matAntareNa lakSaNAntaramAha / ekasminniti / ekasyaikatra bhAvAbhAvI yadbhadAdupapadyate sa kAla ityarthaH / nanu kAlaliGgAvizeSAt ekasya tasya kuto bheda ityAzaGyAha / ekasyApIti // digalakSaNaM vivRNAti / pUrvApareti / pUrvIparAdipratyayaliGgA digiti lakSaNamityarthaH / yata iti prathamAthai sArva (1) ityAdi ca lakSaNam-pA* B pu. / . 504 For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FarminTANTIDINIKIMonumametmanaanawanemunicaimaARIHAN NAMINATIONAIRATNeuroenionlinendaniyasamain medamanianditrinancinnavintensition Gaumunicuratemeanipassacronytaimonicmar Ramanaras MANDARMEntemantandinessmaninonamaswaharanasiuoviranandaimavtandinisclaichhinarian OSoapdeocota D ly'sii yubli / idaM pUrvaNa ita idaM pareNetyAdijJAnaM yat tadizA lisamiti sUtrArthaH / sA ca kAlavadekA vizvI nityaiva tattadupAdhibhedAt prAcyAdivyavahAraheturbhavatIti darzayituM dizetyekavacanam / taduktam(1) / kAryavizeSaNa nAnAtvamiti / prAdityasaMyogaH kAryavizeSo vivkssin:| jughlaalaa lmu biir' sr'lii nndinmiti // 30 // // prathA guNalakSaNamAha / karmaNA vyatiriktatve jAtimAtrAzrayo gunnH||38|| jAtyAzraya iti sAmAnyAditrayanyadAsaH / mAtreti guNAderapyAzrayo dravyaM vyudasyate / kApi jAtimAtrAzraya iti tanAvRttyartha vyatiriktatve 2) satItyuktam / taduktam / dravyAzrayo'guNavAn saMyogavivibhaktikastasiH / jJAnaM yat taddizo liGgamityarthaH / aupAdhikanAnAtve sUtrasammatimAha / taduktamiti / prathamacaramAdityasaMyogopAdhika: prAcIpratIcyAdibheda ityarthaH / dikAlasAdhanaprapaJcastvasmatpraNItaprazastapAdabhASyaniSkaNTikAyAM dravyaH / zeSaM sugamam // 37 // 5 // guNalakSaNe kamavyatiriktatvaM nAma saMyogavibhAgayoranapekSakAraNatvAbhAvaH anyathApekSitavyAvRttaratiprasaGgitvAditi / etacca sAne lakSaNe vyaktamityAha / tadu (1) taccatam-pA* B pu. / (2) kamAnyatve-pA* B pu0 / CATEGORIGLESIATIMESolaudaci on 50 For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 140 Sente www.kobatirth.org saTIkatArkikarakSAthAm bhAgayorakAraNamanapekSa iti guNalakSayamiti / nanu guNerspi guNatvasamavAyasya rasAdayabhAvasya cAzraya iti kathaM jAtimAtrAzraya ityucyate / anavasthA duHSyatayA samavAyasya samavAyAntarAbhAvAt pradravyatvena ca saMyogAbhAvAt saMyogasamavAyayobhIvadharmatvenAbhAvAzrayatvAsaMbhavAca kevalaM vizeSaNavizeSyabhAva eva tayeoH sa cAzrayAzrayibhAvamantareNApi bhavatItyopacArikI 506 Acharya Shri Kailassagarsuri Gyanmandir tamiti / atra dravyAzrayazabdena sAmAnya yattvaM lakSyate / aguNa iti ca samavAyikAraNatvarAhityamiti vRttikAraH / tathA ca guNasiddhI nirguNatvasiddhinInyonyAzraya iti bhAvaH / svoktalakSaNe jAtimAtrAzrayatvaM guNasyAsiddha samavAyAbhAvayorapyAzrayatvAditi zaGkate / nanviti / mukhya sambandhapUrvakasyaivAzrayatvasyeha lakSaNatvAt samavAyAbhAvayozca tadasambhavAnnAtivyAptiriti / kathaM mukhyasamyandhAbhAvastayeorityAzaGkA samavAye tAvat samavAyAbhAvaM darzayati / anavastheti / saMyogAbhAvaM ca darzayati / adravyatveneti / bhAve'pi tadubhayAbhAvaM darzayati / saMyeogeti / kathaM tarhi rUpasamavAyavAn ghaTaH paradhvaMsavantastantava iti ca tayoH sambandhatAvyavahAra ityannAha / kevalamiti / nanu vizeSaNavizeSyabhAvo'pi rUpavAn daNDItyAdI mukhyasa mvandhapUrvaka eva dRSTa ityAzaGkya nAyaM niyamaH pazumAnityAdau anyathApi darzanAdityAha / sa ceti / AznayAznayibhAvamiti / mukhyasambandhamityarthaH / sambandhavyavahArastubhayani 1 For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Facertafa datest need Jaw, All a naasswdkh nortraidentiasure | 289 ei khnij dullkh g bnimy'aa| nkh sbl maa| yukssibini| / plaandaal yu yntr aabissmaan| li| 'sml ambaatmiaal bijlii / / bichaa binti susbaadu amulaa / hjmbaaH juy'elaaghaatt l i baa phmubhii / 3 / | ajbhmaaH maakaalaahlmurshiy'aaniy'aa sthaa| skunyjlaaghlaashy' / n ? hy' - wranathaboute=prottastest==== ==aa hy'eche 37 raane 1 0 miH / tailaay' helaal ==need ansangbad chaatmye atyaahik bhuukh| siimphini o | julhaajj adhulaa phlaadijaa l sukh sthaaklaahubhaa-knyaa niy'ntr'aa r'ilaalutbdkss naa hy' bisbaandhlkssaamlaa khiliyaahaa laalni yugH kssikaalH ji o teSAM vizeSalakSaNamityAkAkSAyAM sarvatredamuttaramupatiutta ityvtaaryti| aayntti| ke guNA ityatrottaraM rUpAaa ni| khiln hm sulaalihil / shuibaandhaatvAd vizeSalakSaNapratijJA ca yuktatyarthaH / nanu zabdo dravyalir'i laaH htyaakt hRthndhu sbaarth haani maandh daalaanyji khukhe bhuli sukssmtaaH hl munaaminyaasiniH kh bindiiig jbaalaali| 'ny sunyjiyuddhkaalu naaphaabhir'iaali klaab| | susbaasthy ghuur'aalr'aassnaa| baal|lipekssyaa rUpazabdayorAdyantatvamata Aha / sUtreti / tAni munnaa muhaammli| muutbtyaadi| baastuhaam| s wasrassy'kbaalglpugnnkbukltreeterase. = ==== == ==== oes a For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = = reserv bhshry' jaaey'aan2020 mshn 142 | niihmaandhilaay'aan mo : shraaH khilaanli nRtmk aalishaakhii| graaghr'ii r'ur`H sukhmnun bhaajaa anaay'u ykhyaa =ni| ay'aal yaadujjaamblii a aa : kaajuddiin| ln kstaanyjaamjaa bh kmin: lni ghaacchaanuliy'aani| naa liy'iij angg ni // // laakssaadgrsth dhbni bhaass| thy sby'i aashbsth y'ussmiiH // 40 / aaal aaami nrnaa kaa naanilaalaa a sthaar'iksaay'aakisttb l phl laaglaadbiini hjj miaphlu naa khaaliy'aa khi shiaanu| gh ljjiaa hy' mimasthaa k maans / aakaakskaalaan maayaahlaammaa khaalu| lkssmiiiyaany - sttaamblaandhijinaa| jbaalaaiy'aa - bikssnn dutH // 2 // | okh mniaanaali bihiighaa / nni| ahnggaatmaarth blini apu| | sndhr'ir`iir' ssttriianggaanir'aathliy'aa| cakSariti / tadetatparzalakSaNe 'pyatidizati / evamiti / / gandhAditrayalakSaNe tvekazabdatyAge ghrANagrAhyo'rtho gandha phili| yaamaan| thaadbiy' chaatyaasthaa phaalaa| gaajiikhaal| nntu jaandraar jkh naael a seyenocipepny'e rabaruagyaakkaalaamelssy'slrehnny'oy'aay'aanaae anyckaar For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir motamusamagrane ameRTINGTOHARootannurpasamme r compe saapneampramanaCAGenerapVOHAMIRP O RA ROMANORavenanmitrateurORBRUAR prameyaprakaraNe guNanirUpAm / mullama zabdo'ntra lakSitaH / nanu sAkSAdindriyA sambajl aahmjjaay'aa gaali mundraa l yaayy iti cet na zabdo guNaH bahirindriyavyavasthA hetutvAt ghr' aag jaayaakaalaanii mntrmaann aaaandriyatvAt prANavadityAdibhirguNatvasyaiva siddhH|| 40 // arthazabdasyA vivakSitamartha prayojanaM cAha / guNeSu lakSyata iti caadyti|nnviti / sAkSAdityAdinA padatrayeNa kramAt ghaTarUpAdau samavAyAbhAvayorindrayarUpAdA ca vyabhicAranirAsaH / asiddhiM pariharati / neti / zabdasya svopalabdhikAraNatvena zrotravyavasthApakatvAtna he. tvasiddhiriti bhaavH| antarindriyavyavasthA hetoH suvAdijJAnasya guNatve'pi yugapadjJAnAnutpattiliGge taddhatA vyabhicAranirAsAya bahirityuktam / zabdasya guNatve pramANAntaramAha / shrotrmiti| sajAtIyapadaM dRzante sAdhyavaikalyanirAsArtham / tacca pakSe 'pi sambhavatItyavirodhaH / AdizabdAt sAmAnya vave sati baahondriygraahytvaadityaadisNgrhH| dravyatve tu zabdasya nityavibhutvena sarvopalabdhiranupalabdhireva vA syAnna tu kadAcidupalabdhiriti pratitarkaparAhateH guNatvameva siDyatIti bhAvaH / yaduktaM zabdasya guNasvamuttaranna vakSyAma iti tadetaditi bodhyam // 40 // nanUttarazloke arthazabdArthakathanaM prakRtAsaGgatamityAzajhyAha / arthazabdatyeti / rUpAdilakSaNasthasyeti zeSaH / ajasmaama R (1) sAtAdana-pA. B pu. / E Son o mminemamuryavaranamamyanmaunomomsonem amaenamewomenmmmmmarinee For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 744 ek dshk ekjn er mt ourangopurersareensparsondes | miinaakssbhaay'aasth muktitb mul kaay'ur' ar'ihH| ksbaa kaar'iaajjaaj baanijy nishmi 4 | | jaalaa diy' dbibidhaam|| naa thaakilaabsthaa kaaj krimuul cbi khaalaa nnimi: 47 / lshraatraaH r'iaajhaa jny sb) laalu| guNatve khali hetutvaM tattaddhIvyavahArayoH // 42 // | sthaalimaahjaali phil l yu: sby'e| bhiighniksaal strii| lilim yu: yilekhaa / nmukhi / jn lkssm ashe ghur hl - ni| jmini skul sthaali sb sb byaa: skullini| 42 / sbaasth r'iaakhii sbli jblaa | haalu maar'iaa jiy'aa: sb yu! phl| | r' ni| hilaangkssiaakhi / khaanitaamiH naar'i laaaH // 4 // | susbaajhaadd'u lilsnaalityaakhaahaandhaataalikaa| tatsamavAdhikAraNavyudAsArtha guNatve satItyuktam // 42 // = -=- = (7) thyaay'--A * / | 470 For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --- jntaa 19thri sheF3eFptn shhr smn w hics - - - hy'e yaabe| aar ei ken guy'eker - - - =e== h khte - e - slph i e dgdh hyaa bythaa baahe ! 744 jr'iy' shrii anuyaay'H sb hy'H sumhH bll / ghn aatthaaH maask dbiaahaaphhaa mimbaalaani - minu| jy'aanbir'iishrii yuthii tmikssmRtb suni| 4H H essaar' hiy'aa jilaadbaa haa| ykss astr pr jaajnii naa // 4H {} | kittaahii dbaa jaabdaa naa thaakulishin sthaa: sb sth| naaimbaabllaah anulibdhi taahmaatulaaln // 444 ljbiaalaa mihllaa: su : kaangg laal / julaabhaa dbmH jjiaasthaayyH // 4 // | liy'aa bhaandraanii 4 / slpsbaasthH daai thmaalaa dy H | | snaath: hRtbiaar sbaasth sngkl: 8 lshaant anyaay' kssaantylikh / laasthy khaalaa / supr'iaahini'| kthaa jaani bdkhini / mukmibhi dbaahu yulaantti| shrni / 22 vikalakAlakRtatvadena dvividhe paratvAparatve ityaah| bisskaani 24 liH daaH sbtb sb yaan astr thaaklu aatthaabr' anaadity: 57 / skaal| mdinaani| taahaa lingk ki ykhn | For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MormonepornaromansonancipanuaryamannanonmanNINDENANT 146 HEROHTTARATHI saTIkatAkipharakSAyAma sa eva bhAvaneti vyapadizyate / yathAhuH / maal aaalaa jaanaalaaniihH| jun| gurutvaM tu guNo heturAye patana karmaNi // 46 // dravatvaM tu guNA heturAye syandanakarmaNi(1) / dvitIyAdipatanasya syandanasya ca vegahetutvAdAdA ityuktam / patanasyandanayorAzrayadravyasyApi samavAyikAraNatvena hetutvAd guNa ityuktam // 46 // ssil | byAha / AtmetyAdi / atrotsAha iti lakSaNam utsAhapadA rthaH prayatnaH kacilloke harSe'pyutsAhapadaprayogadarzanAta tathA na bhramitavyamityAhA kRtyAdIti / AdizabdAdupayogAdi(2) zabdasaMgrahaH / tathA ca kRtyAdiparyAyapadArtha utsAhaH prayatna na harSapadArthastasya gauNatvAdityarthaH / na ca kAyikavyApAravizeSe 'pi prayatnabhramaH kArya ityAzayenAha / Atmadharma iti / nanu kRtyAdipavAcyaH prayatna ityuktaM kRtitatsAdhyamadhyastha ityAdi bhAvanAyAstavAcyatvadarzanAdityAzajhyAha / sa eveti / yo'yamutsAhAparanAmA loke prasiddha prayatnaH sa eva vede puruSapravartanAtmazabdabhAvanAviSayabhUtapuruSapravRttirUpA bhAvaneti vyapadizyata ityarthaH / atrAcAryasaMmatimAha / yathAhuriti / kiM karoti pacati ki karoti gacchatItyevaM sarvatra karotisAmAnAdhikaraNyadarzanAt sarvadhAtvarthavartisAmAnyarUpaM karotyarthabhUtabhAvanA pUrvoktaprayatnaliGAdyAkhyAtapratyayavAcyatayA pratIyata iti vArtikArthaH // 46 / / 7 // (1) spandanakarmaNi-pA. A pu. / (2) udyogAdi-pA0E pu. ! meemenPRIORNmpannamrapmomsonapreranamamagrewa s enamentarmaceumsammanumaanwaepaapaavanmayanarma For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir esamanaraansm RIanemRATIONaameem mmmmmmmmmmsaste P CHH mutahatmanducinamancommmmmm prameyaprakaraNa guNanirUpaNam / 147 lidhoryaviziSTe 'rthe snehazcikkaNatA ca(1) saH // 47 // cinAtvaM deha iti lakSaNAntaramiti // 47 // bhjn htyaabhaassiiy' jbaalaa| svayaM yastadvijAtIyaH saMskAraH sa guNA mataH // 4 // svotpAdakasajAtIyatyotpAdakaH svayaM ca tadvijAtIyo guNaH saMskAra iti / yathA smatihetuH saMskAraH sa AnubhavajJAnajanyaH smRtijJAnahetuH svayaM na jJAnajAtIyaH 2) / yathA vA vegaH karmajaH(3) karmahetuH svayaM snigdheti / snigdhavyavahArAsAdhAraNaM kAraNaM guNaH sneha ityaarthH| cikaNavizeSaNavaiyarthyamAzaGyAha / ciknntvmiti||47|| saMskAralakSaNe saMskAraH sa guNA mata iti saMskArAnuvAdena guNatvaM vidhIyata iti taccAyuktamityAzayena vaiparItyena yojayan lakSaNArtha niSkRSyAha / svotpAdaketi / atra guNagrahaNaM saMyogApekSayA tAhakakarmavyudAsArtham / tathApi kamIpekSayA tAiksaMyogavyudAsArthamadviSThatve satIti vizeSaNIyam / tathApi vihitaniSiddhakriyApekSayA tAdRgadharmAdharmavyavacchedAya sarvotpattimatAM nimittatvarahita iti vizeSaNIyam / lakSye lakSaNaM yojayati / yathetyAdi / vega (1) sa khehazcikaNazca-pA* B pu. / (2) svayaM jJAnavijAtIyaH-pA. C puH / (3) karmajanyaH -yA* B puH / SAR 1 kha-No. 9, Vol. XXII.-September, 1900. For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir moremangacaTORINORLD 148 saTIkatArkikarakSAyAma karma na bhavati / ( yathAsthitisthApakaH veSTanAdikarmajanyaH veSTanAdikarmakAraNaM svayaM ca na karmarUpaH 1) / ) vegA bhAvanA sthitisthApakazcetitrividhaH saMskAra iti||4|| vihitakriyayA sAdhyo dharmaH puMso guNo mataH / pratiSiddhakriyAmAdhyaH puNo'dharma ucyate // 46 // zrutyAdivihitAnuSThAnasAdhyaH puguNo dharmaH / zrutyAdipratiSiddhAnuSThAnasAdhyaH puguNastvadharma iti // 46 // anna pRthivyA rUparasagandhasparzasaMkhyAparimANa siminineneminicaenasememo i n grahaNaM sthitisthApakasyApyupalakSaNam / nanu saMskAralakSaNaM vegAdiSu kathaM yujyate anyalakSaNasyAnyatrAsambhavAdityAzaya naiSa doSaH teSAM tadvizeSatvAdityAzayena saMskAra vibhajate vega ityAdinA / eSAM ca trayANAM pUrvoktakalakSaNavyavasthApitasaMskAratvAkhyaikasAmAnyayogAdekaguNatvaM dharmAdharmayostu tAhagavyavasthApakAbhAvAnnAhakRtvAkAraNaikaguNatvamiti nikaSe niraTati // 48 // vihitaniSiddhekakriyAsAdhyAvAtmaguNA dhamAdhAvityAha / vihitetyAdi / atirohitmnyt||49|| nirUpyaivaM guNAn sarvAn kasya dravyasya ke guNAH / kiyanta ityapekSAyAM vibhajya prAha samaprati // atretyAdinA vibhAga ityantena / tatra pRthivyA (1) karma na bhavati--pA* B pu.| ( ) etanmadhyasthaH pATho nAsti D pu. / / (2) pratiSikriyAsAdhyo'dharmaH puMsA guNo mataH-pA. A puH / / 562 For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir waviaTURwcmmusNRBompa ___ prameya prakaraNe guNanirUpaNam / 146 pRthatvasaMyogavibhAgaparatvAparatvagurutvadvatvasaMskArAzcaturdaza gunnaaH| tatra rUpaM zukkAdAnekavidham agnisaMyogavirodhi / rasastu SaDvidhA mdhuraadiH| dvividhA gandhaH surbhirsurbhishc| spo'nuSNAzItaH paakjshc| apAmapi nehagandhayoH prakSepapratikSepamAtra vizeSitAsta eva guNAH / apsu rUparasaspaH zunamaH dhurshiitaaH| rasasnehagurutvavyatiriktAsta eva tejasaH / atra rUpaM zulka bhAsvaraM ca uSNa eva sprshH| vAyostu rUpadravatvavyatirikAsta eva guNAH / spazo'nuSNAzIto'pAkajazca / sparzavyatiriktAsta eva mnsH| ta eva paratvAparatvasaMskAravyatiriktAH(1) zabdasahAyA vihAyasaH / dikAlayozca zabdaparihAreNa(2) ta eva bhavanti / buddhisukhaduHkhecchAdveSaprayatnadharmAdharmasaMskArasavizeSaguNAnAha / tantra rUpamityAdi / tatra rUparasaspaH svAzrayavyavacchedasamarthAvAntarasAmAnyavatvena vizeSagu-- NAH gandhastu tadekaniyatatvAt svarUpata eva / evamevAbAdiSvapi rUpAdInAM vizeSaguNatvaM snehasAMsiddhikadravatvazabdabuDyAdInAM tu svarUpata eveti boddhavyam / tatra kSityudakAtmAnazcaturdazaguNAH ekAdazaguNaM tejaH navaguNo vAyuH adhuguNaM manaH SaDguNaM namaH paJcaguNaiA dikkAlAviti vivektavyam / (1) vidhurA:--mA* B pu.|| (2) prahANena-pA* B puH / onepal Samartph 563 For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nandeansawaamapanMAHAR o mamasummaramarSANAVAMIRRORNARIANummMIRRORIDrANATAmraMONINowIRUSHINAROANIMUDRAMAntarmoHARORMANCEOAMROMADARSHITAMIRMIRRORa .. 150 Starteerepreneumar MERastram potosISTRATIONMHIN05amodance saTIkatArkikarakSAyAma giikaal sthll jni maaniy'aaH / tatazca rUparasagandhasparzaparatvAparatvagurutvadravatvasnehavegAH daza mUtaikaguNAH / buddhyAdaya AtmavizepaguNAH zabdazceti dazAbhUtaikaguNAH / itare tUbhayaguNAH / rUparalagandhasparzalehasAMsiddhikadravatvabuddhyAbH muni laabh nlihmy : 4 jni kssaaguNAH / saMyogavibhAgA dvitvadvipRthakAdayazcAnekAzcitAH / anye tvkaikvRttyH| kecana guNA bAhIkai kendriyagrAhmAH yathA paJcApi rUpAdayaH kecitta bAhondri Praderedacicmproupsamanarayapam measuthaanamartpIAraanRDHINTUDHA PARRORISTRA IONperma ____ athaiSAM mithaH keSAJcitsAdhaya kebhyazca vaidhayaM cAha / tatazceti / vegagrahaNaM sthitisthApakopalakSaNam / tayoH saMskArAtmanaikatvAd zatvAvirodhaH / ekazabdena mUtImUrtaguNavyudAsaH / bhUtatvavyApyaguNatvaM vA mUrtaguNatvam / evaM buDyAdInAmamUrtaguNatvaM nAmAmUrtekaguNatvamabhUrtatvavyApyaguNatvaM vA vyAvayaM tu pUrvakathitameva / itare saMkhyAdaya ubhayaguNAH sUtAmUrtaguNAH dravyatvavyApakaguNA ityarthaH / vizeSaguNA eva vaizeSikaguNAH navAnyatamamAtraniSTatvocitAvAntarasAmAnyavantaH svAzrayavyavacchedasamI avAntarasAmAnyavanto vetyarthaH / tadrahitAH sAmAnyaguNA ityAzayenAha / itara iti / anekatra vyAsajyavRttyekavyaktikA ityarthaH / AdizabdAt tritvatripRthattavAdisaMgrahaH / ekaikavRttaya iti / guNatve satyavyAsajyavRttaya ityarthaH / bAhIkaikendriyagrAhyA iti|| w o mmmmmmmmumaremonianmenwoomaavammaanmeramanamammmmmmmmmmmuncemeuwamanimanavamsummesome 564 For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantrwasnadethaaidalawdweadinommunician varanasibilistiaadamences s eDEOmanan e waIRAwtaweURINIDHIRANASONIORoantarvas na prameyaprakaraNa guNanirUpaNam / 151 na m eborosconuncemaandomsirmanda yadvayagrAhyAH yathA saMkhyAparimANapRthaka saMyogavibhAga prtvaaprtvaadrvtvrnehvegaaH| kecidntHkrnngraamaaH| yathA buddhisukhduHkhecchaadvessprytnaaH| dharmAdharmabhAvanAgurutvAni nityAtIndriyANi / atra ekAdaza guNAH kAraNaguNapUrvakAH / yathA'pAkajarUparasagandhasparzaparimANekatvaika pRthtvgurutvdvtvsnehvegaaH| daza vanevaMvidhAH buddhyAdaya prAtmavizeSaguNAH shbdshceti| tUlaparimA % ERE manovyavacchedArtha bAhyapadam / anyathaikendriyagrAhyatvAsambhavAt / ekapadaM hIndriyagrAhyanirAsArtham / tathApi paramANurUpAdAkavyApteH taniSTaguNatvAvAntarajAtimattvena niLUyAt / evaM dvIndriyagrAhyatvamapi nirvaktavyam anyathA prmaannugtessvvyaaptH| antaHkaraNagrAhA iti / guNatve sati tanmAtragrAhyA ityrthH| tena sukhatvAdebAhondriyagrAhyANAM ca niraasH| nityaatiindriyaanniiti| asmadAdIndriyagrahaNayogyatArahitAnItyarthaH / bhAvaneti sthitisthApakasyApyupalakSaNam / kAraNaguNapUrvakA iti / svasamavAyisamavAyikAraNaguNAsamavAyikAraNakA ityarthaH / apAkajapadena dravatvamapi vizeSaNIyam pArthivaparamANugatarUpAdivat pArthivataijasaparamANugatanaimittikadravatvasyApi vyaavrtniiytvaat| vegena sthitisthApako'pyupalakSaNIyaH tayorapyakriyAjanyatvena parimANasya saMkhyApracayAjanyatvena cavizeSaNAt najanyeSu lakSyabahiSkArAnnAvyAptidoSaH / daza tvanevaMvidhA iti / akAraNaguNapUrvakA ityarthaH / etacca pAkajaparatvAparatvAdInAmapyupalakSaNam / anyathA teSvevAtivyAptaH / - - For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir D escommassdomastanimaalpwanlunbadvaicomistaraabntintunandendiomutretunautane HIRITAMINEmmarommetma m memaNayaSINEITHERamanumAINIREONuw 152 saTIkatArkikarakSAyAma khaankhaan lilithaalaabaandhaanggul saMyogajAH / saMyogavibhAgavegAH karmajAH / zabdottaravibhAgA vibhAgajA / paratvAparatvadvitvadvipaakraanu :() nliy'aan naannlaaza(2) iti / rUpAdayaH paJcApi bhUtaguNAH / rUpaphy'staagr'iaakhiiantu daadaanajAtyArambhakAH / sukhaduHkhecchAdveSaprayatnA asamAna dazagrahaNaM tu bhASyakArIyakaNThottayabhiprAyamiti / saMyogajA iti / guNatve sati saMyogAsamavAyikAraNakA ityarthaH / karmajA iti / begena sthitisthApako'pyupalakSyate tAvapyakAraNaguNapUrvakA saMyogavibhAgAvapyAdyA grAhyau / evaM vibhAgajatvaM ca vibhAgAsamavAyikAraNatvam / zabdo'tra zabdasaMyogajanyo vivakSitaH / buDirasAdhAraNanimittatvenApekSyata iti buDApekSAH apekSAvuddhijanyA ityarthaH / rUpAdayaH paJcApIti / apizabdAdU gurutvadravatvasnehakAlakRtaparatvAparatvakAraNaguNapUrvakavegasthitisthApakAnAM sNgrhH| bhUtaguNAH bhUtaikaguNA ityarthaH / etenAtmavizeSaguNA navApyabhUtaguNAH zeSAstu bhUtAbhUtaguNA ityarthAt siddhamiti boDavyam / rUpAdayaH snehAntAH samAnajAtyArambhakA iti / sajAtIyamAtrAramsakA ityathaH / anyathAbhayArambhakeSvativyAptaH / ArambhakatvaM aleretoreANGORAKOONDHARMERIOSINDIANP (1) apekSAbuddhijanyA:-pA. D puH / (2) dvinAvinAzinaH-pA. B puH / 566 For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JanmawaanwakatarampwwwPARomaorpoonamHHATERe-upnyaRITA trangeendanteedeeosretariaamanabadamas ummaratzunicatunacaalatapgaran RANHDataangeyomnamIMAMMINORNaause meenangeeeeeepsamasana a nanesamesed prameyaprakaraNa guNanirUpaNam / 153 jAtyArambhakAH / saMyogavibhAgasaMkhyAgurutvadvatvASNamaalaaliilphaamaa: jaalaalaalaalaammaay'mbhakAH / buddhisukhaduHkhecchAdveSabhAvanAzabdAH svAzrayasamavetArambhakAH / rUparasagandhasparzaparimANanehaprayatnAH prtraarmbhkaaH| saMyogavibhAgasaMkhyakatvaikapRthatvagurUtvadvatvasnehavegadharmAdharmAstabhayatrArambhakAH / gurutvadgacAtropAdAnetarakAraNatvamasamavAyikAraNatvaM ceti yamapi vivakSitam / tatrAye snehoSNasparzavarjitAnAmevedaM sAdharmyam tayoH saMgraharUpAdevijAtIyasyApyArambhakatvAt / atrAnuSNeti niSedhaH snehasyApyupalakSaNam(!) / etaccAtmadharmetarakAryaviSayamiti jJeyam / dvitIye tu tayorapyavarjanamiti vivekaH / sukhAdayo vijAtIyamAtrArambhakAH saMyogAdayastUbhayArambhakAH tatra sneho'pi grAhyaH / ArambhakatvaM cAnna sarvatrApyupAdAnetarakAraNatvameva / svAzrayasamavetArambhakA iti / svAzrayamAtrasamavetabuDyapekSetarakAryArambhakaniSThaguNatvavyApyajAtimanta ityarthaH / evaM cApekSAvuhAvantyazabde ca nAvyAptiH / paratrArambhakA iti / parantravArambhakA ityarthaH / te ca saMgrahajJAnAdRStarasvAzrayasamavetAnArambhakatve satyArambhakA iti nivaacyaaH| tena snehavaidhaprayatnAdA naavyaaptiH| parimANasyArambhakatvena vizeSaNAnnAnArambhakeSvavyAptiriti / ubhayatrArambhakA iti| ekatravArambhakatve satyArambhakA ityarthaH / atra vegena sthitisthApako'pi grAhya : snehasya saMgrahAtiriktakAryApekSayA pUrva parabArambhakeSu saMgrahaH idAnIM tadapekSayobhayatrArambhakeSu grahaNamityavirodhaH / gurutvetyaadi| NameewaRROR mAyakaaan AARITRAMATER e mainam REPORMHIRamnamanna For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 saTIkatArkikarakSAyAma vatvavegaprayatnadharmAdharmasaMyogavizeSAH kriyAhetavaH / shry'dr'ikhaar'iikssaa - phaayiaakhaali| lmbaalmithaa| lilikssaaraNAni / saMyogavibhAgoSNasparzagurutvadvatvavegAstUmayakAraNAni / paratvAparatvadvitvadvipRthavAdIni zrakAraNAni / saMyogavibhAgazabdAH AtmavizeSaguNAzca pradezavRttayaH / zeSAH svAyavyApinaH / apAkajarUaaalmr'ishr'hmghaandraaphiddhikadravatvAni yaavdvybhaaviini| zeSAstvayAvada vegena sthitisthApako grAhyaH / saMyogavizeSo nodanAbhighAtAkhyaH / kriyAhetava iti / upAdAnetaratve sati kriyAM pratyasAdhAraNakAraNAnItyarthaH / rUpetyAdi / uSNasparzasya pAkajotpattau nimittatvAt tadvyavacchedArthamuktamanuSNeti / parimANaM cAtra dravyArambhakadravyaniSThamahatvaM vivakSitaM tenANvAkAzAntyAvayaviparimANabahiSkAraH etessaamsmvaayikaarnntvmevetyrthH| taca nimittopAdAnatvAsahacaritakAraNatvaM snehAdInAM ca saMgrahAdinimittatve 'pi tayatiriktakAryApekSayA cedmvdhaarnnmitydossH| nveti| nimittattvamevetyarthaH tatra samavAyyasamavAyitvAsahacaritakAraNatvam / ubhayathAkAraNatvaM ca nimittAsamavAyivyatiriktatvAnadhikaraNatvam / jJAnetarakAryAjanakatvamakAraNatvam / svAtyantAbhAvasamAnAdhikaraNatvaM pradezavRttitvam / tadvaiparItyameva svAzrayavyApitvam / yAvadvyabhAvInyAzrayavinAzaikavinAzyAnItyarthaH / svAzraye satyeva vinAzi pura For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ramdmraanuarpumaneumaurusnani | sndhyaa ghnin| 24 AdaawaSODEOMAARLIRenurpowdentsMee anMAUNIVIDIARRIORAMMITRAININAamratatamdomaasummomamer i mentomoHDHINDIMONALISAKnomtempirantaindralacheumonium vyabhAvina iti| kathaM pArthivadravye pAkajaguNAtpattiprakAra iti cedityam / zyAmasya ghaTAyAmadravyasya dahanasa shrii nlighaanaalliilaa naa anyaany kamAtpattI teSAM vibhAgena saMyoganAze sati kAryagavyaM vinazyati / tatastatparamANuSu coSNyApekSAhahalnycghaalaanimilaay' sbni kliyogAt(1) pAkajAH paramANuSu raktAdayA jAyante / tadanantaramadUSTavadAtmasaMyogAt teSu kamautpattau teSAM parasparasaMyogAd dANukAdiprakrameNAtpatto kArya kAtvamayAvahavyabhAvitvamiti / / iti sAdharmyam // athAyAvadravyabhAviprasaGgAt pAkajotpatiprakAraM vaktuM pRcchati / kathamiti / avasthita eva kAryadravye tatraivAmisaMyogAt zyAmAdayo nazyanti raktAdaya utpadyante iti miimaaNskaadyH| prAbhAkarAstu rUpAdInAM sAmAnyavanityatayA tatsambandhAnAmevAgnisaMyogAd vinAzotpAdAviti varNayanti / tadubhayamapyasahamAnaH pIlupAkavAdyAha / itthmiti| nodanAbhighAtA saMyogavizeSa nigavyAkhyAtamanyat / nanvasmin pakSa pUrvaparimANAvaraNAvadhAraNarekhoparekhAdivinyAsAditAvasthyaM nopapadyate ityAzaya kramAt katInAmevAvayanAmanatidUravizilAnAM punarsaTiti ghaTanAnna kijjidanupapannamityAdi sarvamanyatra dravya (1) dahanasambandhAt-pA* B pu. / pada For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 42 www.kobatirth.org saTIkatArkikarakSAyAm raNaguNaprakrameNa raktAdiguNeotpattiriti kRtaM vista reNa // 570 Acharya Shri Kailassagarsuri Gyanmandir atha karmalakSaNamAha / karma cAsamavAyi syAdyatsaMyogavibhAgayoH / samucitayoH saMyoga vibhAgayeArasamavAyikAraNaM karma tenaikatra kAraNayeoH saMyogavibhAgaye / nItivyAptiH / asamavAyikAraNaM ca samavAyikAraNa pratyAsannam (1) / dvividhA va pratyAsattiH / samavAyikAraNasamavetamityAzayenAha / iti kRtamiti / prakriyA tu vistarabhayAnna likhyate / pramANaM tu pIlupAke vimatAH piThare rUpAdayaH kAraNaguNapUrvakA avayavirUpAditvAt paTarUpAdinadityAdyunneyam / iti pAkajotpattiH // sAmAnyavatsu ziSTatvAt sAmAnyAdeH prAkkarma lakSaNamAha / atheti / nanu saMyogavibhAgayeArasamavAyyasamavetamityarthazcet sAmAnyAdAvativyAptiH asamavAyikAraNamityarthazcet saMyogavibhAgayeorapi tathAtvAt tayorevAtivyAptirityAzaGkya vyAcaSTe / samucitayoriti / samucayaphalamAha / teneti / saMyogasya vibhAgAjanakatve sati saMyogajanakatvaM vibhAgasyApi saMyogAjanakatve sati vibhAgajanakatvaM karmaNAM tUbhayajanakatvamiti bheda iti bhAvaH / evaM karmalakSaNasyAsamavAyikAraNajJAnasApekSatvAt talakSaNaM cAha / asamavAyikAraNaM ceti / kathaJcit pratyAsanneSu adRSTAdiSvativyAptiparihArArthaM vizeSamAha / dvividheti / samavA (1) avadhRtasAmarthyaM - ityadhikaM B For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MARAT i meypadmonMadinandpalHARIOMETtudentarnathanmuRATRamabesernataantytituasmibeantatarenderlinentOSINDINESemamatar a mparecmumationNDMROmel mewomanmerammarARNSRemiuanwREIN ANDIDSBINUTORREARINATURAMODMATERIORIESONLINRNOREMICCORMermaCANONE prameyaprakaraNe karmanirUpaNam / tvaM tatkAraNasamavetatvaM ca / tatrAA yathA paTasya tntudvysNyogH| dvitIyaM tu paTagatAkalyasya tantugataM zAkalyamiti / taduktam / ekadravyamaguNaM saMyogavimaashiil'dy jaagaalini laalu| kAni kANi kiyanti cetyAha / utakSepaNamapakSepa AkuJcanamathAparam // 50 // prasAraNa gatizUceti bhidAte karma pnycdhaa| taduktam / utkSepaNApakSepaNAkucana prasAraNagamanAni karmANIti // 50 // 7 // yikAraNasamavetatvAmiti / kAryasya yat samavAthikAraNa tatraiva samavetatvaM kAryaikArthapratyAsattiriti yAvat / tatkAraNasamavetatvamiti / tasya kAryasamavAthikAraNasya yatkAraNaM samavAyikAraNaM tatsamavetatvaM kAraNaikArthapratyAsattiriti yAvat / krameNAdAharati / yathetyAdi / evamapi tanturUpasya paTaM pratyasamavAyikAraNatvaM syAt kAryaikArthapratyAsattibhAvAt tanivAraNArthamavadhRtasAmarthya miti vizeSaNIyam / atha karmalakSaNe sUtrasammatimAha / taduktamiti / ekadravyamupAdAnatayA yasyetyekadravyamiti guNAnyatA vyavacchedaH guNA na bhavatItyaguNamiti guNAca vyavacchedaH / ArSa napuMsakatvam / etAvadeka lakSaNaM zeSamanyat / tadeva svoktalakSaNasamAnArtha ceti bhAvaH / anapekSatvaM cAsya pazcAdAvibhAvarUpakAraNAnapekSatvama / nanu karmaprastAva kA saGgatirutkSepaNAdinirUpaNasyatyAzaGyAha / kAnIti // 50 // // mers NaDarpan / AMARITA ARTHRIT atasammesep ment manommmmmmmmmmmmmmmmms For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rementrwademanata maasumaositalamuasams 159 saTIkatArkikarakSAyAma teSAM vizeSalakSaNamAha / UrdhvaM cAdhazcAbhimukhaM tiryagviSvagiti kramAt // 51 // tAni paJcApi karmANi deshsNyoghetvH| UrdhvAdidezasaMyogAsamavAyikAraNatvaM(1) yathA saMkhyamutkSepaNAdilakSaNam / viSvagityaniyatadezavizeSamityarthaH / atra gamanagrahaNena bhramaNarecanaspandanAva'jvalanatiryapavananamanojamanAni saGgAnte // 51 // // atha jAtiH() // karmalakSaNasyoktatvAt paunaruttyamAzaGyAha / teSAM vishesseti| nanUvAdidezasaMyogahetutvaM samavAyinimittayorativyAptamityAzakya hetuzabdenAsamavAyikAraNatvasya vivakSitatvAnnaiSa doSa iti vyAcaSTe / uAdIti / UrdhvadezasaMyogAsamavAyikAraNamutkSepaNam / adhAdezasaMyogAsamavAyikAraNamapakSepaNamityAdi yojyamityarthaH / nanu bhramaNAdibhiratirekAt kathaM paJcavetyavadhAraNamityAzaGyAha / ana gamaneti / teSAmapyaniyatadigdezavizeSasaMyogahetutvavizeSAdmanAntabhAvAnnAtireka iti bhAvaH // 51 // // __atha niHsAmAnyeSu bahAzrayatvAt tAvajAtilakSyate ityAzayenAha / atheti / atra madhye tiGantaprayo (1) uAdidezairdravyasaMyogasyAsamavAyikAraNatvaM-pA. B puH / (2) atha sAmAnyamAha-pAB puH / 572 For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smy' jaamaalkhaa| 7 / kmlaa-2; haat = kttm nin = kkssn-ptn == bhcetthi sbaasbaa lij htyaar'aatr'i 4/4/ 42 | lilsbaa yi ghaanggaali: lili byaaraalaal sbaakssnnaay'jaamul maashrii hl / lmbaashriir maalilkssm jnm kaaklisy bissy'u pd / lilikaashriishrii lilaabddhqaay'aangaalaaji m hbhaajN muuhyaanin su // 2 // | miks ani| laalingklinu bidyaay' bhuni ni| | jaamil aatm yaabi jaashilpaa shilpkaahmnyini / sulli naa| aalaalshmniaajaaniblu| naa jaanin / : llnaa miy'aa - aamaa: naahmaa ni sukhlaalaakhaaliijaan andhaaks taajm haajr'ikaash taa| lilili| / skhaa dbiaar'aa r'iddhaar' sm htyaanaa| mitaalil| | jaalaalili phulalkssm du lulyamapi vyAvartakamiti bhAvaH / atha vyutpatyatizayArtha kiraNAvalIkAroktalakSaNaM padaprayojanaM cAha / | (5) limnd sb-yaa B / (2) gaan- C / / == E = = = - aakaash jmkaate ==== == = = = =ekssecan = == y tgdaay'emekhey'aal naak =-= ykrmsh For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 saTIkatALikarakSAyAma concernamaneetammanaanama dAsaH(1) / svarUpasanta iti sattAsamavAyena satAM dravyaguNakarmaNAmiti / samAnajAtIyAH samAnaguNakAH paramANAvA muktAtmAnazca parasparavyAvartakadharmasamavAyinaH dravyatvAd ghaTavadityanumAnAd vizeSasiddhiriti // laanggl gl / samavAyastu sambandho nityaH syAdeka eva | saH(2) // 53 // nitya iti saMyogAdeyaMdAsaH / sambandha iti nityAkAzAdeH / na ca nityavibhUnAM saMyogairativyAptiH saMyogahetUnAmanyatarakamAbhayakarmaNAmasambhavena teSAM ekadravyA ityAdi / vipratipannatvAd vizeSasadbhAve pramANa cAha / samAnajAtIyA ityAdinA / anna pakSAvizeSaNaiH jAtyAdinA arthAntaratvanirAsaH / etena vyAvartakadharmamAnasiddhau te ca sampratipannajAtyAdivyatiriktAH tadAtmakatve bAdhakopapannadharmatvAd vyatirekeNa jAtyAdidharmavaditi parizeSAd vizeSasiddhirityarthaH / / atha parizeSAt(3) samavAyo lakSyata ityAha / smvaaystviti| vibhavo nitysNyuktaaH| kadAcinna vibhajyante ceti kecit / tathA ca teSvativyAptirityAzaya teSAmevAbhAvAnnaiSa doSa ityAha / na ceti / saMyogAbhAve kAraNamAha / saMyogahetUnAmiti / tadasambhavazca teSAM (1) vyavacchedaH-pA* B ghuH / (2) eva tu-pA* A pu. / (3) athArthAntaratvaparizeSAta-pA* F puH / m 574 For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prameyAprakaraNe samakAryAnarUpaNam / saMyogasyaivAbhAvAt / eka evAyaM samavAyaH / sattAsAmAnyavat tatsambandhibhedADhedena vyapadizyata iti / sanaM tu iheti yataH kAryakAraNayoH sa samavAya iti / kAryakAraNayorityayutasiddhayorupalakSaNam / tenAki yaa aajmilaa aanyyi laaH ki aaddhi jAtivyattayAvizeSatadvatAzca yo'yamiha tantaSu (ityAdiriha pratyayo bhavati sa samavAya iti sUtrA ayutasiddhayoriti yutasiddhakuNDaradarAdisaMyoganibhikssaagnihlaani sbaaks| smmaa l saMyogavyavahAradarzanAnAjaH saMyogo'stIti bhAvaH / nanu vibhavo mithaH saMyujyante dravyatvAt sammatavaditi tatsiDiriti cenna yulasiddhestatropAdhitvAt prakRte tadabhAvAditi sakSepaH / vistarastu nikaSe dravyaH / zlokazeSa vyAcaSTe / eka eveti / nanu ghaTasamavAyaH paTasamavAya iti bhedavyavahAradarzanAt samavAyo nAneti prAbhAkarAstAna pratyAha / sattoti / ghaTasattA paTasattetyAdivadApAdhika ityarthaH / anna sauntraM lakSaNaM(9) cAha / sUtraM viti| nanu kAryakAraNayoreva samavAyazcet kathamasya paJcapadArthavRttitvamityAzA vyAcaSTe / ati / upalakSaNaphalAbhidhAnapUvakaM lakSaNaM niSkRSyAha / tenetyAdi / ayutasiddhayorihapratyayahetuH sambandhaH samavAya ityarthaH / atra sambandhapadena aAdihetvantarabyudAsaH / tathA kAryakAraNabhAvAdInA anage ssm ARA ANDAmiodD (1) sUtroktaM lakSaNa-pA. E puH / Manesaman a rmerudrawna emmaATIOM 575 For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manawwrepeswarompumnavamommemorammaumasswometNDHIREsperanama ARROSONIONSORINGBROMANTISINHMANENTRaouragaingaxsaHINREGNENING TerenceTORRORISAROKARNamasomasan iveawitasaraswamanimaNTHANIAIRNORomal BREGRAHATARJImasumaaicca A 1 162 saTIkatAbhirakSAyAm vyudAsaH / iheti cAyutasiddhayoreva kAryakAraNabhAvAdisambanyo vyudsyte| yutasiddhiH pRthasiddhiH sA cAsambaddhayorvidA mAnatetyuktam / tadabhAvo'yutasiddhiH / sthaan akss yaatm aa: gnyji suhmnjbaalaani o msy bijny sbl sbtb graa tamityarthaH / iha gavi gatvamiti pratyayo'dhi maathin jlil: maakhil hy' diha kuNDe vadaNItipratyayavadityanumAnAt / vAyasiddhiriti // 53 // evaM lakSitA SaTpadArthI etalyAne bhAvAtmaka mapi mukhyArthavRttinA tenaiva vyudAsAdihetyAdivizeSaNaM vyarthameva tathApi spArthamuktamiti dravyam / yutasiddhipadArthAbhidhAnapUrvakamayutasiddhipadArthamAha / ayutasiddhirityAdi / mitha AzrayAyibhAvaniyamAnapekSasattAkatvaM yutasiddhiH tatsApekSasattAkatvamayutasiddhiriti pIDArthaH(1) / sUtre tattvazabdena buddhisthamekatvaM parAzyata ityAha / tattvamekatvamiti / sattayA vyAkhyAtamiti / yathaikApi sattA sambandhibhedAGdena vyapadizyate tadvat samavAyo'potyarthaH / anupadamevoktaM caitaditi bhAvaH / athehapratyayaM pramANaparatvenApi vyAcaSTe / iha gavi gotvamityAdi / bhrAntehapratyayavyabhicAranivAraNArthamabAdhitetyuktam / ghaTAdipratyayavyudAsArthamiheti vizeSaNam // 53 // prAsaGgika nigamayati / evamiti / nanu SaDeveti(1) padArtha iti kvacit / secreaseESISATERIOR mmtammanumaanaamanarasammercsname se Renambane mmammeRONanoramanaamanarasanny womamawesmeena For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R omanmonaneswimwwwwwwwwwwimmammoonmm mmminanomenimammier H omewomainingindiannamoniasisamasRIDEOMAL prameyaprakaraNe samacAryAnarUpaNam / jhilllmni(5)| nir'ihmaar' jbni nl saha saptava padAryA iti niyamaH(2) / kaiaumArilAsta sAmAnyAntAneva caturaH padArthAnurarIkRtya vizeSa anavArya cApalapAntItyAha / yuta vizeSasamavAyA dvA nAGgIcakraH kumArilAH / | graahmjjaa nigniialaaln nijaaln zaktisaMkhyAsAdRzyAdayaH pRthaka padArthA ityAha / paJcAAna guravaH prAhurvizeSeNa vivrjitaan||54|| niyamaH kathamityAzaya kiM nyUnatvAdaniyamaH AdhikyAhA / nAyaH SaNNAM sAdhitatvAdityarthaH / na dvitIyaH bhAvasyAdhikyAsammavAdityAha / etakhyAmeveti / abhAvAdhikyaM cedimevetyAha / bhAvavyatirikta iti / abhAvastu bhAvavyatirikta iti hetAstenaiva padArthAtireko na tu bhAvAntareNa sa cetR eveti SaDeva padArthA iti niyamasiddhirityanvayArthAbhiprAyaH / SaDevetyavadhAraNaM nyUnAdhikasaMkhyAvyavacchedArthamityuktam // tatra nyUnasaMkhyAyAH kutaH prasaktirityata uktaM saMgrahe vizeSetyAdi / lacca gurumatavat keSAccidAvApo'pi syAdityAha / anAdikAraNeSu ghaTapaTAdikAryajananAnukUlA: zaktayo'tIndriyA: 'nityAH sarvatrIkajAtivat pratyekaparisamAptAzca saMkhyA caikatvavitvAdyanekarUpA sarvatraikaikA (1) vizvamapi jagadantarbhavati-pA* B puH / (2) iti sthiti:-pA. B yuH / 14-No. 10, Vol. XXII.-October, 1900. 62 For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Moanaamanamamaee o amenommmmmmarawasamANERIHARImawe S SESINDHITENINwURNIMamaesxenadeenetes 164 saTIkatAkikarakSAyAma tadetadvayaM vArtam (1) / vizeSasamavAyayAH smiilaa)| sthaanini haasaanu| saMkhyAyA guNagaNanAyAmantabhAvAt sAmAnya eva sAdRzyasyAntIvAccha / ythaahuH| nityA ca jAtivat pratyekaparisamAptizaktivat svAtiriktasaptapadArthavRttirapekSAvuddhivyaGgayA utpAdavinAzA tu zaktivadeva tatsamavAyAnAmeva na sakhyAyA iti / sAdRzyaM tu sadRzabuddhivedyaM dravyaguNakarmavRttitvAt tatonyadanuvRttibuddhyaviSayatvAdasambandharUpatvAca samavAyAtiriktaM pRthageveti teSAM matam / atra sAdRzyAdaya ityAdizabdaHprAmAdikaH adhRpadArthavAdibhistaiH zattayAditrayAdanyasyAdizabdagrAhyatyAnabhidhAnAt yathoktaM prameyaparAyaNe dravyaguNakarmasAmAnyazaktisaGkhyAsAdRzyasamavAyA adhau padArthA iti| tathAgrelaragranthe tAvata eva pArthakyanirAsAcesthAstAM tAvat // . tadidaM matavyamayuktamityAha / tadetaditi / vArta phalgu niHsAramayuktamiti yaavt| vArtA phalgunyaroge cetyamaraH / tatra nyUnatvazakSA dattottaretyAha / vizeSeti / AdhikyazaGkAM ca saGkocayati / svarUpeti / mRdAdikAraNasvarUpasahakArisAkalyAtiriktazaktipadArthasadbhAve pramANAbhAva ityarthaH / saGkhyAmA iti dravyagatAyA iti zeSaH / guNAdigatatvAropiteti bhAvaH / (1) ayuktam-pA* B pu.| (2) sardhitatvAta-pA* B puH / Ra m aARomanAlAsammaanasammINDORRIDORAVINTATURDammammeena For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MIRMIRRORMINISATIONAMORNINRNORINAAROHARoomurvatoreonmentaronmensaciwomanwwwmaavaniantarwasnawaneerionawwarosamooperawanpion saMzayanarUpaNam / RESPICIPESORTESEREDoAERAMITABHARASAIRASIBABEEReserelam R EURSHITAURUpagainiDITA RASSERIFIm maamanatedkareena khAmAnyAnyeva bhUyAMsi guNAvayavakarmaNAm / bhinnapradhAnasAmAnyavarti saadRshymucyte|| iti // 54 // evaM prameyaprasaGgAt padArthaSaTU lakSayitvA prakRsamevAnukramya 1) saMzayalakSaNamAha / saMzayaH kathito jJAnamavadhAraNavarjitam / lghaam yaa : haai jaani| sAmagrIbhedena sNshyvidhymaah| samAnAnekadhamAbhyAM vimatezca tadaDavaH // 55 // sbljblnsl phlaakhaar'ii| alH sbH sAmAnyAnIti / gosahazora gavaya ityatra yAni gavi guNAvayavakarmasAmAnyAni tAnyeva bhUyAMsi gavaye dRzyamAnAni gosAdRzyamityuttamityarthaH / nanvetadvAntare 'pi samAnamata aah| bhinnati / bhinnaM gotvAdanyat pradhAnasAmAnya gavayatvarUpaM yasya piNDasya tasmin vartamAnamityarthaH / iti prameyapadArthaH // 54 // nanu SaTpadArthanirUpaNAnantarya kathaM saMzayasya prameyAnantarohityetyAzajhyAha / evaM prameyeti / _ avadhAraNajitamityasyArthamAha / anavadhAraNAtmaka m peace masta Doordinatopanismammscom w wwsaganganagargam nanUttarA? kAraNabhedakathanasya kiM prayojanamata Aha / saamgriiti| indhAnte zrutasya dharmazabdasya pratyekasambandhanAsaGgraha vyAcaSTe / samAnadharma iti / anekadharma ityatrAnekeSAM dharma (1) medhopasaGkabhya-pA* B ghuH / MPERIMERRIERREattaMEANINGamepmmm m mmmmmmmmmmsvaamanamasteReseawanamanensatee I SODemanawaRVASNA For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MANORARIORSammeHEIROMPTORImmaNamommvonetapmananemune 166 manuncuammamavammame w omen saTIkatArkikarakSAyAm sAdhAraNaH anekA'sAdhAraNaH / aneko dharmaH ekasyaivAsAdhAraNA dharma iti yAvat / vimatirvAdivipratipattiH / etasmAt kAraNatrayAt parasparaviruddhArIpyavizeSasmaraNasApekSAdanyatarakoTinirNAyakapramANavaidhurya sati yathAyathaM saMzayo bhavati / tatrAdayo yathA haalussaangkhaadynaalil hy' dulaa nni| linii aammaa jugrimii lilityA veti / tRtIyastu bhautikAhArikatvena sAMkhyavaizeSikavipratipatteH kiMprakRtInIndriyA(gIti / - iti SaSThIsamAse pUrvAbhedena ponarutyAdazrutasambandhalakSaNASAca niSAdasthapativat karmadhAraya eveti vyAcaSTe / aneko'sAdhAraNa iti / sAmarthyalabhyaM dharmiNamAha / ekasyaiveti / evaM padArtha muttavA kAraNAntarANi samucinvana vAkyArthamAha / etasmAditi / viruddhAropyavizeSaH sthANutvapuruSatvanityatvAnityatvAdayaH teSAM smaraNamityagrahaNasyApyupalakSaNam / nirNAyakapramANaM vakrakoTarAdiziraHpANyAdibandhavattvAditi anityavyAvRttaniravayavatvAdidharmakasyAkAzAdenityatvaM dReM tathA nityavyAvRttasAvayavatvAdidharmakasya ghaNukAderanityatvaM ca dRSTam gandhastUbhayavyAvRttadharmatvAkubhayarUpatAM pRthivyAH sampAdayan nityAnityA vetyanavadhAraNajJAnaM koTItyarthaH / bhautikAnIti vaizeSikAH / AhaGkArikANIti sAMkhyAH / nanu yathA saMkhyaM pAThakramAdarthakramasya balIyastvAditi vipratipatte (1) kiMprakRtikAnIndriyA-pA. B puH / PariwmmelaunAMIN ETIO N ARSANDHEIRMALANORMONaparternamINGERONTENTARVamanimum For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PostatistinctroonthramandantamPIRISnalesanNTATANUARNIMAMMptetnalaytmdarmobAINTINENarmadtedmstocomsARATHITAMARHATHMANDIRTANTRIRTHDANTOSHWARDaiancaiswa Hent m STRICKASummian ppAma OERSATPeeranteenemunar ensamacamentomatmeatussamoractosmadarsanmanNautomamiedansar asana w memumtaantansatuSANILINDMOTuodantar s a numnamah saMzaryAnarUpaNam / ghiluccaar'ithi akssu asphaalaaphi nti / yathA kUpakhananAnantaramudakamupalabhya kiM pUrva sadevodakamidAnImabhivyaktamupalabhyate kiMvA pUrvamasadeva khananavyApArajanitamupalabhyata ityupalabdhaH sNsmth| jji bllm phi laaln ddhi laashllini / haa laalaalaalaabaajaan aadihmkssaay': / naadd'i dui jn kssinggiskanacinApAraNAbhivyaktamupalabhyate / yathA pradIpAropeNa na ghaTa:(9) kicAsadeva jAtamupalabhyate / atyaa sujjaalaa shishraathr'aalr' d n naaH khaayiilaatli baal lmbaa lm: slucchi sunaari sndhyaar'iilaakaashnaa j slaamuviSANAdInAM ca dRzyata ityatrApi samAnadharmAdeva saMzayaH / atra sUtram / samAnAnekadhApapantarvipratiriti saMzayaH syAt taTasthasyeti shessH| kiMprakRtikAnIti bhUtaprakRtikAnyahacAraprakRtikAni vetyarthaH / atha bhAsarvajJAya saMzayapAvidhya katumanuvati / kecitviti / / kramAjhedavayaM codAharAtithiyetyAdi / tadetadvRddhava pratyAkhyAtamityAha / anayoriti / antarbhAvaprakAraM prapaJcayati / tathAhotyAdi / upalabdhyanupalabdhyAH sadasatsAdhAraNadharmatvAt samAnadharmAntarbhAva ityarthaH / atra svAktatravidhye sUtrasammatimAha / anna sUtramiti / hanta sUtre pAca (1) pradIpAropayoraghaTaH-- pA. C puH / m RasARIdiotsahasamuantasatanieducenatandannounce sadnatanda r manoraseswatantiaantumou HTammammomumcomsammecommenternawwa mummoneMINSantmarummon n tware mmarAmtenament 626 For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 168 www.kobatirth.org saTIkatArkikarakSAyAm patterupalabdhyanupalabdhyavyavasthAtazca vizeSApekSA vimarSaH saMzaya iti / atropalabdhyanupalabdhizabdAbhyAM sAdhakabAdhakapramANayorgrahaNaM (1) tayoravyavasthA abhAvaH tasmin sati vizeSasmaraNApekSaH samAnAnekadharmavipratipattibhyaH saMzayo bhavatIti sUtrArthaH // 55 // prayojanalakSaNamAha / yaduddizya pravartante puruSAstat prayojanam / uddezyaM prayojanam / taduktam yamarthamadhikRtya pravartate tat prayojanamiti / 630 Acharya Shri Kailassagarsuri Gyanmandir dRSTAntalakSaNamAha / vyAptisaMvedanasthAnaM dRSTAnta iti gIyate // 56 // sa ca sAdharmya vaidharmyabhedena dvividho bhavet / vyAptigrahaNabhUmirdRSTAnta iti / sa ca dvividhaH / vidhyaM pratIyata ityAzaya vaividhyaparatayA vyAcaSTe / akreti / sAdhakabAdhakapramANAbhAvasahakRtAd vizeSAgrahaNaM tatsmaraNasavyapekSAt samAnadharmIdikAraNatrayAdeva sa~zayo jAyate etatraividhyaparameva sUtramityarthaH / iti saMzapadArthaH // 55 // yaduddizyeti / prekSAvatpravRttiphalaM prayojanam / yAgAdipravRtteH svargAdi kRSyAdipravRtteH prasavAdikaM cetyarthaH / adhikRtya viSayIkRtyoddizyeti yAvat / udezo'bhisandhiH / iti prayojanapadArthaH // (1) rupAdAnam - pA. Bpu.1 For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rameramreminaraumaanweenarama n a n esamanamannamasambanaaras prayojanadRSTAntanirUpaNam / 169 sAdharmyavaidhayabhedAt / tatra sAdhanadharmaprayuktasAdhyadhamavAn sAdharmyadRSTAntaH / yathA kRtakatvena zabdAnityatvasAdhane ghttH| sAdhyadharmanivRttiprayuktasAdhanadharmanivRttimAn vaidhrmydrssttaantH| yathA ttraivaakaashH| taduktam / laukikaparIkSakANAM yasminnartha buddhisAmyaM sa dRSTAnta iti / atra lAkikA vaidikabuddhivirahiNaH pramANatakAmyAmarthaparIkSaNakSamAH parIkSakAH teSAmubhayeSAmapi buddhisampratipattiryatrAsti sa dRSTAntaH / sarveSAM sampratipattiviSaya iti yAvat / atra vAdipravivAdinAH sampratipatto tAtparyamiti // 56 ||''|| CARNATHMANDUSARMEDICAPAMRApasana sAdharmyadhAntasya vivakSitaM lakSaNamudAharaNaM caah| tatreti / vaidhayaMdRdhAntasyApyAha / sAdhyadharmanivRttIti / nanu lokikaparIkSakANAM ko vizeSaH ubhayeSAM laikikasiddhatvAvizeSAdityAzakya bhedamAha / laukikA iti / vaidikabuddhivirahiNa iti kiM tu laukikavyavahAramAtrakuzalA ityarthaH / buddhisAmyaM (5) buddhitvajAtiriti zahAM vArayati / vuddhisampratipattiriti / etatkATiyopAdAnaM sarvopalakSaNaM kAvyantaraparyudAsaparaM tadasambhavAdityAha / sarveSAmiti / tahi kutrApi sarvasampratipattyasambhavAd dRzAntAsiddhirityAzayAha / vAdiprativAdinoriti / tatsampratipatto sarvasammatipattiH syAdeveti bhAvaH / iti hAntapadArthaH // 56 // 7 // (1) buddhimAmAnyaM-pA* E puH / For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HOMRAHATTERamananews 170 kA saTIkatArkikarakSAyAm siddhAntalakSaNaM tadabAntaravidhAzca darzayati / abhyupetaH pramANaiH syaadaabhimaaniksiddhibhiH||5|| siddhAntaH sarvatantrAdibhedAt so'pi caturvidhaH / | li: su jaani lkssaabi ) summaa tu nitya iti / tatra pramANairabhyupagataH siddhAnta ityukta 'nyatarasya siddhAntatA na syAt / vastunA dvairUpyAsambhavenAbhayorapi pramANamUlatvAsambhavAdata unktam / siksaalihmbirlikhini| naabilaa kaalghaalu laalil linkin l r nnH saay'aatvamityarthaH / taduktam / tantrAdhikaraNAbhyupagamasaMsthiA comesteras SDEOSHDamater | bhaar'aakss nsspttiaahii nyaapayogAdAnartha kyamAzAha / siddhAnteti / AbhimAnikasiddhibhiriti / abhimAnamAtrasiddhapramANabhAvairityarthaH / etavizeSaNaprayojanamAha / anitya ityAdi / anyatarasya siddhAntatA na syaaditi| siddhaantlkssnnaabhaavaavyaatisyaadityrthH| tatra hetumaahaatduktmiti| tatrAdhikaraNAbhyupagamasaMsthitiriti / tannaM zAstramAdhikaraNamAzrayo yeSAmarthAnAM te tatrAdhikaraNAH teSAmabhyupagamasaMsthitiritthabhAvavyavasthAdharmaniyama iti yAvat siddhAnta tathA ca zAstrasiddhArthasyaivAbhyupagamaH siddhAnto nAnyasyetyarthaH / tathA ca vArtikam yo'rthe na zAstritastasyAbhyupagamo na (1) keJcit siddhAnta:-pA. B ghuH / R omammmmmmmmmHINEMA wwmpummaNayampramparpanymovawwarupamaamrom a sampantaramSANDHIRWASANATIONAMAIRAINS For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org siddhAntanirUpaNam / tiH (1) siddhAnta iti / sa ca siddhAntaH sarvatantrAdibhedAccaturvidho bhavati / tatrApi sUtram / sa catuvidhaH sarvatantrapratitantrAdhikaraNAbhyupagamasaMsthitya thAntarabhAvAditi // 50 // '' // tatra sarvatantrasiddhAntamudAharaNaM ca darzayati / sarvatantrAviruddhArthaH svatantre'dhikRta pUca yaH // 58 // sa sarvatantrasiddhAnto yathAmAnena meyadhIH / pramANAt prameyasiddhirityevaM sarvazAstrAnumataM svazAstre cAbhyupagatamiti sarvatantrasiddhAnto bhavatIti // 58 // '' // svatantra eva siddho'rthaH paratantrairnivAritaH // 56 // pratitantrA yathAnyAye sarvajJasya pramANatA / IzvaraH pramANamiti yo'rthaH (2) tantrAntarairni - SiddhaH svazAstre cAbhyupagatA naiyAyikasya pratitantrasiddhAnta iti // 59 // '' // anumeyasya siddhArthe yeo'nuSaGgeNa siddhAti // 60 // siddhAnta iti / tatrApIti / cAturvidhye 'pItyarthaH / sarvatazrAdisaMsthitInAmarthAntarabhAvAda bhinnArthatvA cAturvidhyaM siddhamiti sUtrArthaH // 57 // ss // lakSye lakSaNaM yojayati / pramANAditi / atra sarvatazabdaH zAstravacana ityAha / sarvazAstreti // 58 // 79 // pratito nigadvyAkhyAtaH // 59 // ss // (1) pramANAbhyupagamasaMsiddhaH - pA. Bpu. / (2) mityevo'rtha:- pA. Bghu. 1 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 171 Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SasumaomsairmmsmarparamananewspapeanuaryanmanmareRWATERMANENameerNaamanara s SHAHARASHTRA kapRRESIDDurampaavagsRARI A paper nama SNA R Mates 172 saTIkatAmikarakSAyAma sa syAdAdhAra siddhAnto jagatkI yathezvaraH / | sulaalulir'ikhililen| any mahImahIdharamahodadhiprabhRtInAM kartRmattvasya kAryatvAlaall jilpii munni| anyaaliii jaamaarokSajAnacikIrSAprayatnAdimataH kartRtvAt pakSIkRtaninm mulaar'iinibaaso| anye tu hetusihAnuSaGgisiddhirapyadhikaraNasiddhAnta ityAhuH / yathendriyavyatiriktacetanasAdhanasya darzanasparzanAbhyAmekArthagrahaNAditi hetoH siddhAvanuSaGgi adhikriyata ityadhikaraNamanumeyArthaH tatsiDau sAmodAntarasiddhiradhikaraNasiddhAnta ityAzayenAha / anumeyasyati / udAharati / yatheti / mahyAdikaM sakatapUrvaka kAryatvAditi kartRsiddhAvapIzvarasiddhirityarthaH / nanvahapRvArA jIvAnAbhava kartRtve kathamIzvarasiddhirityAzaya sAmAditi manvAnastadevAha / upAdAnAdIti / AdizabdAt kAraNAntarasaMgrahaH / prayatnAdityAdIzabdena sAkalyopanItakAryAnukUlakAyavyApArAdisaMgrahaH / tathApi kazamIzvarasiddhirata Aha / pakSIkRteti / athAsyaiva matAntaraNa lakSaNAntaramAha / anye viti / udAharati / yatheti / darzanasparzanAbhyAmekArthagrahaNAditi dazanagRhItasyArthakhyA sparzanena pratyabhijJAnAdityarthaH / tathA cendriyacaitanyapakSe anyasyAnyAnubhUtArthapratyabhijJAnApattestatkaraNakastadanya eva pratyabhijJAne tvIndriyAtiriktAtmasiddhiriti bhAvaH / tamroktahetusiddhastannAntarIyakatayendriyanAnAtvAdisiddhi wwRROTARA RacetreA RIES (1) sa evAdhAra pA. A pu. ! womansamparampa mananemamameprammarmavemememora caree M DODIANRAILERamaNarestaumawaoniciansaan 518 For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir siddhAntanirUpaNam / 103 yAmindriyanAnAtvAdInAM siddhiriti // 60 // '' // abhyupagama siddhAntamudAharaNaM ca darzayati / sAdhitaH paratantre yaH svantatre ca smaashritH|| 61 // sahyabhyupagamA nyAye manaseo'numatiryathA / kANAdatantrasAdhitasya naiyAyikAnAmabhyupagamasiddhAnta iti // 61 // '' // manasaH samAzrayaNaM tasyaiva lakSaNAntaramAha / tadvizeSaparIkSA vA sadbhAve 'nyatra sAdhite // 62 // yathAnyatra manaHsiddhau tasyAkSatvaparIkSaNam / tantrAntareNa sAdhitasadvAvasya kasyacidarthasya kiJcidvizeSa parIkSaNamabhyupagamasiddhAntaH / yathA tasyaiva manaseo nyAye sUtrakArairevAtmapratipattihetUnAM manasi sadbhAvAditi codApUrvakaM jJAturjJAnasAdhaneopapatteH saJjJAbhedamAtramityAdibhirindriyatvaparIkSaNa miti rityAha / iti hetoriti / AdizabdAnniyataviSayatvaikakartRpreryatvAdisaMgrahaH // 60 // '' // manasi vidhAntarabhramaM vArayati / tasyaiva lakSaNAntaramiti / yathAnyatretyetadvivRNoti / yathA tasyaiveti / AtmapratipattihetunAmAtmasAdhakaliGgAnAmicchAdInAM sambhavAnmano dharmatvopapatterAtmedaM manaH padArtho nendriyamiti sUtrArthaH / astu tasya jJAtuH sukhAdyupalambhe kasyaciskAraNasyAvazyambhAvAt tasya saJjJAmAtre vivAdoM nendriyatve iti samAdhAnaM sUtrArthaH / AdizabdAnniyamazca niranumAna ityAdyuttarasUtrasaMgrahaH / prathamalakSaNe vRddhasammati For Private and Personal Use Only 835 Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 174 saTIkatA kiMkaratAyAm paratantroktaH svatamle cAniSidvArtho'bhyupagamasiddhAnta hatyAcAryAH // 62 // '' // Acharya Shri Kailassagarsuri Gyanmandir avayavalakSaNamAha / yaH parArthAnumAnasya prayogo vAkyalakSaNaH // 63 // tasyA 'vAntaravAkyAni kathyante 'vayavA iti / mahAvAkyAtma ke parArthAnumAnaprayoge 'vAntaravAkyAnyavayavA iti / svArthAnumAne vAkyaprayogAbhAvAt parArthetyuktam // 63 // '' // te cAvayavAH pratijJAdayaH pacetyAha / te pratijJAdirUpeNa paceti nyAyavistaraH // 64 // taduktam / pratijJAhetUdAharaNeopanayanigamanAnyavayavA iti / nyAyavistara iti vadatA matAntareSu (3) yo vizeSaH sUcitastameva darzayati (3) 1 1 (1) tatrA - pA0 B. (3) sphuTayati- pA. Bpu. mAha / paratatrokta iti / iti siddhAntapadArthaH // 62 // '' // pUrvavadidamapi siDAntabhedasyaiva lakSaNAntaramiti mandabhramavAraNArthamAha / avayaveti / nanu vAkyasyAvayavAH padAnyeva tatra kuto'vAntaravAkyAnItyata Aha / mahAvAkyAtmaka iti / darzapUrNamAsAdiprakaraNa paThitAGgavAkyeSvaforfoparihArArthamAha / anumAnaprayoga iti / parArthavizeSaNasya prayojanamAha / svArtheti / anyathA tasyApi lakSaNakodinivezAdativyAptiH syAditi bhAvaH // 63 // ss // (2) tantrAntarIyo - pA. C pu* | For Private and Personal Use Only pa Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwmoran w romim m ovaranaamanactarounesToTMASATISTISTIAnteranamaANMOLANATAURANTARIES anusnnaan / Prepjameena miilaadulilu aa sunniir' bindhaa / mImAMsakAH saugatAstu sopanItimudAhati // 6 // mImAMsakAH pratijJAhetUdAharaNAnyudAharaNApanayanigamanAni vA traya evAvayavA iti saGgirante / sugatamatAnuvartinastadAharaNApanayA dvAvivAvayavA iaali (7) maathliy'aalaaH naa baajllaamiilngg maani jaani l' mnn iti bhAvaH // 64 // 65 // atha zrInityAdhuttarazloke matAntaropanyAsasya prasaJjakamAha / nyAyavistara iti| vadateti / sanirante / AtiSThanta iti ca pratijJAtavanta ityarthaH / samaH pratijJAne AGa sthaH pratijJAyAmiti cobhayatrApi kramAdAtmanepadam / tAvataiva vyAptipakSadharmatAlAbhAdatiriktAvayavAGgIkAre pratijJAhetvornigamanopanayAbhyAM punaruktirityanyeSAmabhisandhiH tAnayoH prayojanaM kimiti nokta saMgrahakAreNetyata Aha / pratijJAhetvocoti / anyannoti / udayanagrantheSvityarthaH / anna pratijJAyAstAvakSyamANasAdhanasyAzrayaviSayapratyAyana prayojanam anyathAnirAzrayasya nirviSayasya tasya prayogAyogAddhatAstu sAdhanasvarUpapratyAyanaM prayojanamanyathA sAdhyakhya sAdhanAkAsAnivRttAptipakSadharmatayozca sambandhidharminirUpyayostapratItAvapratItezcatyanusandheyam / udAharaNe tu na kasyacid vivAdaH anyathA vyAptyapratIteH upanayanigamanayostu prayojanaM svayameva vakSyatIti na kiJcidavaziSyate // 64 // 65 // (1) ityAcakSate-pA. D ghuH / AnswomawwarsawmmernamaARINEERINTERNATIRTAINGALORERamm mmmmmmmmernmmmmnamorouservestmentMONITORMATMAImmompenseeneraipur For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maanatmanension ROMAMmdammetam madyanmmmmm munismtodneninDelmmammarAmAnamanimaNaIROGINARIES amaATRIMOTAINERHomen Dramaramanimaanuronmenue FROROPORTIONNYMaRangmasalRIRGIN I RAINRIORamawarREArea 176 saTIkatArkikaratAyAm teSu cAvayadheSu pratijJA nAma parapratipAdanAtha pakSavacanamityAha / tatra pratijJA pakSoktiH pratipAdayituM param / taduktam / sAdhyanirdezaH pratijeti / anna sAdhyazabdaH pakSavacanaH / pakSaH sAdhyAnvitA dhrmaatyktln| aliliy'aam ghaalikH annaanggiir - nitya iti / yathAH / siddharmiNamudvizya sAdhyadharmI vidhiiyte| tthaa| yavRttayogaH prAthamyamityAdayuddezyalakSaNam / tahata navakArazca syAdupAdeyalakSaNam // iti / nanu saMgrahe pakSoktiH pratijJetyuktaM sUtre tu sAdhyoktiriti virodhamAzajhyAha / atra sAdhyazabda iti / tarhi dharmimAtranidezaH pratijJetyarthaH syAdityAzaGyAha / pakSa iti / nanu sAdhyadharmanirdeza evaM kriyatAM kiM tadizidhaminirdezagauraveNetyata Aha / dharminirdezeti / __ ko'yaM niyama ityAzaya bhittikacitrakarmavanirAzrayadharmavidhAnAyogAdityAzayenAha / siddhamiti / uddezyavidheyalakSaNapAlocanayApisiddhasAdhyavidhAnaM gamyate ityAha / tathA yavRtteti / yadvRttaM yacchabdaH evaM tavRttamapi tacchabdaH / prAthamyaM vidheyAtprAgucAryatvam / AdizabdAt prAdhAnyAdisaMgrahaH / cakArAdvidheyasya guNatvAdisaMgrahaH / upAdeyeti vidheyopalakSaNam / yathA grahaM samA tyatra yo grahastaM saMmRjyAditi vacanavyaktagrahasyoddezyatvaM saMmArgasya vidheya ARTI STENNISomal For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raunsaansa amaaNaIHARIRDINORarmaAREACTIONARIEWERSITERNETWARMEROREmaiOMENEResetonIMARYwIadnam'. avayavanirUpaNam / 177 hetulakSaNamAha // liGgasya vacanaM hetuH sAdhakatvaprakAzakam() // 66 // vyApyaM liGgaM tacca rUpaizcatuHpaJcasamanvitam() / sAdhanatvAbhivyaJjakavibhaktyantaM liGgavacanaM hetuH yathA kRtakatvAditiAsAdhakatvaprakAzakamityanena takatvamitratyAdiliGgamAtravacanasya hetutvniraasH| liGgetyanena(3) BASNORITINGameer twanavminimeronmultumastarmuttamamumaupasetuanimatmommMAMINATIONA amunt tvam / evaM brAhmaNo na hantavya ityAdiniSedho'pi yo brAhmaNastanna hanyAditi brAhmaNAddezena hanana niSedhavidhiH / evaM prakRte'pi zabdo'nitya ityatra yaH zabdaH so'nitya iti zabdasyoddezyatvamanityatvasya vidheyatvaM tasmAt siDe dharmiNi sAdhyadharmavidhAnaniyamAt dharmiNi nirdezapUrvakameva sAdhyanirdezaH kArya iti siddhamiti tAtparyam // mandAnAmasandehArthamAha / hetulakSaNamAheti / / kRtakatvamantra sAdhanamityAdAvativyAptiparihArArtha sAdhanatvAdivizeSaNaM vivakSitArthaparatvena vyAcaSTe saadhntvaabhivynyjketi|vyaakhyaatvishessnnsy vivakSitaM vyAvayaM vya nkti|saadhntvprkaashkmityneneti|taagvibhttyntmitynenetyrthH / liGgamAtramatathAnirdiliGga tayadAsa ityrthH| atha liGgapadavyAvartyamAha / liGgatyaneneti / yat kRtakaM tadanityamiti vyAptivacanaM tasya vyAptiprakAzanadvArA sAdhanasvaprakAzakatve 'cyaliGgavacanatvAnna tanAtivyAptirityarthaH / mmamamparace (1) prakAzakam --pA* D puH / - (3) paJcabhinvitam-pA. A puH| (3) liGgamityanena-pA. D pu.| mecutvRRHEADA RAMARroDamaraamREATURETIRISTIONARIES matalaHAHEERINARDIROHINORAMINISTRATIONITENANIYAroramawrememieran ERE For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 saTIkatArkikarakSAyAmya dhyAtivacanasya hetutvvyudaasH| vyAptimalliGga taccatubhiHpaJcabhivI rUpairupetaM rUpANi ca pakSadharmatvaM sapane sattvaM vipakSAjhAvRttirabAdhitaviSayatvamasatpratipakSatvaM ceti / tatrAnvayavyatirekiNaH paJca rUpANi itarayostu pakSapakSayorabhAvAccatvArIti vyavasthitA nanu liGgatAmapi tatrocyata iti cet satyam nAntarIyakatayA na tu vyAptivat prAdhAnyAdidoSaH tarhi mUle kuThAra: tAvibhattyantatvAbhAvAdeva taghyAvRttarvizeSaNavaiyAditi sUkSmamiti cet satyam tathApi hetvAbhAsAdivyudAsaH phalamiti sUkSmam vihiteti(tArivabhattayantA api liGgAbhAsavacanA na liGgavacanA iti tena teSAM vyudAsaH granthastu sthaladRSTyokta iti gtiH| liGgavacanaM heturityuktam atha kiM talliGgamityAkAGkSAyAM lakSaNavyamuktaM saMgrahe vyApyaM liGgamityAdinA tatra tacca liGgaM vyApyamityeka lakSaNaM zeSamekaM tatrAcaM vyAcaSTe / vyaaptimaaditi| niruupaadhiksmbndhshaaliityrthH| dvitIye'pi catuHpaJcairiti samAsasya samucayArthatve virodhAd vikalpArthatayA nigRhNAti / taccaturbhiriti / saMkhyAvyayetyAdinA bahubrIhiH / bhubriihai| saMkhyeya ityAdinA DassamAsAntaH / nanvevamapi kadAcidanvayavyatirekeNa cAturUpyamitarayo pAJcarUpyaM ca syAt tacAsaGgatamityAzaya brIhiyavAdivadaicchikatvena tathA uditAnuditahomavayavasthitatvAnnAyaM doSa ityAha / ttreti| tathA catuHpacavyatiriktasaMkhyAkatvAnadhikaraNarUpopetaM liGgamiti nivAcyam / anyathaikaikasyA vyAptarmilitasyAsambhavAccAnyathA vA rUpaiyAptipakSadharmatApAdhikarUpairupetaM liGgamiti lakSa (1) mahimityanumIyate / 640 For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hetunirUpaNam / vikalyaH / nirUpAdhikasAdhyasambandhazAlilimiti laay'laalaay'| bikaangkhnaanaabndhaabn lingklinyaashnaaliH| aghi a nuju vyAvRttaye 'bhimatAnIti naavyaaptiH| hetuzca sAdharmyavaidhAbhyAM dvividhA bhvti| taduttam / udAharaNasAdhayAt sAdhyasAdhanaM hetuH| tathA vaidhAditi ||66||''|| Nam / catuHpaJcairiti tu tAni rUpANi yathAyogaM kacit catvAri kacit paJca ca bhavantIti siddhArthAnuvAdo'yamasandehArtha iti vyAkhyeyam / tatra prathamalakSaNe udynsmmtimaah| niruupaadhiketi|hitiiye 'pi tAmAha / vyAptIti / nanu kimidaM vizeSalakSaNaM sAmAnyalakSaNaM vA / nAyaH tasyAprastutatvAt na dvitIyaH kevalabhedyo (1)ravyAptarityAzaGya sAmAnyalakSaNameva / na cAvyAsiriti pariharati / rUpANi ceti / tathAhi yathAsaMkhyamasijhAdidoSapaJcakavyAvRttaye pakSadharmatvAdipaJcakarUpaparigrahaH tasya ca vyApti pakSadharmatAlAbhaH phalam / sa ca yAvaddhyAvRtyarUpaparigrahasya nyAyyatvAt kacidrapacatuSkRyAdeva bhavati kacidrapapaJcakAditi sthite vyAptipakSadharmatopAdhirUpopetamityeva liGgalakSaNamiti siddham / paJcagrahaNaM tu catuzyasyApyupalakSaNam / sacatuHpaJcairitivat siddhArthAnuvAda iti vyAkhyeyam / sAdhayaMvaidhAbhyAmanbayavyatirekavyAptibhyAmityarthaH / udAharaNasAdhamyAdanvayadRzAntavRttitvAt yat sAdhyasA (1) kevalo'nvayI / bhedo vyatirekI / mammwwemammausWRIEmaiIALICADAINIKumarA mAnamnnamondawnomsamaasesam man 1 -No. 11, Vol. XXII.-November, 1900. EGE For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 180 www.kobatirth.org saTIkatArkikaratAyAm sAvAntara bhedamudAharaNamudAharati (1) / dvidhAdAharaNaM samyag vyAptinirdeza pUrvakam // 6 // dRSTAntavacanaM tat syAdanvayavyatirekataH / vyAptinirdeza pUrvakaM ( ) samyagdRSTAntavacanamudAharaNam / taJca dRSTAntabhedenAnvayeAdAharaNaM vyatirekodAharaNamiti ca dvidhA bhidAte / tatrAdAM sAdhanAnvaye sAdhyAnvayapradarzanena dRSTAntavacanam yat kRtakaM tadanityaM yathA ghaTa iti / dvitIyaM tu sAdhyAbhAvena sAdhanAbhAva pradarzakadRSTAntavacanaM ( ) yadanityaM na bhavati tatkRtakamapi na bhavati / yathAkAza iti / vyAptinirdezapUrvakamityanenApi anupadarzitavyAprikasya ghaTapaTAkA ECO dhanaM sa hetuH / tathA tadvadvaidharmyayatirekadRSTAntavyAvRttasvAt yat sAdhyasAdhanaM so'pi heturityarthaH / upalakSaNaM caitat ubhayavyAtimAnubhAbhyAM samAdhAya heturiti labhyate // 66 // ss kRtsnasyApi zlokasya lakSaNaparatvabhramaM vArayati / sAvAntareti / udAharati / vyAharatItyarthaH / dRSTAntabhedeneti / anvayavyatirekabhedenetyarthaH / tathA ca vAcyabhedAdvacanabhedA nyAyya iti bhAvaH / kramAdvedajayamudAharati / tatretyAdi / anvayaH sadbhAvaH / udAhara Acharya Shri Kailassagarsuri Gyanmandir (1) mudAharaNamAha-pA. D. pu. (2) vyAptipradarzana puraHsaraM - pA. Bpu* / (3) sAdhana: bhAvaM pradarzya dRSTAntavacanaM - 1-91. B D 7.1 For Private and Personal Use Only trudnata komi Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Pleathery s udAharaNanirUpaNam zavaditi ca dRSTAntamAtravacanasya nirAsaH / samyagiti vaiparItyopadarzitavyAptikasya yathA yadanityaM tatkRtakaM yathA ghaTaH / yat kRtakaM na bhavati tadanityamapi na bhavati yathAkAzamiti ca / taduktam / sAdhyasAdharmyAt tadvarmabhAvI dRSTAnta udAharaNamiti tadviparyayAdvA viparItamiti ca // 60 // '' // For Private and Personal Use Only 161 upanayamAha / dRSTAntApekSayA pakSe hetorvyAptipradarzakam // 68 // vacanaM syAdupanayastatheti na tatheti vA / udAharaNeopadarzitAvinAbhAvasya hetordharmakyupasaMhAra upanayaH / sa codAharaNadvaividhyena dvividhA NadvaiSiSye sUtrasammatimAha / taduktamiti / sAdhyaH pakSaH tatsAdharmyAt taziSTasAdhanajAtIyadharmakatvAt taddharmabhAvI sAdhyajAtIyadharmasadbhAvavAn dRSTAntaH tadvacanamiti zeSaH / udAharaNamanyayodAharaNamiti pUrva sUtrAkSarArthaH / -tadviparyayena tadvaiparIspena (1) sAdhyAbhAvAt sAdhanAbhAvabato dRSTAntasya vacanaM viparItaM SyatirekAdAharaNamityuktasUtrArthaH / tAtparyArthastu pranyeokta eva grAhyaH // 67 // 5 // sphuTArthamAha / upanayeti / hAntApekSayetyetat vivRNvan niSkRSya lakSaNamAha / udAharaNeti / upasaMhriyate 'nenetyupasaMhAra upasaMhAravacanamityarthaH / caturthapAdaM vyAcaSTe / sa ceti / sUtre (1) sadviparyayena uktavaiparItyena - pA.. | 661 Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mee n amaAHIRCIATIOIRNORIES motananeswamme 182 saTIkatArkikarakSAyAm bhvti| tathA cAyaM kRtakaH zabda iti sAdhopanayaH / na tathA cAyaM kRtakaH zabda iti vaidhayopanayaH / taduktam / udAharaNApekSastathetyapasaMhAro na tatheti vA sAdhyasyopasaMhAra upanaya iti // 66 // // hetupUrvaM punaH pakSavaco nigamanaM matam // 6 // vyAgnipakSadharmatAvadvetupuraHsaraM dharmiNi sAdhyasyopasaMhAro nigamanam / punarityupasaMhArarUyatvamasya pradarzitam / tasmAdanityaH zabda iti / taduktam / hetvapadezAt pratijJAyAH punarvacanaM nigamanamiti / upanayanigamanayoH kRtakAryatvAdAnarthakyamiti cet na vyAptimattayA pratisandhIyamAnasya liGga tyAnumAnatvA udAharaNApekSaH sAdhanasyopasaMhAra upanaya iti lakSaNam / tathetyAdistu bhedoktiH / / 68 // 7 // nigamanalakSaNaM vyAkhyAtuM paThati / hetviti / pakSavacaH pratijJAvacanamityarthaH / prAcInahetUktitA vizeSamAha / vyAptIti / pakSavaca ityetayAcaSTe / dharmiNIti / nanUpasaMhArarUpatvaM saMgrahe na pratIyate ityata Aha / punaritIti / hetvapadezAt hetUktipUrvakamityarthaH / pratijJAdyavayavatrayapakSAvalambena mImAMsakaH pratyavatiSThate / upanayeti / kRtakAryaditi hetupratijJAbhyAmeva gatArthatvAdityarthaH / prihrti| neti|kuto netyAzaGkA upanayasya tAvadarthavattAmAha / vyAptimattayeti / pratisandhAna pakSadharmatAnusandhA ma maee MINIONumembreumarsamsutanesamtarianttunesamli For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upanayanigamananirUpaNam / dupanayAdhInatvAJca tatpratisandhAnasya prasiddhAvinAmAvasya sAdhanasya pakSadharmatApratipAdanena svarUpAsinyathAsidvinirAsenApi prayojanavattvAdupanayasya nigamane'pi hetvanuvAdAMzasya tasmAdevAnityo nAnyasmAditi siddhasAdhanatopAdhinirAsa prayojanatvAt / pakSAnuvAdasyAnitya evAyaM na nitya iti niyamena bAdhapratirodhayornirasanena saprayojanatvAt / kecana jara For Private and Personal Use Only 183 nam / tataH kimata Aha / upanayeti / hetunA tu svarUpamAtrasya pakSadharmatoktA na tu vyAptasyeti vizeSaH / na caitA - batA hetorvaiyarthya tasya prAgevoktArthatvAditi / vyAptasya pakSadharmatApratisandhAnamupanayaprayojanamityuktam / atha taddvArA svarUpAsiddhivyApyatvAsiddhinirAso vA prayojanamityAha / prasiddheti / anyathAsiddhiH seopAdhikatva vyApyatvAsiddhiriti yAvat / vyAptyanusandhAnAt tannirAsaH pakSadharmatApratyabhijJAnAt svarUpAsiddhinirAsa iti vivekaH / atha nigamanaprayojanaM cAha / nigamane 'pIti / tatra sarvANi vAkyAni sAvadhAraNAnIti nyAyena tasmAdeveti hetvavadhAraNasya pramANAntarasiddhizaGkAnirAsaH phalamityAha / hetviti / na cedaM hetukRtyaM vyAptipakSadharmatAnusandhAnAt prAk tasya tadvadhAraNAzakteriti bhAvaH / anenaiva nyAyena sAdhyAvadhAraNAt / prabalakSya samabalasya vA tadviparyayAdekasya vyavacchedAta pakSAMzospi saphala ityAha / pakSeti / na caitatpratijJAkRtyaM vizibuliGgAnusandhAnAt prAkU tasyAstadavadhAraNAzakteriti / 663 Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mam arpan MUSINEERO NERNORRHOTOMERIOSITORucummmmmmmmmmmmmm 184 saTIkatAkikarakSAyAmaH / aami jilaar'aabaaksaariy'aakaaly'yavyudAsaiH saha dazAvayavA ityAcakSate / tadasat / gharapratipAdakasya vAkyasyArtha yAnyavAntaravAkyAni saMhae lilin naali mnmth| jimnyaay'| parapratipAdanAnatvAt sAdhanavAkayaikadezatayAvayavatvaM na labhante / tasmAt suSThuktaM paJjAvayavA iti / ata ghnnaa laal maakhn laaH| aaatmyuddh vAkAsya guNadoSavaditi // 6 // IN D IANRAushadeluspurane Demopmenimamamimoonsonakalipasinpandition atha jaranaiyAyikamataM nirAkartumAha / kecaneti / tatra sAdhyArthajJAnecchA jijJAsA sAdhyataviparyayagocaro vimarzaH saMzayaH sAdhanayogyatA zattyaprAliH tatsAdhyapuruSArthaH prayojanam nigamanavAkyazravaNAnantarameva sAdhyAvadhAraNAt pUrvoktasaMzayAthitiH saMzayavyudAsaH / tatrAcAzcatvAraH pramANapravRttihetutvAt paurastyAvayavAH / paJcamastu pramANaphalarUpatvAt pAzcAtya iti nizcayaH / athaiteSAmavayavalakSaNAbhAvAvayavatvaM nAstIti pariharati / tadasaditi / kiM tallakSaNamityAkAkSAyAM prAguktameva darzayati / parapratipAdakasyeti / prakRte tadabhAvAnAvayavatvamityAha / jijJAsAdayastviti / eteSAmazabdAtmakAnAmarthitvAdivat adhikAravizeSaNatayA puruSapravRttimAtropayoginAM na zabdAtmakavAkyAvayavatvaM yukta guNa iva kanakabhUSaNaikadezasvamityarthaH / vyAsavAkyaM cAtra pramANayati / ata eveti| jijJAsAdInAmavayavArthatvAyogAdevetyarthaH / ityavayavapadArthaH // 69 / / ... For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NamasomamacaIDARUEravaanaanema m a mASounAvAmAnAma tanirUpaNam / J R A TIramnemamarnataularedevalmmamtarshvaaNPORNBERREtatindamendrates BalliADINDORRUITMOSHDSED MDRH m omAGanesemaNSumassamanaraamasuremaana animunde Homsaniamarecommonweaweetaas trklkssnnmaah| tauniSTaprasaGgaH syAdaniSTaM dvividhaM matam / prAmANikaparityAgastathetaraparigrahaH // 70 // prAmANikagrahANam(2) aprAmANikasvIkAra | iti dvividhamaniSTam / tayoranyatarasya prasaJjana tarkaH / yathA yadAdaka pItaM pipAsAM na zamayet tarhi pipAsunA na pIyeta iti praamaannikprityaagprsnggH| yadA uddezakramAt to lakSyata ityAha / tarkati / / anithuprasaGga iti / aniSavyApakaprasaGga ityarthaH / anyathA yadyagnidAhako na syAt rUpavAnapi na syAdityAdevyAptivikalasyApi tatvaprasaGgaH / ata evoktamAtmatatvaviveke tamadhikRtya so'pi vyAptibalamAlambya aniprasaGgarUpa iti / tathA ca vyApyArope 'nidhyApakaprasaJjanaM tarka iti lakSaNaM dravyam / etacca heturAropitaM liGgamityatra vyktiibhvissyti| prAmANiketyAdyuttarArddhamanisyetyanivibhAgavAkyenaikavAkyatayA yojayati / praamaannikprhaannmityaadi| dvayorapyaniyoH samuccayena prasaJjanaM tarka iti mAtIrityAha / tayoranyatarasyeti / anayorAtmatattvavivekAkta evodAharaNe krameNa darzayati / yathetyAdi / tatra vimatamu dakaM pipAsAzAmakaM viziSTodakatvAt(3) matpItodakavaditi prayoge sAdhyAnaGgIkAre prathamastakaH tantra pratyakSasiDapAnaniSedhAt prAmANikArthatyAgaH vimatamudakaM parasyA (1) aniSTasya dvayo vidhA-pA. B puH / (2) prAmANikaparityAgo-pA. D. (3) vA zIlAdakatvAditi E pastake TippazayAma / / For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mdade saTIkatArkikarakSAyAm dakaM pItaM paramantaradhakSyat tadaviziSTaM mAmapi dahe. dityaprAmANikatvIkAraH / yathAhuH tarkamadhikRtya taatpryprishuddhikaaraaH| tasya ca svarUpamAniSTaprasaGga iti // 70 // mAtmAzrayAdibhedena tarkaH paJcavidhaH smRtaH / apaJcakasampannastattvajJAnAya kalpate // 11 // yathAhuH / sa cAtmAzrayetaretarAzrayacakrakAzrayAnavasthAniSTaprasaGgabhedena pajavidha iti // 11 // takoGgAni darzayati / ntadIhakaM na bhavati tata eva tahadeveti prayoge sAdhyAnagIkAre dvitIyastarkaH / tantrodakasyAtyantAprasiddhAntadIhakatvavidhAnAdaprAmANikArthasvIkAra iti vivekaH / atha svoktaM tarkalakSaNamudayanoktalakSaNena saMvAdayati / yathAhuriti / tAtparyaparizuddhinAmodayanaviracitA vAcaspatikRtavArtikatAtparyaTIkAvyAkhyA / atrApyaniprasaGgo'. nivRvyaapkprsnyjnmityrthH| nanvatra lakSyapadalAmaH kathamityAzaya prakaraNAdityAha / tarkamadhikRtyeti // 70 // 1 atha tarkavibhAgazloka sphuTArthatvAnnigadena vyAcaSTe / AtmAzrayetyAdi / athAtmatattvavivekasammativyAjenAdizabdArthamAha / yathAhuH sa cetyAdi / tatra jJAnaghaTAderutpAttijJaptisthityAdiSvavyavadhAnena svApakSaNamAtmAzrayaH / iyoranyonyApekSaNamitaretarAzrayaH / pUrvasya svApekSitamadhyamApekSitottarApekSitatvaM ckrkaashryH| pUrvasyottarApekSA anavasthA aniprasaGgastu vyAkhyAta eva // 71 // Dasamodne 6E For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir antinuinanlitinumbidesbfondsidiaidikMedalistulasamabountalabfinidioindianseminisianishtensnilionistasinilaobitualteurendinsamdhanstartunowsattamasteetensustianmomentertaina a n tanirUpaNam // vyAptistakApratihatiravatAnaM vipryye|| aniSTAnanukUlatve iti toGgapaJcakam // 72 // ... prasaJjakalyAhAryaliGgasya prasajanIyena vyAgniyAptiH pratitakairapratighAtaH tarkApratihatiH prasajanIyasya viparyaye paryavasAnam / evaM cedevaM syAnaivamiti prasaJjanIyasyAniSTatvamuktaM dvividhamadhastAt / ananu AmtuRemenousemamsadheetamomsomemawwmmanummas nanu yaduktaM lo'niprasaGga iti tat kiM tasya sAmAnyalakSaNaM vizeSalakSaNaM vA / Adya kathamaniprasaGgasyeha tAvAntara bhedAktiH dvitIye sAmAnyalakSaNamanyahAcyam / atrocyate pUrvailAke yatsampancyA tarkasya tattvajJAnasamarthanamuktaM kAni tAnyajJAnItyAkAnayAmAhetyAzayenAha / tkaanggaaniiti| tatra vyAptiM vyAcaSTe / prasaJjakasyeti / ApAdakasyApAyena sahAvinAbhAvo vyAptirityarthaH / yathA mUrta|tvAbhAve manasaH kriyAvantvaM na syAt ityatrAmUrtatvasya nisskriytveneti| takIpratihatirityatra tarkazabdena pratitakI vivakSitaH anyathA aprasaktapratiSedhAdityAzayena vyAcaSTe / pratitakairiti / yathodAhRtasyaiva manasaH sUrtatve sparzavatvApattiH pRthivyAdivattvena pratitarkeNApratighAtA dharmigrAhakaviruddhatvAdasyati / ApAdhavaparItyaniSThatvaM tarkasya viparyaye paryavasAnaM yathodAhRta eva na ca niSkriya mana ityAzayenAha / prasaJjanIyasyetyAdi / dvividhamiti / prAmANikaprahANAprAmANikasvIkaraNarUpeNetyarthaH / athAnanukUlatvasyAnizA daM vyatirekAntena vyAcaSTe / ana / HOUSANDHARMERemes For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir marpanmatramNAMUNNABRANI atopauseatshantuataaraa00mmauteaRMALINIONdbacmandutomummonaatmathemumABSORBadHRISHAISASRATIONAIRECANDIDAmaratTORoyndrom 168 RastamitedTMARTHDAmAnumsamuTORRORIESELEmanupamaringpannamainant i me s NIPAINTEReemarnamentataatramadomastramnatomoted ! SORINEEDS tiinaadighiaay'u kUlatvaM prasaGgalyA viruddhahetvAbhAsavat pratipakSAsAdhakatvamityetAni paJcAGgAnIti // 72 // | anlaanggaalii jaanaan| aGgAnyatamavaikalye tarkasyAbhAsatA bhavet / | bhj jaanaalaa nnd mlaagaan| shngkh ti / yathA yadidaM pAnIyaM pipAsArduHkhaM nAzamayiSyat nukUlatvamiti / yathA nityaH zabdaH kAryatvAdityasya viruDahetvAbhAsasya sAdhyaviruddhAnityatvasAdhakatayA prativandhanukUlatvAt taduktatarkasya mUrtatvaviparItAmUrtatvasAdhakatvAbhAvAdananukUlatvaM prativAdyanukUlatvAbhAvaH taca pUrvoktAnipadanyadevetyarthaH / upasaMharati / ityetaaniiti| itizabdo'yaM prakAravacanaH anyatamAGasamAnau // 72 // | bhaassaaH jaalaalkhaan jbaalaalp vaiyarthyamityAha / anytmeti| tantra prAguktavyAptyAyekaikAGgavaikalyAt krameNa vyAsivikalAdayaH paJcAmAsAH bhavantItyAzayena vyAcaSTe / uktaSviti / tatrAdyasyodAharaNadvayamAha / yathetyAdi / anobhayatrApi vyAptivaikalyaM vyaktamevAdizabdAdudAharaNAntarasaMgrahaH / dvitIyastu mUrtatve manasaH sparzavavApattiriti / asyAmUrtatve dharmigrAhakapramANabAdha iti anena pratihatatvAditi / tathA tRtIyaturIyayorapi nityaH zabdaH pratyabhijJAyamAnatvAditi prayoge. yadi nityo na. syAt na pratyabhijJAyeta pratyabhijJAyate ceti mImAMsakoktastarkaH udAhartavyaH / tasya jvAlApratyabhijJAvat Harmananeme n tediniansetis?. MARRIATRICAncommando m NEPAD M eemmammeen awarmomeTRONAUTHENARApome mayawwwmumypoaranasummamtianeeritnes 6ra6 For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Domemanmamimmaa .. S E E-2012 wontentmamtaramananamaniamarurationmentinentarnadhirasacarsmashisions . . ......... ... ... ... I nsaARDAMOREETMERIAL REATIOm ansamsinine tarkanirUpaNam / tahi rUpavadapinAbhaviSyad gaganAdivat / yadi paramantadhalyanmAmapi surbhimkrissydityaadistkaabhaasH| vistarastvAtmatattvavivekaparizramazAlinAM sugama y| nns chi lisstth bir'aath jukaariighitrchaahaar'ulaakUlatvaviparthayAparyavasAnaistakAbhAsatvAdupakramya sthUladravyamapalapatA bauddhasya nedaM sthUla dravyaM viruddhadharmasaMsargaprasaGgAdityAdayaH pralApAstakAbhAsAH prdrshitaaH| pra. A.. sa evAyaM gakAra ityAdipratyabhijJAyAH sAdRzyamUlabhrAntitvena viparyayaparyavasAnAnivRtvayorabhAvAditi / paJcamastu yadi nityaH zabdo na syAt kRtako na syAt kRtakazcAyamiti / atra prasaGgasya vipakSasAdhakatvena parAnanukUlatvAdAbhAsatvam / nanvate bhedAH kimiti nAdAhiyante 'ta Aha / takAbhAsa iti / zAlinAmiti zeSe SaSThI na loketyAdinA kRdyogaSaSTyA eva niSedhAditi / athAkRtaparizramANAM ca tatrApravezArtha taduktipradeza darzayati / tatretyupakramya darzitA ityanvayaH / yathA nAyaM parvata niragniArityAdinA sandarbheNeti zeSaH / ityAdayo bauddhasya pralApA ityanvayaH / taduktatANAmanarthakatvAt 'mlaaptvoktiH| nedaM sthUlamityAdibauddhottasthaladravyanirAse tANAM miyA virodhetyAdigranyA pUrvoktAbavaikalyaprayuktamAbhAsatvaM pratijJAya pazcAdyathA nAyaM parvata ityAdinA prapacitamityanvayArthaM tatra miyA virodhetyanena pratitarkapratighAta uktaH / tathAhi nedaM sthalaM viruddhadharmasaM Meerapeuperouga Pareroo per Paypugurapwap SNo SumA w n IRITEDINDIAN andham ......... RAININNERa m ayapammupsamecamerammernamaAEET E RNATIHARMATHARIOMSmicate For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Swatantalilnatakonsistanliancintaitiarathistatestimestinternatmahindriatistianitalianindiandesistilsdindinindinistindansationalitakishornstanuartentineerwithaniadiantersclosutarmathroomenominentainst saTIkatArkikarakSAyAma khlil libliilnggaa (7) jnyaanii lyena takAbhAsatvamuktam / yathAyathaM tkaanggpnyckaanytmhaanirntriihniiyti| gayegraago samepagepanswarges Pe n striosogy bhaal asyAvijJAtatattvo'rthaHsandigdhA viSayo mataH73 heturAropitaM liGga phalaM tttvaarthnirnnyH| avijJAtatattvaH(3) saMzayaviSayorthastarkasya vi. munanamaanadaaseem bat parasparArthapratikSepakatvAdubhayoranAbhAsatvAnupapatteravazyamekasyaikena pratighAta iti mUlazaithilyaM vyaaptivaiklym| zeSa sugamam / yaduktamAnyatamavaikalye tarkasyAbhAsateti tatpariziSTe 'pi spamityAha / prbodhsiddhaavpiiti| nityasamAtthAnaprakArANAmiti / anityaH zabda iti vAdinA pratijJAte jAtivAdinA kimimanityatvaM nityamanityaM vA silshilp baa kssaandhaa ashaanghaar'ihmkaalmaniprasaGgabhedAnAmityarthaH / etatsarva jAtiparicchede sphuTIbhaviSyati / parizigranyaM paThati / yathAyathamiti / atrAGgahAnyA tANAmAbhAsatvaM vivakSitamiti bhAvaH / tarkalakSaNasya vRttatvAduttaralokasya kaimarthakyazAyAmAha / tsyeti| nanvapratIte dharmiNi pramANApravRttaH pratIte sande (1) nityasamAdijAtiprakArANA-yA* D pu0 / (2) avijJAyamAnatattva:--pA. D. 900 For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Faroes moami N IESOSITORATEETHARURIOSITISEMEmomamawesome 161 rammemoraouamam wamaneewanamu tanirUpaNam / jb| lik aaH r'n jaani aan| hmaar' nyaabhindu anaanmaassaar'iilaalaabaalaahmaattvasya liGatvAt / anagnizcenirdhamaH syAditi vyAaajiihmaar'yaaligraaghl n jaani jbhblaalAyAm / AropitAveva vyApyavyApakAvabhimatI pramANAGgasya cAsya tattvanirNaya eva phalam / aGgAnAM hAyogAt kathaM sandigdhatvaM viSayasyetyAzaGgaya sAdhyavizeSaNasandehAdityAzayena vishindhi| avijJAteti / heturAropitaM linggmitytrodynsmmtimaah| vyApyetyAdi / nanu phalaM tatvArthanirNaya ityasaGgataM tasya pramANaphalatvAdityAzajhyAha / prANAGgasyati / aGgAnAmaGgiphalenaiva phalavatteti mImAMsAnyAyaM sUcayati / aGgAnAmiti / phalopakAryaGgAnAM prayAjAdInAM pRthakaphalavattve kathaM tadupakArakatvaM kathaMtarAM ca tadaGgatvamiti bhAvaH / caturthe dravyasaMskArakarmasu parArthatvAt tatphalazrutirarthavAdaH syAdityatra cintitm| yasya parNamayI juhurbhavati na sa pApaM zRNoti yadA ta cakSureva bhrAtRvyasya vRDte yat prayAjAnuyAjA ijyante varmaiva tadyajJasya kriyate varma yajamAnAya bhrAtRvyAbhibhUtyA iti|ann paNa dravyam aJjanaM saMskAraH prayAjAdikaM karma etatritayaM puruSArthaRtvarthatvetyAdi vicArya puruSArthamevedamapApazlokazravaNAdiphalasambandhAditi prApte siddhAntitaM zUjotyAdiSu sarvatra vartamAnApadezataH zrUyamANaphalasyApi na sAdhyatvaM prtiiyte| (1) prayojanAmAha- pA. pu. / mummerSIDEmaatimes For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sournemomenemierwom encementionemanaww amr ememumtaovemendonapurn REORUPTICARTOOTESerinmare 192 biikssnbhijghny Fansomnamommomom m a m eramm BANIDIARPreeumaonmauratowarwacuasarampa r ama dhAnalele pigappamagamannagipregnes GICRO U09 -8 naemmaNamasan paDESERaman jAdiSu sthittvaat| taduktam / avijJAtatattve 'rtha kAraNApapattitastattvajJAnArthamUhasta iti / atrAvijJAtatatve 'rtha iti viSayo darzitaH / uttareNa paJcamyantena kAraNam / kAraNasyAhAryaliGgasyopapattiH sadbhAvastasmAditi / itthambhAvalakSaNe tRtIyAntatvAmaGgIkRtya tarkavyApAranirdeza iti kecit / kAraNasyopapattiH sambhAvanA pramANaviSayAbhyanujJAnamiti yAvat / tadupalakSita iti tattvajJAnArthamiti prayoja nAsAdhye sAdhanatvaM ca dravyasaMskArakarmaNAm / tasmAt kratvarthataivaiSAmarthavAdaH phalazrutiriti // tasmAt suSTUktam aGgAnAM pradhAnakalenaiva phalavatvamiti / atha svokteSu tarkasya viSayakAraNaprayojanalakSaNeSu / sUtraM saMvAdayati / tduktmiti| atra sUne kena bhAgena kasyAktiH kathaM vetyAkAjAyAM kramAd vivicya darzayati / anna-1 tyaadi| yo'rthaH sAmAnyatA vijJAtastatvatA na vijJAtaH sa sandigdho'tha viSaya ityarthaH pkssmynteneti| padhvamyarthe tsilntenetyrthH| sArvavibhaktika tasimAzritya tRtIyArthatvena keSAdhivyAkhyAnaM tadAha / itthambhAve tRtIyAntatvAmiti tRtIyArthe tAlipratyayArthatva mityrthH| asmin pakSakAraNopapattizabdayoranyamarthamAcakSamANastameva tarkavyApAra darzayati / kaarnnsyeti| nanu keyaM pramANalya sambhAvanA nAma | tatrAha / pramANeti / pramANasya viSayaH sAdhyadharmaH tasyAbhyanujJAnaM kovyantaranirAkaraNaM na ca tasyaiva sAdhanAhatvA someoponsomnewsions www Jain m annamomportannews aamanamastolaputanAmAATER 2 For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raheedonsatanADURINEERINGTOURINusasartaNRNERealanavaNMATIODIMRANIOINOMPARINEETITUDEnerussNIMAL lAya ma tanirUpaNam / Someonsteactical jndhu o shu sumi laalu| jnggl graangkhaa laa! ajnyaa anyaanyliilaar'H jaalaalaa - aAtmA tarka iti // 3 // 55 | jin nH alkaa lliaa l mni bADhamityAha / pratyakSAdeH pramANasya tAnugrAhakA bhavet // 4 // | nliy'nul laaphaalaalujjnaa tattvAdhyavasAyaH phalaM na tu svataH(1) aniSTaprasabodhanamityarthaH / itthambhAvazabdArtha vynkti| tadupalakSita itIti / etena pramANapravRttyupayogivyApAravattvAt pramANA tarka ityukta bhavati / nanvaniprasaGgastaka ityuktam tatkathaM mUhastarka ityucyata ityAzayAha / Uhazabdeneti / UhaprasaGgayoH paryAyavAdityarthaH / tadeva kuta ityata Aha / yathAhuriti / zabdArthanirNaye vRddhavyavahAra eva pramANamiti bhAvaH // 73 // // / nanUttarArddha tarkasya pramANAnugrAhakatvaM kimarthamucyata ityAzaya zottaratvamAha / kimayAmiti / na bhavati kimitynvyH| kAkurabAnusandheyAGgalakSaNAbhAvAdanaGgalyA tarkasya pUrvoktamAphilenaiva phalavattvaM na yuktamiti shkituraashyH| zeSaH parArthatvAditi nyAyenAsatvAna pRthaka phalatvamiti parihaturAzayaH / tAhi tarka vinA pramANasyApi pazcAdhyavasAyahetu-1 svAbhAvAt tasyaiva svAtatya kiM na syaadityaashyaah| (1) latyAdhyakSasAyaphalaka-pA. B pu. / A RATTER . M . AnmoopparametDROIDUDURRU ...... rernmenteTOTATOMERIOTIREMOTIONAMICRom ancommaranthamaramanecrusnamasatbaromeonamadisiaxendenotisemomsuma nummercomncatrocons mmaNyungmomamerime For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maraR25000NRGUNDRACHnirapeDRADIVONMENoter) . saTIkatAkikarakSAyAma namPEP H amAtrarUpatvAna kevalamanumAnasyaivAnugrAhakaH / kiM tu sarvasyApi pramANasyattyutaM pratyakSAderiti / sarvasyApi pramA prati karaNatvAt karaNAnAM cetikartavyatApekSitatvAt / yathAhuH / / na hi tatkaraNa loke veda vA kiJcidIdRzam / itikartavyatAkhAdhye yasya nAnugraherthitA // iti / kaalaaghaaluy'aaghaalnmi kaamtam / itaradapi pramANamanumAnacchAyayaiva vicArA aniprasaGgamAtrarUpatvAditi / aniprasajanamukhena tatsahakArimAtrarUpatvAdityarthaH / kAyonyathAnutpattistu kAraNatvamAtra prayojayati na tu svAtavyamiti bhAvaH / ilAke pratyakSAderiti vizeSaNasya phlmaah| na kevalamiti / sarvasthApi takApekSatve hetumAha / pramA pratIti / tataH kimata Aha / kAraNAnAM ceti / tasyApItikartavyatArUpatvAditi bhaavH| . itthamitthaM kartavyamityupadiSTAGgakalApa itikartavyatAkaraNamAtrasyotikartavyatAsApekSatva smmtimaah|nhiiti / loke karaNaM kuThArAdi vede darzapUrNamAsAdi tayoranudyamanAditi prayAjAdizcetikartavyatA tatsAdhyAnugraha upakAraH / | itaradapIti / atrAnumAnasya satarkasyaiva vicArAatvaM pUrvoktaM pramANAntare 'pyatidizati / tena tarkasya sarvapramANAnugrAhakatvaM gamyata ityarthaH / ananyathAsiDimananyaprayuktatvamityarthaH / / O easem a sAma m aaARImatamannamarottomotoraneKHOONamayanamaAIRSADANGATIOmandunecomasamacmaavaoneRATAPAINirwammamPRE 908 For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CORNIRUDRAMAanemataHANIINDIANRAICHIRADHIPATRuparwWATIMIREMummacawwanmumma NP MAHaresamaanavamaRITERATORawarenoNANDINNEKHArmwarouTORIAN NeuropiaND ancerpone minescommenorm a n mascancientendsomemainalisatiralamaasannadance tarkAnarUpaNam / 165 bhavatIti tatra tarkamananyathAsiddhiM ca puraskRtya pravartata(9) iti / tasya zabdapramANAnugrAhakatvaM mImAMsAcAya(2) rapyuktam / al kr'iialaahmii ki alp jbaalaa| itikartavyatAmAgaM mImAMsA pUrayiSyati // iti / bhagavatA manunApi / ksaa athbiignyj d maambir'iialaa| yastaNAnusandhante sa dharma veda netrH|| iti // 4 // jaa nksaa: mophaahmaa aphaalaa dharma ityAdi / dharmapratItA vedaH kAraNaM codanAlakSaNo'rtho dharma ityuktatvAt / tasya ca kRtyaM mImAMsAzAstramitikartavyatAnugrAhakatarkatayA tatprAmANyanirvAhakamityarthaH / manunApIti / zabdapramANAnugrAhakatvamuktamityanuSaGgaH / ASaM RSiproktam dharmopadezaM mAnavAdhirmazAstraM ca yasta*NetyAdi yojyam / cakAraH pratyakSamanumAnaM ca zAstraM ca vividhAgamam / trayaM suviditaM kArya dharmazAstramabhIpsatA // iti / pUrvazlokoktapratyakSAditrayasamuccayArthaH // 74 // nanvanugraha upakAra ityasandigdhameva tat kimarthamuttarADI vyAkhyAyata ityAzaya tadvizeSajijJAsAyAmityAha / ko'yamiti / niSprayojanasyApi ajijnyaasytvaat| (1) siddhaM ca puraskRtya pravRttariti-pA. pu. / (2) mImAMsake-pA. C . / mImAMsakAcArye-pA. D pa. 1DhaNa-No. 12, Vol. XXII.---December, 1900. ANASEEDA coms For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | naangkr' ly'aam phj gulaan naa| baa sbiddhaant nil| | sukh athbaa shshuu| phlshbksi aar naajuH - phlaammighl mhaagrnth naa:| kssm sulaal naa - nH skaa shraajull gunyjn caa byaangk alp kssusmaaksslll khaalaakhimbaakssr naastaay' munijaalisul hnyj jil jinnaah jaanun mulaaldi ghnH nilaal aani ngn nrthmuuhH| phaa sbaaktt syaal shikssaakraant maalis jl () shi jihbaa linggnymi| sbyilguli : jy' ni| mn nllaa jull nijsb bhuumi mntrekhaan| anaan| | lr'aaluy'aalaalaagaalidaae jur'aa maamlaaghaalu l l nyaay'kkaa| bhykaalkini| alir'itb naa lijaakhaanaprakAraM takaNa tannivRttiprakAraM ca prapaJcayati / anumAne tAvaditi / yAvat pratyakSAdau ca vakSyata iti taavcchkiiH| skraanbiaani| likhitynggii| smaabiini| gur'ur'iiyekhH| bibRtijaa hosyzaGketyarthaH / zaGkAsvarUpaM niruupyti| dhUmavAnapIti / tarka (5) allaam- yaa C / krten naa klkaanaa aa yemj a aa - aal kaahjaalaal . o For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PMCheemandeyAIMINSaamanseveratomamernahaNARISmarate tanirUpaNam / 167 dvAreNAnugrAhakatvaM tarkazya / nanu yadi takAdeva prati alidunn: ibi nstri mnr' dbaa hlghaa phaani / sb smbins hmiplaal zaGkAsvarUpasyApi vyAghAlApAtenAnutthAnAt(1) na mAnagnirapi dhUmavAn bhavedityAzaGkAyAmakAraNakakAyotpattiprasa mihite tathA nAma bhaveditIyamapi zApizAcI sAvakAzamAkhAdayati / yathAhuH / ADrRESERONEDROOMDED tymaah| sahIli / savAraNeti / pratibandhanizcayadvAreNetyarthaH / etaduktaM bhavati / dhUmavattve 'pyanAgnimAn bhavatu hiMsAtvAdivadasyApi kadAcit kasyacidupAdhestadAyattavya saah laa phnbilaaii maandhaatmaalmniy'n dhUma eva na syAditi prAmANikaparityAgarUpAnipAdanamukhena zaGkAmucchindatA tarkeNa sahakRtAdbhUyodarzanAt pUrvapUrvadarzanajasaMskArasaghrAcInAntyadarzanarUpAd vyAptyavadhAraNe niHzaGkamanumAnapravRttaH siddhaM tadaGgatvaM tatphalenaiva phalavattvaM ca tarkasyati sarvamavadAtamiti / nanu takAdeva pratibandhAvadhAraNe tasyApi tadekajIvitatvAt tAntarApekSAyAmanavasthApizAcyAH ko vaaryitetyaashngkte| mnviti| nanvakhyA varAkyA mahAnayamuccAdanamantrI vyAghAta evAcintyaprabhAva jAgItyAha / na bhvitvymityaadi| vyAghAtasvarUpaM vyanakti / akAraNaketi / anodayanAcAryasammatimAha / yathAhuriti / yat (1) ananubhavAta-pA* B puH / 736 For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir womaanRIEmmaana NEMAINAASHIRecommentarwanamamaland 198 saTIkatAmikarakSAyAma bhayAmommAra zaGkA cedanumAstyeva na ceccha kA tatastarAm / aaamaalghssaajnyaa n juthin: // ni| upAdhividhUnane 'pyevaM tarkaH prvrtte| srvthaa| s lmniissii Rn jlil maajuliiaanniiy' sbaa| naar' nysthaa: slaay'aanraviSayA vAtatrApi ) vyAyakA pravyApakA vA / avyApakatve'pi nityA anityA vaa| anityatvo'pi ubhayAmihiss shikssaa bibecnr'kaar'idicchiaalaal'laabihisskaa shaahaandhaastyevAnumAnamiti cArvAkacAcaM pratyuktam / pUrvArdai zaGkA cedanumAstyeva na cecchaGgA tatastarAmiti / zaGkA asti cedU yaM kAlamAzritya vyabhicAraH zakate tatkAlAkalanArthamanumAnamavazyamAzrayaNIyam / anyathA tadAzritAyAH zaGkAyA evAnutthAnAt / athaitadbhayAna zakyate tahi niHzakatvAt sutarAmanumAnasiddhirityarthaH / athaivaM sthite yadi suhRdbhAvena paraH pRcchet anumAnaM mAnameva zaGkocchittistu kathamiti tatrodamupatiSThate tarkaH zaGkAvadhirmata iti / arthakramAnusArAt vyavahitagrahaH tarka evaitacchaGkocchedaka ityarthaH / tathAktatAnavasthAzaGkA tu vyAghAtAvadhiketyAha / vyaaghaataavdhiraashroti| evaM vyabhicArakoTI tarkapravRttiprakAra uktaH athopAdhikoTAvapi tamAha / upAdhividhUnane 'pItyAdi / tatra pareNa zaGkamAnamupAdhi dazadhA vikalpayati / sarvathetyAdi / dhUma (1) uttaratrApi-pA. B puH / women H ARIDEOHINOOR 40 For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir e4.c-in- ee htterawsartaehhh eeeee eemeti mecatalsagaiesnews24. uscatterergr3ek de=eaar==== resssss tthymn- Eschart nlikhaa| baa aa| nkib bhr'i gur'ussaanmaanyciaassiyaa chilaansisttraamiyaa naa| alisi bi shraansnyaa shraahmaammaa bhngglaa maa| nnm l skhno| sbcch bhaar'bhjaa / snmbaaNl Slumph-sbH ajaal lilaa laaaakhi sblp aaNkaa ln: aall:| taalismaar'yaamikhikhulaaphaanggaatr bishbbikhyaa glaabhli aahi li| jaanlaabhli ghi g: aligli shaahi ni| laalaay'likhaahi tyaagii| laakh stmbi hy' shaali| dusunnaabi naaju| lmbaa enilaa / bll / nggaabgaathaa ghihaakkaaH sblp llaamu alldAvapi sandehe pitrAdivyavahArA apyucchiyeranityarthaH / khi seliphaa| slni| cbdi shbilaaduhl huli haajaaalp duur'iikaanim hl lingk guli kaa? blihjbyaa lilphsl| aaatblaalili| andhaa laamukhi lngg lilaabaali khuni yaay'| smth laaiir'hmnt yuthSayati / ubhayetyAdi / yoSAmupAdhitvamucyate tadA lakSabaandaa hyaakkini laal naa laaglaapakatvAbhAvAt dvitIyacaturthayo sAdhyavyApakatvAbhAvAt naay'lulaa yaa haal biddh| mugm sklaa = ears med - (7) kaaliy'aa / kthasagonadoorestongua ge 345 For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 shriikaanruujjaay'aa gFly'aakkaaljy' sby'mbaar' cr'i shyaalaa maakhaa shraablaamany sbaasbaambi ayaasaal| bhnycaalu aaly'naa laa| baa a laahaag:| mul htyaa chil naa tb jnyaa thaakaa| l sb skunaalutho: sb skul byaaNkhiljaaniignssitreaaakhi| ny' maajh laal limaar'ini| ym shrjentreii sushl ghn laaN suhaamaarii cbi caamlaa prtishru baa mshaa jnm jihmaandh hith l gujm hl listhaan| bhlaani / nn lir' sthaa| sb sbni| skul phul phlaahu / khilaanaath shaalaali| llaam bi dil| skulli| jaaj hmaahr'l laajjohiilaattbi ghokhi| susth laagaatlaa thi kaandhlaay' caal bks aH| (taanyjaabaadhiratra pakSataratvamastyeva bAdhasthale 'GgIkRtazca sa ca sarvAnuphlaalaahmiini - laaphaaludaalaalhsaahaalikaaraangkaamukt sini| l al? phaalaaliigmhnt khshphiksH| arthaatmaahnaa mnggl ch jaanH praaH / bhulaa llithaakhil kaa| nli| lusy blH suuhmaalmblikhilaar' maat+chu alkssye sbaaddhilakSaNasya sambhavAdanyatrAsambhavAtteSveva tasyopAdhitvaM arthH / jth skh bhr'i nhmsndhaansaa| hj smmaani| olaab thi anlaal saath naalaathi| saantaalaanliil naa 342 For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mparmanaraummaNarewormummwareAaiheAMAANORIANDHIONISHstampearanusaarosarithaudachusettyurmusicmarwasnaNCASH U RNEANIGURANGOPINImanensIMERAiwwewww 200 tanirUpaNam / tasya tena saha tulyadarzanayogyatvAditi / na ca dRzyata iti taNAnujJAyamAnaM ghaTAbhAvaM nizcAyayatIti / evaM svargakAmA yajetetyatra samAnapadopAtasyaannaa ghaai sbaagr sh r glp maa tujjaa BelukastasiaunSNANIModultsARAutome rthH| tasvarUpamAha / yadItyAdi / atha zabda 'pi trkhRtbiaalaa| kss sbiikaandi thaaniiy' sandarbheNa / nanu vyutpannasthAkAsAsanidhiyogyatAvaspadakadambakazravaNasamanantarameva nirvicikitsavAkyArthapratipattA kastasyAvakAza ityAzA svargakAmAdhikaraNavicAropanyAsenAvakAzaM darzayati / svargakAma ityAdi / tatra svargakAmA yajeta pazukAmA yajetetyAdI pratyayArthabhUtAyA bhAvanAyAH kiM dhAtvarthI bhAvyaH una svarga iti saMzayaH kRtaH tatra pUrvapakSavacanavyaktimAha / dhAtvarthaH sAdhyo bhavatviti / sAdhyA bhAvya ityarthaH / tatra hetumAha / samAnapadopAttatvAditi / ekapada pazrutiganyatvAdityarthaH / svargastu padAntaropAtto vAkyagamyasambandhaH vAkyAca zrutirbalIyasIti bhAvaH / hetvantaramAha / bhavyatvAcceti / bhavatIti bhavyA janyaH kArya iti yAvat / bhavyagayetyAdinA kartari nipAtanAt sAdhuH / tathAbhUtaM bhavyAyopadizyata iti nyAyAt svargaNa yAgaM kuryAditi bhavyayAgasiddhaye bhUtasvAdidravyaM sAdhanatvenopadizyate na tu yAgena svarga bhAvayediti bhUlasvargapabhvAdigavyasiddhaye bhavyayAgopadezo yuktaH / taduktam / bhUtaM ca svargapazcAdi dravyaM bhavyAya karmaNe / vidhIyate na bhUtAya bhavyakamopadezanam // iti / mainameramananewwINIma 743 For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 202 saTIkatArkikarakSAyA rthatvAt svarga iti saMzaye takIvatAraH / yadi sAdhyA dhAtvarthaH syAt tadeopadeSTurAptatvaM vidhezceSTAbhyupAyatvaM prekSAvatAM pravRttizca vyAhanyeta / zramti caitat sarvaM pramANataH siddhamiti tarkeNAnugRhyamANaH zabdaH svargameva 744 Acharya Shri Kailassagarsuri Gyanmandir 1 I svargazabdazca leoke kUcandanAdiSu prayogAd dravyavacanaH kamizca sAdhanakAmAnuvAdaH / tena bhavyatvAt kAryatvAdU dhAtvartha eva bhAvyo bhAvanAyAH kimazapUraka iti pUrvapakSavacanavyaktayarthaH / pustakeSu tu bhAvyatvAd dIrghaH pAThaH prAmAdikaH uktArthasvAkarasthasyaivAnenAbhidhAnAt sAdhyA viziSTatvAceti ( ( ) | atha siddhAntavacanavyaktiM cAha / bhavatu veti / svargasyaiva bhAvyatve hetumAha / puruSArthatvAditi / tathAhi padazruterbalIyasyA vidhizrutyA pravartanAtmikayA pravRttirUpA bhAvanA dhAtvarthasambandhAt prAgevAvaruDA satI kathaM kamiyogAdava galapuruSArtha bhAvaM pravRtiyogyaM svargamavadhUya kevalaklezAtmakamapuruSArtha vA dhAtvartha bhAvyatvenAvalambidhyata iti svarga eva bhAvya iti siddha vacanavyaktyarthaH / evaM samAnapadeopAttatvapuruSArthatvAbhyAM bhAvyasandehe tadavadhAraNAya tarkaH zabde labdhAvakAzo bhaviSyatItyAha / iti saMzaya iti / tarhi sa takI vAcya ityapekSAyAM tarkatrayamAha / yadItyAdinA / yadyapuruSArthe dhAtvarthe bhAvyaH syAt tadeopadeSTurAtatvamAptopadezAtmakasya vidheriTasAdhanajJAnopAyatvamAtmanaH prekSAvatpravRttiviSayatvaM ca vyAhanyAdityarthaH / takINAM viparyaye paryava (1) sAdhyAbhAvyayoH paryIyatvAcca / For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tarkanirUpaNam / 203 bhAvanAphalatvenAvadhArayati jyotiSTomena svargaM bhAvayediti / evamanyatrApyanyathA siddhinirasanAdiranugraha(1) statratatra darzayitavyaH / tasmAt sAdhUkaM pramANAnugrAhakastarka iti / ata eva pramANAnAmanugrAhakastarkastattvajJAnAya kalpata iti bhASyam / pramANaviSayavibhAgAt tu pramANAnugrAhaka iti ca vArttikam / anujAnannanugRhAtIti TIkApi / anvayavyatirekaviSaye bhUyo darzana sAhAyyakamAcarannanugrAhakastarka ityAtmatattvavivekazca / nanu tarkasyAhAryaliGgajanyatvena I sAnamAha / asti ceti / phalitamAha / iti tarkeNeti / bhAvanA phalatvena bhAvyatvenetyarthaH / athopamAnAdAvapi takInugrAhakatvamatidizati / evamiti / paJcaSAdipramANavAdyabhiprAyeNa tatratatreti vIpsA / upamAnaphalasya mAnAntarasAdhyatve tatprakaraNoktadoSApattiriti tarkeNAnyathAsiddhinirAsaH | AdizabdAd viSayAbhyanujJAnasaMgrahaH / paramaprakRtamupasaMharati / tasmAditi / tarkasya pramANAnugrAhakatve pakSilAdisammatimAha / ata evetyAdi / viSayavibhAgAd viSaya vivekAdityarthaH / anujAnannanugRhlAtIti / viSayAbhyanujJAnamevAnugraha ityarthaH / udayaneoktamAnAnugrAhakatvamapyupalakSaNaM matvAha / anvayavyatireketi / anumAnajIvitavyAptigrAhakapramANopayogitvameva tadanugrAhakatvamityarthaH / svayamapramANasya kathaM pramANAnugrAha (1) rUponugraha-pA. B pu. For Private and Personal Use Only 755 Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir insurance steeleders aaseshne 42= 33=== ==this. ge-carc ==Nsaay' 204 binaalikhaayaa mtaamt tk lokjnke niy'ntrk trugh laaphaalaahmleni anu| | kinph| sunitaaghaalaalin lilianyaa| asthaay' sb sbaakskssaa gr` aaa ibmndaa tribi naa mitriilimu aal phii jnyaantrik bhulnussidbhulini l adbhut jinyjini| lithaalaa / liphilaanbaatmaar' 4/4/ 34 / shklkaay' shetecjn= k ? a | ( sh | mjaar 3 12 seche taaderke kaaj jnmln lbhin| nlini| nlu haasiastr hRtbilignnaa| jaanggaali| nuiduithaathi klinir' shaar' l laalkhaataa-phaandhaa bdh hr'i alp sh laal kaar'asbaasthy kaamaalmbr'maandhaatbaalaani khulnaay'| ddhaans hRngkh g l i Snggutb laashli laakh| bnlili| nis shuljaah hl aaniy'aachilaaluniraa sullidd'aatmiH| jugaajul gaa| sbl| maa plaanaasbaarth haakhi khaasbaalihaalaasthaan andh naa hle alsklaanyaatb dulaanggaail laaluthmblitbhul| kssuni l j lili| bhuuli lhmghg / / | llum liy'aaghaabaalini anl anskihitykss kaataalaanyaany su / nirNayati / tarkaphalatvAt lakAnantaryamasyeti coktameva separa bse -kaansaatt aam o a us 34H For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mne hy'| kaarnn e mnr' resher becayetc= etey'aah ney' / nirNayanirUpaNam / 20! hk, shess dde // >> 4 | 5es o yu hy' / g phaayaa naa jbaalaanniaakraa agraahmaatraa litbaanmaakhil:| ekhiiaalaaaalaamtmaa baa likaay' sthaaddaamH| nlu jaaphr / plity akaal jaahaangkhaay' shiy'aa mun| 01 sukssm ljjaasthaa hy' phaach| lr jnmtaamimaa shuny ski aphaalaa-saakib dbiiigulaahaa oi / maaaar'kssiisbaakini| aH alphlhmy thaal sbaasyknyaaju nijaam haambaanu kuli aanu sukhaa htyaakaali ph b nisbaarthlir' laa arthaatmH| nn aaashbaabaalaandh ligr'ptaar'iitblini laaH| ythaashi ajaalaal? mulaay' mtm ni jy' - alaaakh bhuukh| sbaamiitb thaalaasbtb sbaasthaa bhubaali| bhaal lr'iksaa arthgunnaasaallaal| sbii naanaa dbiaar'aa shikssaa r'i sbaar'aa r'bir'aali angg lohlikuduli| bRhs thaakaa sultbaanyaaliikaalikh| munmi nikhaady 4/4/ 35 / | lkssltaa akthy linskuil haahm ruusbl tyaahaajj aal ayaa thaajbaalhlaa sth thaamaay asblaambaa| jgaali| nr' anu kssii mishriaahmH baa ghaalkaashiH oyuthaa sbaambi slaataatbithAvAntarabhedAnAmapi pRthakUpadArthatve tadatireka ityubhayathApi SoDazaiva padArthA iti niyamabhaGga iti cet satyam / For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RANORMAasungapMROSANILEONITORIPEDIODOOR aaamamianRatERLOURSDAmawaamana manduRIBINDRAMAImmunosunimasoma 2066 saTIkatArkikaravAyAm bidyaar'r'iaa laalaabndhaa aar'ir'H|| kathA tasyAH SaDaGgAni prAhuzcatvAri kecana // 16 // | likhaar'aathgri laalaa - vistaraH kathA / tasyAH kathAyAH SaDaGgAni sanirante / nirUpyanirUpakaniyamaH kathAvizeSavyavasthA vAdiprativAdiniyamaH sadasyAnuvidheya saMvaraNam nigraha sthAnasAmastyAsamastyAdvAvanapratijJAnam tathApi vAdasya niHzreyasApayikatatvAdhyavasAyahetutvAjalpavitaNDayozca tatsaMrakSaNArthatvAt niHzreyasArthinAM pratyekameva prAdhAnyenopAdeyatvajJApanAya teSAM pRthakUpadArthatvenodezaH pramANAdInAM tvetaccheSatvenopAdeyatvAnna tathAtvam na ca tahizeSavattaccheSatvamapyekapadArthatvaprayojakamiti mantavyam tantrAntare guNAdInAM dravyAbhedaprasaGgAditi saGkSepaH / nanu vicAro vimarzastadviSayatvaM kathAyAM na sambhavatItyasambhavi lakSANamityAzaya ilAke vicArazabdasya vicAryata iti karmasAdhanavyutpattyA vicAryArthaparatvAcAyaM doSa iti vyAcaSTe / vicAragocarArthati / kramApAdatrayeNa kalahavAkyapahAvayavaprayogakathAvAkyasthapadAnAM vyudAsaH / tatra SaDaGgAni darzayati / nirUpyetyAdi / nirUpyaM pratipAdyamAtmatattvAdikaM nirUpakaM tatpratipAdaka pramANamanumAnAdi tayoniyamaH anenedaM sAdhayAmIti pratijJAnaM kathAvizeSA vAdAdiH tasya vyavasthA anena kathayiSyAmIti niyamakaraNam tathAnayorayaM vAdI prativAdIti niyamo niyamanam anu pazcAdvidheyaM niSpannakathApha (1) sabhyA-pA. B puH / mumamIRONORamunanamanna 748 For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAnirUpaNam / 207 Hamacuaseem jbaal nilikhini anggaali / ar' r' ctvaari| vAdiprativAdiniyamA sadasyAnuvidheya(1) | phaalr' ani| likhitmaa baajaar jmmijjaa 'sh agii| sblp jbaa bijnyaan kaashinaathii htyaamaa| strii ni aamiaaNjlaa bhaassaa saaljaa| laalzaNApi vizeSanirNayopapatteH / sadasyAstu vAdipratilapratipAdanarUpamasyAstyanuvidheyaH sabhApatiH tasya sabhyAnAM ca saMvaraNamete sabhyA ayamanuvidheya iti samparigrahaH nigrahalAmastya jalpavitaNDayovAde tvasAmastyAmiti / etaca nigrahAnte sphuttiibhvissyti| kathAparyavasAnasya kathAsamAptasaMvittipakSAdA kacidekana samAptiriti samayabandhaH / atha caturaGgAni darzayati / vAdItyAdi / vAdiniyamaH prativAdiniyamaH sabhyasaMvaraNamanuvidheyasaMvaraNaM ceti catvAryaGgAni / anyat sarva tannAntarIyakatvAna pRthagvAcyamiti bhaavH| anna pakSabye 'pi pAkSikamaGgAntaramAha / lipikaraNeti / atha vAdiprativAdinostulyabalatvamAvazyakamityAha / ati / nanu tulyatvaM durbhAnamata Aha / sambhAviteti / atulyatve bAdhakamAha / anyatheti / kathamAnartha kyaM vAdaM vinA nirNayAnupapattarityAzayAha / vaadmiti| puruSagAravAdeva zraddadhAnasya tadupadezamAtrAdapi nirNayasiddhariti bhaavH| sabhyalakSaNaM tatsaMkhyAniyamaM cAha / sadasyAstviti / saMkhyAvaiSamyasya prayojanamAha / chaidheti| (2) sabhyAnuvidheya-pA. B pu.|| usammtmencemensuremaasanvanamamaIRMIRRORuntimeterance ma 744 For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 208 www.kobatirth.org saTIkatArkikarakSAyAm vAdisammatAH siddhAntadvayarahasyavedino rAgadveSaSiparAbhihitagrahaNadhAraNapratipAdana kuzalA Acharya Shri Kailassagarsuri Gyanmandir rahiNaH stryavarA viSamasaMkhyAH strIkArthAH / tathA ca sati dvaidhe bahUnAM saMvAdena nirNayaH syAt / tathA ca smaranti / rAgadveSavinirmukAH sapta paJca trayo'pi vA / trayopaviSTA viprAH syaH sA yannasadRzI sabhA // iti / u dvaidhe bahUnAM vacanamiti ca / sadasyAnAM tu prayavizeSasya kathAvizeSasya vAdiprativAdinoica niyamanaM paryanuyeAjyeopekSaveodbhAvanAdinA kathakaguNadoSAvadhAraNam bhagnapratibodhanaM mandasyAnubhASya pratipAdana () miti karmaNi / sabhApatirapi vAdiprativAdineoH sadasyAnAM ca sammato rAgAdirahito nigrahAnugrahasamarthaH svIkaraNIyaH / tasya ca nivyannakathAphala pratipAdanAdikaM karma / vAde tu devAdAgatAH sadasyA vAdiprativAdibhyAM sampratipacyA prAmA 750 FP anobhayatrApi saMvAdamAha / rAgetyAdi / yajJasadRzIti / yajJIya sabhAsadRzItyarthaH / sabhyakRtyamAha / sadasyAnAM tviti / atha sabhApatilakSaNamAha / sabhApatirapIti / tatkRtyaM cAha / tasyeti / niSpannakathAphalapratipAdanaM vAdiprativAdibhyAM mithaH paNIkRtadravyadApanam / AdizabdAt svayaM chatracAmarAdidAnam / vAde vizeSamAha / vAde tviti / daivAdAgatAnAM (1) pramANa - pA0 C pu. 1 pradAna- pA. B. 1 For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir douraswater sreporshultaaphskhaashunaa a nsh e akhchevesti aas-asses,esen | r'aani / / TheVRSMAGENCECEPTORVI ? = == h === kt be hmipraajllaay'li r j - niryaathi saakilaa laalaakhaanthii alii| maa su slaa / l klaah ki : skikssmaalaai kaan aNsh juni| ttraassikssaanggn aashraakti phiH sbsth sthaan bh sRsstti / maa l klaa slaabhiy'aal thl kaamaal lonli)| nulH maasngdhaa aa l l l lndu sunaal gaainii 2 : nlaa laalnmjl braadbshundhn 3 / laa ki laabhln oraa| bhraanni| mntri hindilaallaaphaalltb an dun syaakaali maalH baa anggaanaal lumum laal| lmbaa ali| nntu shaalaar' r'ihmr' hRngkhlaadhulaa tyaahaangg baalaathi maashaalaa phaail o lilaali laakii bhaanggn aashngkaa rityAha / anna TIkeli / nanu daivAdAgatAstatraiva pratIyante munyaahaa klaah| hlhir'i| hRthns shaakhii likhri nyaasbaanychaalaakhaaluthtyi| byaaktini4/ 34 / | du asbiil baamnaanggaanggi elaayaathikhaalaa bhuuli lgaallaam mlil naa naa bhaabisbaandhb mniy'aanijaajH bnaath lhudaa bhaai sku l kthaalaalakSaNAnantaraM vAdAdInAM tavAntarabhedatvAbhidhAnaparatA-1 | (7) l naanaamni-d. B / See what ha9-0te hy'| t A 59s = = = ksst- kmenismniy'ntrnnaaly' smkaalke For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maucinemamunanuTHINoveena Ramadam THRIMEIRBASHIRIRADHERIONakodemunariomcamparenconu saTIkatArkikarakSAyAm ghaassaalaar'ithaa hni| vAdA jalyo vitaNDetitinastasyAvidhA mtaa| tatra vAdasya lakSAM phalaM ca darzayati / tatra pramANatakAbhyAM sAdhanAkSepasaMyutA // 99 // vItarAgakathA vAdastatkala tatvanirNAyaH / | phlaanaajhaabl thaaalssmaajaanii karaNIyAvityabhimAnamAnamatra vivakSitaM na vastutaH ubhayorapi tathA kartumazakyatvAt / yathAhuH / prAmA-! NikavacanamAnAbhiprAyapUrSikA kathA vAda iti / zaparamityAzayenAha / kathAvAntareti / evaM padArthanyUnatAzaGkA tu prAgeva nirastetyAstAM tAvat / uttarazloke pAdatrayeNaiva vAdalakSaNAcaturthapAvaiyaya'mAzaya phalAbhidhAnArthatvena sArthakatvamAha / tanoti / nanu jalpavitaNDayorapi pramANatarkasambhavAllakSaNamativyAptamityAzayAvadhAraNasya vivakSitatvAnnAyaM doSa iti vyAcaSTe / pramANatakAbhyAmeveti / tena chalAdinivRttiH / tathA ca pramANatakAbhyAmeva svapakSasAdhanaparapakSopAlambhavatI kathA vAda iti lakSaNaM dravyam / nanu pakSahaye 'pi kathaM pramANatarkasambhava ityata uktam abhimAnamAtramiti / avAstavatve hetumAha / ubhayArapIti / vastuno bairUyAsambhavAditi bhaavH| prAmANikamAnnaM prAmANikamevedaM vacanamityabhiprAyobhimAnaH pUrvI yasyAH setyarthaH / Awammemarwana aakasmmunmendrammDAUNMusanumaan (1) na tu - pA* C puH| kAyA 752 For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shkh- ete - 27 / tdtenht maani| jummaa(!)ghlaa miinaaghaass mishraahaatm haakhi':(2) ph ks briaajaay'aaki hRddh maay'aajaaini| nmu| nmillaa ar'iy'aa khililugur'itr'aar'ni| - naanal maatr hiy'aa aalihnlaaln kssingkhili : / sngdh libhaal mun(2) sumitr| nmukhsth| #kssaany nklaangkhlaaghaalaan| lilaakhi: agraathH aninghkhir'aa aar'u jn| 3311 / = y= = lsh sukhii aaNtaatb shuunysthaay' anyc ki naamkArinirUpaNArthamityAha / tattvAyavasAyeti / vAdasya haanggaamaaghiaahindr sullilaa| lkss lili| nii anulikh| praashikssaahitmiaa 'dnggniklaah osaanaa| haaaaa jaanaaghl laangkaashaahi jaalhindu hindutbaa hy'linlir'i asbaasthy sRssnnu| phul aar'u taaghiaahi nity ngaachaakaalujaataattbilinibhijaalaammaa| oli bhnni| liy'aa bhuukh| okh aar'ugii' suukssmaanillaa| laal| skaalphaalr' br'aanaayaalii aphir' r'uu maanighchi (7) naambaath- C / (2) maayaariilaalaahaa--yaa B . / (a) nityaanusnyaanily'-saa* Bq --No. 1, Vol. XXII.January, 1901. mjnrnre-- -- -- tkhn kaakaalaamhmmmmhhhhhhhhhhhhhh For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 | ytiinaadiy'aa slilgnyj kaani| kh jbaalli () jy' nij ab // 3 // shur' nimntrii maa saaldbii aaakh| | su jaani n l laalilaassikhaal naamaai(2)brhmaa baa sb sb eshiy'aay' knyaakhyaa laa kssun| laamaay'aajaalulaarijkaalimaa shnaa bissn| naam ljjaay' sh aantu bhuur'i 4/ nijaangkbhi sthll aahaakh Sthaa bhaal lijaa bhuun lulu| anaasthl lkssbll sbtb sthl haambliil ali - aghr'Nbghaay'H kaajiirthsyaa hRngkhlaasj dushi shaass| chbi a thH // 33 | ss 4/4/ | okhaantaa sb sthaali lhmaa sultaanaa lns laalili lnggslikhlaa| jalpavitaNDe iti / nanu sa iti pUrvottalakSaNaM vAdaM parAzya punastasyaiva tadviruddhadharmAbhidhAne vyAghAta: syAdityAzajhyAha / = juli| bihaaayaasaajlllaah| nyaani| sntr vAdAd bhedo jalpasya vitaNDAyAstu kathaM bheda iti zahAM li taa nindutbaa| laanyjni| ityaaddh'ibihii = = = = (7) saa --* C gh.| (2) naamaay-gh* C / For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nayanarUpaNam / lAdibhizca svaparapakSasAdhanopAlambhavatI vijigIcukathA alpaH / vijigISamANayeorubhayeorapi sAdhanApAlambhaktI kathA jalpa ityAcAryIH / tatra hi matsarAdinA vijigISayA vA kathApravRtteH / saduttarAparisphU tI dalAdiprayogeNApi prativAdI paryAkulitamAna sIpratimA saduttaravAdI vA bhaveditItarasyAvaSTambhe vijayasambhavAt pramAzatakAbhyAmeva vyavahAra ityabhimAno'pi ma vivakSitaH / tasyAM ca kathAyAM parapakSatAthanAnupAlambhe tu na svapakSasthitimAtreNa vijayI api tu kevalaM zlAghya eva syAt / vaJcitaparaprahArastamapraharamANa iva vIraH / svasAdhanAsiddhI paradUSaNamAtreNApi 213 For Private and Personal Use Only bheda ityarthaH / atrApi vijigISupadmadhikArinirUpaNArtham / atrodayanasammatimAha / vijigImANayeoriti / vijigISamANAdhikAratvAcchalA disabheda labhyate tena vAdAd bhedaH / zeSeNa kramAd vitaNDAkathAbhAsAbhyAM bhedaH / nanu vijigISavorapi vAdavat tatrAbhimAniko 'pi pramANatarkavyavahAraH kiM neSTa ityAzayAha / tantreti / yathA kathaJcit parabhaJjanaikatatparANAM kiM tayA cintayeti bhAvaH / avaSTambhA balAtkAraH / ekapakSasattvasvaparapakSasAdhanopAlambhayordvayorapi yaH kartI sa eva jetA nAnyatarakArI kiM tvabhAvAd bhAvo'tiricyata iti nyAyAdubhayabhrAd varamiti zlAghate kevalamiti sahAntamAcaSTe / tasyAM cetyAdi / jalpalakSaNe sUtrasammati no Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WAwaromeonesasuraman RED saTIkatArkikarakSAyAma nty anggaa snaalaal asthaaniiy' strii| nlngg ythaa: laalbaanycaal nijbaa laa trmaatreti| taduntat / yathAkopapalacchalajAtilijaalaalaagaajii jaaphr ni // | grniksaaalaaliilaa jn prshn ni| bhvti| atra prativAdI yaM kajana siddhAntamavalambya naam: mntm jbaallaagaa miyii mr'i l aamjaadaaghllaar'ii nij haadhana iti / siddhAntAvaSTambharutvavazyaM karaNIyaH / mAha / taduktamiti / atra tantrocAritopapannapadAvRttyA yathoktaM vAdalakSaNe yadupapannaM yogyaM kevalapramANatarkatatvAvasAyaphalAtiriktaM tenopapanno yuktaH chalAdisasminnA jalpa iti sUtrArthaH / iti jalpapadArthaH // lokottarArddha vitaNDAlakSaNamuktaM tasyArtha niSkRdhyAha / pratipakSoti / atra jalpa eveti mAsamagnihotravat taddharmaprAptyarthI nAmAtidezastena chalAdisambhinna ityrthH| etacAsyApita) jalpavajayamAtraphalatvAnna vAdavat kevalamamANatarkavyavahAraniyama iti jJApanArthamuktama / lakSaNaM tu pratipakSasthApanArahitA vitaNDetyeva / etAvataiva jalpAd vAdAdapi vyAvRttaH / IdRgvAdAbhAsavyAvRttyartha tasyApi sambhAvitatvAditi kecit / pratipakSa tvasAdhana iti pratipakSasthApanAniSedhAdarthAdasthApyAvalambo nakArya iti bhramaH syAd ato'bhiprAyaM vyAcaSTe / anneti / tAsthApyapakSasya (1) vitaNDAvyavahArasthApi / BREAMUNMURDAMDARIANDE anmnAmamA yASONILIONAIRomaana For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | niyaalis| 25!? echaap lk : gch| " f ' r ' sers a t prcliH jaaH naar'ini lkssaayil hy'kii jjul nbingaabilaalii phiilaay' sun| dbiaaraa klaali sulH haal naa laay'lnaaks bissdaalnaar`aar'isintin: aaashry'sth ; ghaa| ll ykssm khaabi jaani naali sbaay'tbshuuny n laash liphaamprcur stu nitraaliilaa bnshaallaam / jnmbinyaaks jbaalaa anunnaalii aakkaal| B er libhel ll o| nilaaphaahim| skul chaahaa jnyaasyaanisksaaniy'aahu| okhaar / - laaphl chaatr lisyaalu ljjbaa chiH| yaakhaal duni| sntraaliiandhshbaalaali haaN; shii skulskule bisb| naasl laagnyj klaahmndaa bidyaaly' nim phaali caahaatmtb l hy'eshriH / ki sunaal dukhn| p tuli| asbhistaanjii alithaal saains l nt tbaaliil bhuli laal ? any sNsthaa baa sbjli maagraaphi klr'i sbaakssaablii dbaa lmbaa naaniy'aammimmmm n sbaambialir' r'il| jtbvitaNDayoreveti / catvAri paJca vA catuHpaJcAni SaT sapta baa anumaani naa| bhu liy' jaari ajulaa| sei anuyaaiil jnmaalaa bhnggtyayaH / lekhakasvIkArapakSe paJcamasaptamasambhavaH / atha vAde my'aadkaale thshmemo-taahle kaaelemeheECmy'mheshkhaa For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 saTIkatArkikarakSAyAma niyamAvazyambhAvaH / vAde tu tadanapekSameva tattvAvasAyaphalasiddheH / na ca na vigRhma kathAM kuryAdityAdibhirjalpavitaNDayorniSedhaH zanIyaH / nAstikanirA phaalr'hmaanl naanilialaali| taduktam / tattvAdhyavasAyasaMrakSaNArthaM jalpavitaNDe shr'iijr'aar'hmaarth kssaanmaakini naabhyAM vigRhmA kAnamiti ca // 70 // // atha hetvaabhaasaaH| hetoH kenApi rUpeNa rahitAH kshcidnvitaaH||6|| mAnaamanane tanniyamAbhAve hetumAha / vAde viti| tadanapekSamajhAnapekSA kriyAvizeSaNaM caitat / nanu niSiddhayorjalpavitaNDayo: kimartha lakSaNamucyate yat prakSAlya tyAgaH syAdityAzajhyAha / na ceti / kuto na zanIya ityAzaya niSedhasya nAstiketarapratiyogikakathAviSayatvAdityAha / nAstiketi / tarhi kiM tadanayoH kartavyatAbodhakaM zAstramityAkAkSAyAM sUtramevetyAha / taduktamiti / smRtivat sUtrasyApi ArSatvAt tadapavAdakatvaM yuktamiti bhaavH| jalpavitaNDe iti| kartavye iti zeSaH / nanvanena sUtreNAnayoH kartavyatAmAna prayojana cAntaM na tu vigRhya kathanamiti kathamasyApavAdakatvamityAzayAttarasUtre taduktamityAha / tAbhyAmiti / iti vitaNDApadArthaH / / 78 // 6 // __ atha kathAnantaramuddezakramAddhatvAbhAsA lakSyante ityAha / atheti| DURARIA For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MaralasunRICISMkatureAwakecodounautouTIMADINGauaturaTOCONOMURAREERUTISARGAHARIYAndhas taramatidioxRTHANDHARSATAugmencountournamendmadnaamthatantnamentatinavbestNDRORAIPATHI Romaamansammaansomwapamoo n ampoweremOMMARATHI A ARIAENMARCAMERememinaamsannaduismBandutARIDWARANANORAmmamicMANDMENamasons hetvAbhAnirUpaNam / 217 hetvAbhAsAH pacadhA te(5) gItamena prapaJcitAH / bhaal anuHslaalaa jaanaalaa miks sbaabhimaakaannaa cbi nl() sraasaa mlin| te ca paJcavidhAH / taduktam / savyabhicAraviruddhaprakabyaalaaniinaalaa bnyaa jaani| hiinmagrahaNena matAntare vizeSa darzayati(3) / sa cApanyasya niraspata(4) iti // 16 // '' // tatra savyabhicAraH syAdanekAntaH sa ca dvidhaa||8|| sAdhAraNastathA heturasAdhAraNa ityapi / nA mmsinsaanemosamasom mpanmmmmenemientatunmannasatanimommonvinamainsa htbaanulkhaa nishiy'gulaa| akaanAmiti / anumAnontAnAM pakSadharmatvAdInAmityarthaH / nanvetallakSaNaM kevalAnvayikevalavyatirekiNArativyAptamityAha / catuHpaJcAnAmiti / tayozcaturanyatamarAhityamitaratra paJcAnyatamarAhityaM ca vivakSitam / tathA ca yogyAnyatamarUpavikale hetvAbhAsa ityarthaH / tatpAcavidhye sautramuddeza pramANayati / tadukta miti // 79 // 7 // tatrAdyasya lakSaNaM vibhAgaM cAha / tannetyAdi / oucossessmenssamesonance (9) paJcAdhAmI-pA. A pa. / (2) sampattAvadhi hetava-pA. B pu. (3) hotayati-pA. B pu. / sabati-pA. C pu. / (4) nisiyata iti-pA. B pu.|| nicommmmmmmmmmunnatamaasimotoantmendmmmmommam MONDATION For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eiabnahadation: otib1987cerebral 20nycy'H wastext-or- taale 218 gur`iijnjiy'aa / nmn syoshaal hRngkh laalaa laaln:7) kssaansaanaali guhaay' aniliini| nsstt / sulkraalin philddaar' bhul| phul a jbaanggaaSghaassaasur juni ji i assiini ae a $$ lndu mhle(2'aami smith trilindraah| bngg sthaa?kh m htr hRdyaa baalaan jn bi 1m jumlni lillaashin() tbaasbsbaandushaahyaatr' sbaamilaa| ljy' sthi jaamin mjinaa skur' maami muniyiy'aahaalu nighaath dbitri aami| ghaamaay'aakhaaH gh graah:(8) // =? nnm mkklimaakhaa haalu atyaagh jhihi yaakaali| nngg shaaddaal| bks ngkhiaanubhaassinnaay' khaady ni| tundh ni| likhaalid hl nilaa aalnite am bl sbaamhttb gaaaaNhi aatmiistbi grhsthlaa maathaay' laashi kaathaa ghaalaagaalaajhisu sbtbaatbi baa anyaanyj laal nb shilaalilikhH| jg mukt taali| nlini| 30 | ss, | uth arthaa haalaalhaa shiilaaskaa zakottaratvena asyaiva vicAraNAnna doSa ityAzayena haakkaasur'klr'uulaaaaal| lnmil| (7) aaljaali:-ghc / (2) bhyaal- c / (4) mminu-th* B * (4) naay'H - * A T assacre nosausesntursheliioreogenerawamese do664sheeraggre stearniornmencesark asmy'kaal For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir naamaany| 5 h anir'jaalndhaanH jblaambaaH abH | slaai taani haan n naaany phi andh nibndh mu dbiddh / jaambu caay' ili| naa ghi 1thi skulaaa philmy': h nir'yaabi hlddhi tbbaa jumaatr grthiss| sml hks ajaamnthi traanibi : khsaalaaksi eks nimjaa l mn juni l suphi-ambr'H| sthaaghijaamhaasthtri r`nr'aashiini mumin jaalaalaa ess jnyj| e kssaatraa sblp ni kaanekshn aaallaamaanuss mRtyngg daabi laa li haaH| ath jnmkaahindhigaamjaa| | du htaashii sryshilpii liglityaahaangkssaa taak| sNkh jbNshaanu| lnt mitr bidyaasunni sthaan laahit syaam ohu| glp baa mu| laalaa jukjbaalihaaH hmsbaash / ngnmi / a a jni thii anyclshikssaaH sbli laaglitirekIti siddhamityAha / ata eveti / nanu zloke vyatiytb sbtbaali julaanggl jaach| jr'iyriti / tatrApi mAtrapadaM prasAdalabhyamityAha / pakSa eveti| sk ghiaaaaanthli| naa4/4/ 55 / ss / prtaatrmaathaay' caanyclykrkrnn kemnmto hy'ephy'aahdaahhaameshsebaaytksstre, For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manoranAmasomaenmomapnowomaamanumansuISATIHAmeanirusaRINTAMANITAARAANSantananesamanaama anaamans 220 saTIkatArkikarakSAyAma reka svetyarthaH / tatra pakSatrayavRttiH sAdhAraNaH / yathA'nityaH zabdaH prameyatvAditi / sati sapane pakSamAtravRttirasAdhAraNaH / yathA'nityA bhUrgandhavavAdityukameveti // 1 // 5 // viruddhaH syAdartamAnA hetuH pakSavipakSayaH // 82 // pakSavipakSayoriva vartamAnA heturviruddha ityevajaahaanggiir sbaasthyaalaasijikir sAdhyaviparyayavyAptI harviruddha ityAcAryAH / yathA nityaH zabdaH kAyasvAditi / taduktam / siddhAntamabhyupetya tadvirodhI viruddha iti // 82 // pratibaddhaH prakaraNasamaH syAt pratilAdhaneH / | caanimaadhymihRlpii : hmmaal juni| ADARBARARIA RLMSUNIESSDROIRAMPASAIROLORDARBAR Anumaan O n carnmeomemadedam POURNEAmars Roadiessonmonapmandanaatarnatantanusuamda atha virUddhaM lakSayati / biruDa iti / udAharati / yatheti / anna kAryatvAditi hetuH sAdhyAbhimatanityatvaviparItAnityatvavyAptaH pakSaviparItayoreva zabdaghaTayovatata iti syAd viruddha ityarthaH / siddaantmiti| yaM kaJcana zabdanityatvAdisihAntaM pratijJAya tatsAdhanAya tadvirodhI tadviparyayavyAptI hetuH prayuto viruddha ityarthaH // 2 // atha prakaraNasamaM lakSayati / pratiruddha iti / sa ca prakaraNena pratirodhakahetunA samabalatvAt prakaraNasama iti dravyam / For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nHekhEEmemes ar -e jmj o dk naamaaliny / saanikhi| laanyc bnaali anumini| daanb bn: hmghl sthaay'iilndu mull l l l m ll(0) laa ninaa| anyaany l kssaan| lll laakhil mnr' ajbaalaashrii(4) / a l prsraab laagaa(4) shraabnyaa (5) / ll lll hy' jaamil jbaalaaniinbhussjaani| / annylaakh 1 iaaaaiNlaalilaallaal niil sunaambaa ninmddin juni l mi : / nn laalulaallks nikhaalkhaalaalinggaaliil alinyji nbmllaa| sntu anirmiii laal bimaar'H phu a naa | nAtmakasyAsambhavItyata Aha / pratirodho nAmeti / satpratipakSo'vidyamAnapratItihetuka ityarthaH / nanu sarvathApi pratirodhAsambhavAt khapuSpakalpo'yaM hetvAbhAsa iti shkte| nanviti / sa khalu puruSavizeSamapekSamANA hetvA naa lliityaahaal aahib| laar'i| unnsliaalindhr'ichaatmntu hibbaanaa| llnyjni| slulaalingkaaphilaaliphaail sii saalaam (7) sbaasthll-gh* B / (2) maanbaa -maa C * / (a) khrismaaghy'aa=U* B du| | (4) laambaa naa : C ? For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 mandwoIHIONIRatantanusaramanandnaamaas ommuman . saTIkatArkikarakSAyAma yathA zulko'yaM zaGkaH zaGkhatvAditarazaGkhavaditi prayoge pItatvena pratyakSApalabdhaH zulka eva kathaM syAditi / tamimaM prakaraNasama viruddhAvyabhicArIti kecinApadizanti ythaahuH| yaalaam| sbaamthilaa phaan / sparzAt pratyakSatA cAsai viruddhAvyabhicAritA // iti / taduktam / yasmAt prakaraNacintA sa nirNadAharati / yatheti / evamAtmanAnAtvasAdhanasya vyavasthAderadvaitavAkyena pratirodha ityAgRhyam / nanvasthA(5) viruddhAvyabhicAriNaH paroktA de paJcaivetiniyamabhaGgAdityAzayA bhedamAha / tamimamiti / abhevyaktaye(2) paroktamudAharaNaM darzayati / yathAhuriti / anna vAyorapratyakSatvasAdhakahatArarUpitvasya pratyakSatve hetunA sparzavazvena pratiruddhatvAviruddha pratiruddhaH satyavyabhicArApratIteravyabhicArI ceti tasyaiva tathA vyapadezAt sa eva sa ityarthaH / atha svottaprakaraNasamalakSaNe sUtrasammatimAha / taduktamiti / yasmAnAdiprayuktAtopari prakaraNacintA viparItasAdhyasAdhakahetuvicAraH pravartate sa nirNayArtha svasAdhyasiddhyarthamupadiSTo vAdihetuH prakaraNena pratihetunA samabalatvAt prakaraNasama ucyata iti sUtrArthaH / atra (5) Ry'e gndhr'y'aal minmdbiiiniy'aa gndh khasama eva viruddhAvyabhicAroti bhAvaH / (2) prakaraNasamAt / ORNHREERUAR anterwsMARRIERatanentamansamanumanaviornmamerandsonawa A r For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hetvAbhAnirUpaNam / yaathlni:(5) skul ni| jnppil athhRdkhinnaath nij baaluH lkssydhr'aa ni jbli bhaalim / haali: mutH ykssmthdbaar'aamlaamu ajbaalaani| naa naamkaami l l chy' laathi mntre - nni| lish phaatr aal : alp alp vipakSaH / na tveka eva hetuH sapane tantra vartata vipajntu nnii khnn lni sbmmi bRkss jaahmaahanlaanishaandhaa phlaaskaay'aagaay' lNlaanikhaady mumbaar' nhlaani| nnsul mulaam laai ni lhmiaan| smbhi alaa : hRngkhlaa glu | shilpii : jbaal bhumi haa / - bhUSaNoktaM lakSaNaM dUSayitumanubhASate / ekdeshinstviti| dUSayati / tadimiti / kuta ityata Aha / na hIti / skl nki| ninm dulaani| i h laarubhayatra trairUpyaM lakSaNaM tadaikatvameva hetArasiddhamityAha / pkssspkssyorityaadi| stm aaalp shuni| jaabi li| atra lakSaNAMzaM niSkRSyAha / asiddho heturiti / (5) maach:-* C * / 43 For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bishessaay'ikaa aenerr' lgte ky'laabh krle ershetter truehrNte hy'to klhelmey'e smkaal htesaam hleky'eler | phiilillaah| phaat kssy'kssushilil jaal muktaani) / belu| phaaguli aaH phaataa sbaaks ni 4/ dui // | sngraaphibliaa jbss jijaa ski kliaandhaa sukh sddhaanssbiskriaant| graah agrniiliH bibi(2)| == == = = = = | et phr 3 ekaakaar = hn htt 5 2 | khr : eksmy' = eerc= e- - e - er success graaH yntr naa taalaammaa| | ciliphillaal| philmi tahi sAdhyatulyatvAdityasya kiM prayojanamata Aha / alaali| saantaa bhaaji chbi aar'| khun hl kintu sukhii| ei 4/ | laa laa laal, ashbli bhaal simn si th prtbtl bhuunyaah khaaiibhjaal bhiliy'baabu nbaandhubiikaaljiks bhilaa aahu| atheti| zloke tadabhAva ityatra tacchandena siMDiparAmarza iti vyAcaSTe / siDyabhAvo'siddha iti / eSaiva lakSaNapadapravR (7) saabbiaan-gh* B * ? (2) r'iaar`n- praa: A ! () naanaa ghaat haanaa:- A / klkaatmy' ekdshkaalkaataa y'koy'smblhyaakaarder kt aNsh For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amoungIMINARRATERINAUPERTAImawwamrammamtamnawane wroraemRMATRIMEDIANRecDRIMIMARARTISTANIMALSSIAHIMIRIHIMANuskal hetvAbhAnirUpaNam / 22! vyAptasya hetoH pakSadharmatvena pratItiH / tatazca vyAbijbaalaam mulaashaay' triN smiaani jlkhissttraa phaarmaani| graaju| sumi kaay': sb ayaangk: aaj clillaalcliy'aalaalmuni khaan| graambaaliil angg naai asbiikaal maalaariyini sbaamii'siddhayaH / tatra vyApyatvAsiddho yathA garbhasthA maitrIta PadmaamaasmaaaaaawaurwwANAMANANERames tinimittamityAha / tavAnasiddha iti / loke yogyatvAvyavahitayorapi vyAptahetupadayoranvayaM vadan asiddhilakSaNaM niSkRbyAha / siddhizcati / tathA ca vyAptyAdisvarUpAbhAve vyApyatvAsijhAdayatrayo bhedAH tadanyatamapratItyabhAve tvajJAnAsiddhirityevaM cAtuvidhyaM siDAtIti / phalitamAha / tatazcetyAdinA catastro'siddhayaityantena / loke pakSasyetyetat tasyApyupalakSakamityAha / pakSataiti / tathA ca pakSasya taDarmasya vA sandigdhasyAbhAve 'pyAzrayAsiddhirevati na tritvahAniH / etena siddhasAdhanasyApyantravAntabhAva iti siddham / Adyabhedatraye tAvadudayanalakSaNamAlAM saMvAdayati / yathAhuriti / atrAsiDaH sAdhyasama iti sAmAnyalakSaNam / sa cetyAdinA kramAdAzrayasvarUpavyApyatvAsiddhInAM vibhAgoddezaH saMgraha tu vRttAnusArAdutkramaH / athAntyapAdaM tacchabdenAnantaroktavyAptipakSahetUnAM parAmarza iti darzayan vyAcaSTe / vyAptyAdInAmiti / athaiSAM krameNAdAharaNAnyAha / tatretyA For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hy'tbe ete paak hy'e ey'aar kmesejguteres RECTOR = naadiy'aa lH(5) muaaabdH biliinlaanini(2) mnillkini su chi jaahmiaaskaaar'ighnisujjjjndhisbaanu(4) sbnaamaalinn jummaamiH| plaanggabhiii yaa jy'nbii n : jbaalaani| jbaalliii agraa liH snaaH sbkini| maay'aajnyiii atyaa smli angkulbdii junaasthini / bidyaasaabbiaani chaatmir'iy'aa jhilli maa traadriaaiil| taachaali alr' - shraali| sunnaalkhilpii anyaa| kintu ajulaa kti| ai| laa laa julhsttri alibh libh asitmaar'aassaa haalghishbnaalisttlthnggekhaaliddihini shbd| ghaangi laallaa| ni| alp andhhii byaaksi lunaalaa bhaagaasiddhiH| punazca svruupaasiddhbhaidaantraannytidishti| vizeSaNeti / anityaH zabdaH mUrtatve sati guNatvAt guNatve sati mUrtatvAt guNatve sati kRtakatvAt iti krlaangkhaastukaali| jaahinggaa syaal liilaa shniani byaataa kaani aaanistaattbilir'iii ayaaliliH / okhaajaalaalighu - nAsiddhamudAharati / devadatta iti / sarva kSaNika satvAd us=== n a assamusemer (5) snny':-: Bq. / (2) anaay'aakhaa B / (4) aamin- B / For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir i bographerd eaderstandhargeansreedonistrawbe verselive b anessessionateenshossasonouseppearancensorederiousticercasesses =- philiy'endenslomelo htoltl == = = = = = = = = nyaacaali yaay'| trini naanaabhaanggaakini| maay'aaagrdbssjbaalaashilpi'ddhaanush| alsujjaasthaanbaappi laalil jaamilaa jni 4/4/ 4 | ss / | shikssaangkhl bimbiy'ii hy' tel laaaaaln| jimi krni(7) / laahiphilnshiilaa|| graahmaabil sthaaH riph khlii) // ghntrddhaay' sthi kssudr sb nyj dbaandr'inaa alH| = = nimntrii sbaaphii mini bichinubhaanu bhuu-ajaanaa alijaa tthaa o laati sbaasthy inthi / paanyjli / sliH iH aaghaassijnygnyaanddili aabhiH lmbaa dravyatvAnabhyupagamAt kRtakatvAditi prativAdyasiddhiH kliilaaddiiniihmy haabishalaalijiH - iishb sbaathaaliy'aalijiH // // ss | | laalu bhunaa ansbiihaar'aassaabbiaaophili chaatbaalaa milsyaakaalintri maal' anu giphngkhlaa bhunjbl tyaahaaj yaatma' likhlikhaa| lijughl tviti| sAdhyAnvita iti / sandigdhasAdhyadharmaka ityarthaH / (5) jihaayaan ghaamaaj shikhlaamlin m ni -daa* B mu| (2) jbaalaan-gh* C / No. 1, Vol. XXIII.January, 1901. == = == h=e 4 For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paasher ek a=e kh | 22 phiidiy'aaraa | mnimaalaay'i shilp shrii laal likh| laakhii unusmtyshilpii mni| sthaanH adyaa ngki unaabaaH mihimu alii ann julu| shngkh anggaa nirmiiy' prkriy'aa clmaakaabin naa niy'aaj laalaakhaali nimnjjaamaa jb miy'aa shilp mi limilimaailaabinnibii alini / / Ss jaalaar'iir'aa laalaa laamhiin maakhil // // haanitmi jbaalaaniinH aali hu lnt hil ul r'aatr'i sthaay' prativAdina prati siddhatvAt sarvAnumAnocchedaH syAdiaajaay' anyaanyi| maankhaalaa jbaali| lnt phlbdi alikhi th any naalaagaalibhhitykaal chaa jbl| jbl bhuumi| bhy' l sbaaklaammaayH kssipt shbdbibhiii ashaa| asthaay' ni| sH phil aasth| nni| oklaakhni| liddihingkh| skul muul naa| chil| chbihisyaa n bichaar'ihaakhaalhaatmaa thaakhi| maa naan| osbiini 4/4/ 5 / ss sth phaataahm yaa hushi| kssaantaashiil sthaan| lntu styaathi baa iiaa aamb haalkaa viSayApahAralakSaNa iti vyAcaSTe / pramANeti / saMgrahe balaanr'i r'ihaa bhaassaar'Hkhthkhlaa na tu lakSaNAGgamityAha / balina eveti / kenAnumAnenAsya = anaak-muntaa hyesssshhrmy'mto ---- aaj - - - ---- -- --- - 3 shtke smy' m h mdllaam 42 / For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hetvAbhAsanirUpaNam / 238 bAdhakatvAddalavatetyuktam / tatra pratyakSabAdhito yathA anuSNo'gnirdravyatvAditi / zranumAnabAdhito yathA sAvayavAH paramAkhavA mUrtatvAditi / kathamanumAnabAdhita iti cet / ucyate / zrAdyAvayavi svanyUnaparimAkhopAdAnamavayavitvAt ghaTavat / yathA aNuparimANatAratamyaM kvacidvizrAntaM parimANatAratamyatvAt mahAparimANatAratamyavat (2) / anyathA mazakamAtaGgayeorapyavizeSaprasaGgaH anantAvayatrArabdhatvAvizeSAdityanumAnena niravayavadravyatvena paramANu siddherdharmagrAhakapramANabAdhitatvAt / zrAgamabAdhito yathA yAgAdayaH svargasAdhanaM na bhavanti kriyAtvAditi / upamAnabAdhito bAgha ityAzayena pRcchati / kathamiti / dharmigrAhakeNetyAha / Adyeti / trasareNuH sAvayavAvayavArandhaH cAkSuSadravyatvAt ghaTavaditi siddhaM jhaNukamAcAvayavizabdArthaH / atha tadabayavAnAmapi kAryadravyArambhakatvena sAvayavatvAnumAne bAdhakamAha / avviti / atro bhaya sAdhyAnaGgIkAre 'nantAvayavArayatvAvizeSAnmamAtaGgayostulyaparimANatvaprasa 1 ityAha / anyatheti / aMzatrayaviziSTabhAvanAvarodhAt svargasAdhanatvenaivAgamAvagatAnAM tadasAdhanatvasAdhane tenaiva dharmagrAhiNA bAdha ityAha / Agameti / evamupamAnAvagatagavayazabdavAcyabhAvasya gosadRzapazostavAcyatvAnumAne tenaiva bAdha ityAha / upamAneti / nanu vizeSaNAbhA (1) kRSNAvatyA - pA. B pu. | (2) mahavatAratamyavat-pA. B pu. / mahatparimANatAratamyavat-pA. C pu* / For Private and Personal Use Only 43 Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yehenno meanswywdhgoy'aahaasnaat = = 240 naajiy'aa = maamlaay' aasaamtr: "sht sht haat = graamiilii| mruudmaa l gni anupraani ni| ll bisskhlaathi bhraaghinghr'iccitr laal aksiphi anlaalaakhaadilli aanu lkss| lungkhaale jummaa traabiy'yaakhyaa sbghaalutre lisume jblibi dbiin| sb sb abdii alini ghaambiy'aaskns l laakhini jbi mumbaanu andhaanonighnH| naa laaljiighaabhii aajbhiishraalaalini dyaa aaakhinaamby'aallaalini| bikaal graaghini lkss jiimllismaajibi mu| phl likhiaa aakhi aakaash ljisthirngkush bhuur'i shilaaskaalaakti bidhisuutr laalaa laalnggtyaadi| kssi l sthaali hRd| lli| r' sugndhi hichaankhkaambliitl smmaan laakh jutaa daanggaasiddhiriti pariharati / maivAmiti / tatra bAdhasya pura:chuli naa / lubnni| ssssanl likhaaH gnggaatmtyaany bhitmiaahu| asthaanbibi| jaamil| susth sbaar'| bhimny nt phi taamisyaiva hetoH pakSadharmatAmAtravirahiNo'nyopajIvitvAdA yaabhini bngkhlaa| jibhaakhl likhi| | skaakhaanti kaataalaalaa laa ilaaH sblnhiin julu sbaashaa bhun r'uutaali| laalu maa| hen ane shey'ne p: aahsaan kaaekdn skaalei shkti anek smy' For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir andingINATurmeramanHINCRENTERToderarmiltodaunmuTMAITRINAKenmamisamwestantiaawE MANORATARIANITORINEMARA mAyAmomdRONpron statesmumar hetvAbhAnirUpaNam / 231 satAM vadanto nirastA bhavantIti // 6 // | 'midaassiiaanuy'aaljjitre sbaakssmaa aami|| paJcaiva kathamAbhAtA vidyate hyaprayojakaH / / iti paryanuyogo'yaM tArkikasya na yujyate // 8 // | kssmaaph shudi jmisaanniini arth elur'ihaalaal eluy'aandhkaar' jAnanasya na yujyata iti // 8 // kathaM na yujyate tatrAha / neti / bAdhasyaivodbhAvyatvAbhidhAnenetyarthaH / tathA ca pakSAdInAM sarveSAmapi hetuzeSatvena tadoSANAmapi hetudoSaparthavasAnAItvAbhAsa evAyaM na pakSAbhAsa iti bhAvaH // 86 // nanu hetvAbhAsA: pacati pUrva siddhAntitaM paJcatvaparisaMkhyAnaM kimarthamakasmAduttarArddha nirasyata ityAzaya na tannirasyate kiMtu sthANAnikhananenAkSipya dRDhIkriyate pavetyAdinA samakSasamityantena sAhacatuyenetyavatArayati / vibhAgo zAmiti / nanvaprayojakasAve kathaM hetvAbhAsAnatireka ityAzaya tasyApi tadAbhAsatvAditi byAcaSTe / aprayojaka iti / kazciditi / pUrvoktavilakSaNa ityarthaH / paJcatvaparisaMkhyAnaM paJcatvAvadhAraNamityarthaH / paJcagrahaNasya paJca paJcanavA itivatpazeraniSedhaparatvAditi tachedeti vedanArtha ThakovidhAnAt / tAkikastakavyApArAbhijJa ili solaNThanatva sUcanAya vyaacsstte| tarkavyApAra jAnAnasyeti // 87 // yasyetyAdinA sArDazlokenaitadevopapAdayatItyAha / anlawaRIORNERARE HIROER A REARRArammawwRAMMARRAININOSATARIANANEmmunners For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NounseeneummnanMSRUARANTERASADITORINomurarmanoranoom saTIkatArkikarakSAyAma weeMORatnapa WEDNERIORNODDRESSINENERA T IOGammam yasyAnukUlato'sti sa eva syAt prayojakaH / tadabhAve 'nyathAsidvistasyAH sahi nivaarkH||8|| ato'prayojakasya syaasyaapysiddhrsiddhtaa| anukUlatarkavata eva hetoH prayojakatvAt tadabhAve'nyathAsiddhiH syAt / upAdhividhUnanadvAreNAnyaaassidbhukkaalilaadaa bhuulullaah| aaasiddho'prayojaka upAdhimAniti paryAyAH / yathAhuH / samAsamAvinAbhAvAvekana sto yadA tadA / ll anti laa laalaagaaj| juni kthmiti| tarkavidhUtAnyathAsiddhizakasyaiva hetoH prayojakatvAt tadrahito'prayojakaH sa ca nirupAdhikasambandhalakSaNavyAptivaidhuryoda' vyApyatvAsiddhitvAnnAtiricyata iti zlokAbhiprAyamAha / anukUleti / nanu takAbhAvamAtreNa kathamananyathAsiddhirityata Aha / upAdhIti / pakSe vipakSajijJAsAvicchedastanugraha ityatreti bhAvaH / etAvatA kathamaprayojakasthAnatiriktatvamata Aha / anyathAsiddha iti / anyaprayuktavyAptika ityarthaH / sa ca vyApyatvAsiddha eveti bhaavH| ato'prayojakasya sopAdhikaparyAyatve tAvat smmtimaah| sametyAdi / yadaikatra sAdhye samAsamAvinAbhAvo sAdhyasamavyAptikastadbhinnavyAptikazca jhA hetU sambhavataH tayormadhye yo hInavyAptiko hetuH samena samavyAptikenAvyAptazcedanyathA'nityatvasAdhane sAvayavatvakRtakatvasyopA mmsk arORIMUSLIMITEASE R OE NDRAPURANAINAamavRIGINICHIONERAMINISA R OMANHAIRMIR S ammewanarseasoorawwamINIROHIT 46 For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BREApps OTI ENTrol pradhAna hetvAbhAsanirUpaNam / kecintu paramayuttAvyAyupajIvItyaprayojaka(1) dhyapadizAnti / yathAhuH / vyAptazca dRzyamAnAyAH kazciddharmaH prayojakaH / yasmin satyamunA bhAvyamiti zatyA nirUpyate // anye paraprayutAnAM vyAptInAmupajIvakAH / dvaSTairapi na tairiSTA vyApakAMzAvadhAraNA // iti / / anye tu sandigdhavyAptika ityAhuH / yathA / daajjaal ab anuyaathilaa| dhitvaprasaGgAt so'prayojaka ucyate / tathA ca sopAdhikasyaivAprayojakavyapadeza iti bhAvaH / . athAsyAnyathAsiddhaparyAyatvaM ca saMvAdayati / keciditi / paraprayuktavyAptyupajIvI anyathAsiddha ityarthaH / yatraikena sAdhyenAnekeSAM dhANAmApAtato vyAptidRzyate tatra takhyA vyAptasteSu dharmeSu kazcideka eva dharmaH prayojako nirUpyate kenopAyenetyata ucyate / asmin sAdhye satyevAmunA sAdhanadharmeNa bhAvyaM nAnyathetyevamanvayavyatirekalakSaNyA zantayA sAmarthyenetyarthaH / tato'nye dharmAH paraprayuktavyAptyupajIvakAH pUrvoktaprayojakadhIparAgeApalabdhyavyAptikA ityarthaH / ata eva taidRSTairapi vyAptavadRzyamAnairapi na sAdhyAvadhAraNamiSyata ityarthaH / atrApi niSiddhatvanayuktavyAptyupajIvakA hiMsAtvAdaya evodAharaNam / __ upalakSaNaM caitat tadvyapadezAntaraM cAstItyAha / anye tviti / sAdhyAdanyena pApasAdhanatvAdisAdhyadharmavyati___(1) vyApyu pajIvakramaprayojaka-pA. C ghu.| - For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 264 www.kobatirth.org saTIkatArkikarakSAyAm vinA pakSe sthito dharmaH sandigdhavyAptiko mataH // iti / tatazca sarvathA asiddhavyAtikatvenAsiddhabheda svAyamaprayeojako na tu pRthagAbhAsa iti // 68 // '' // anukUlatarkAbhAvavat pratikUlatarkasagAve 'pi vyApyatvAsiddha eva hetuH syAdityata zrAha / bhAve 'pi pratikUlAnAM tarkINAmIdRzI gatiH // 8 // kiM sarvatra netyAha / zrAtmAzrayastathAnyonyasaMzrayazcakrakAzrayaH (1) / riktena sakalasapakSAnugatena dharmeNa niSiddhatvAdinA vinA pakSe sthito dharme hiMsAtvAdiH paraprayuktatryA zikatvasambhAvanayA sandigdhavyAziko mataH kaizcidityarthaH / tathA ca saJjJAbhedamAtreNAbhAsAntaratve 'tiprasaGgAt siddho'sAvantabhIva ityupasaMhAraparatvenAtaprayojakasyetyetadyAcaSTe / tatazceti // 88 // '' // IdRzI gatiriti / anukUlatarkarahitasya hiMsAtvAderivAsparzavattvAdasUtattve manasaH kriyAvattvaM na syAditi pratikUlatarkahatasyAsparzavattvAderapi amUrtatvasAdhanasya vyApyatvAsiddhatvamevetyarthaH / 48 nanu pratikUlatarkaparAhatasya hetorvyApyatvAsiDimabhidhAya tasyaivottarailAke svarUpAsiddhatvAbhidhAnaM vyAhatamityAzaGkA satyam tasya kacidapavAdaH kriyata ityavatArayati / kiM sarvatreti / nanvete tarkIH sarve 'pi svarUpA - I (1) cakrakrAhUya: - pA. Acharya Shri Kailassagarsuri Gyanmandir A g. 2. 1 For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * mshn ei ek== g We re arshnne ei lNk: 9 / niy'm| kl = mne } ekhn kaaen shune = --ers skaalmbii naa maar'iaakaalH 20 | | ajuhm hjj sbaak| maalaakssmndhushraamH nilaa naa hy' ni shiaallaaltlaa naa hy'asbiaaks aa l t shrojilir'iaam / / | sthaay' sbaasthr` gntbde shaalikhaar'iijH muutr juni ) / / kaaraagaa aaji daaln chil glaa| | mntrguli ; ytn shrophaasm bhumi baanu| sbtb sbaasraangk akssH abelaal blegukhi hn naa sb sb hbaar| chy' haaphphph - bibhinn sthaaloji : jjiaali bhuuraa naahingkhl baahikkaaltbaahaatmyaalaa / gRhinii lili| maaH gdhi / niili| lmuuhnggaal nt taahinthi giitbH| bth m mjuhaar' tr'i gr'aammaadinaa r'aani bhddh blini laalH 20 / | okhaany "jlliph myaanuy'aalaahyati / evaM ceti| audy' shraashiikaahinlaal haabiilaahaan| jldhyavasita iti / tasya taduntalakSaNaM cAha / yatheti / kevalabhaali likhaa baa chli| dulaanaanaali / skh thaanaalaalllllaa thaakaangkhlnaahaabishriilngkaan bhaal th| (7) simaahaammniy: A / *~~~ Jo, 3, Vol. XXIII.~~-February, 1901. == = = = = = == t = = ecessantosottoalisticsagessons + For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 236 saTIkatA kiMkarakSAyAm bhavAnna paJcabhyo'tireka iti (1) // hetvAbhAsavad dRSTAntAbhAsA api kimiti sUtrakAraireva nodvizyante na ca lakSyanta ityAzaGkAyA Acharya Shri Kailassagarsuri Gyanmandir mAha / na sUtritaM kimiti ceddRSTAntAbhAsalakSaNam // 61 // antabhIvo yatasteSAM hetvAbhAseSu paJcasu / pakSAbhAsavaddRSTAntAbhAsAnAmapi hetvAbhAseSveva yathAyathamantarbhAvAnna te pRthak sUtritA iti // 11 // ss // teSAM kasya kutrAntarbhAva ityatrAha / riharati / tasyeti / tatrA nityaH zabdaH AkAzavizeSaguNatvAdityasAdhAraNaH / evamanyeSAmapi sarvamanityaM sattvAdityAdInAM vyApyatvAsiddhibhAgAsiddhyAdiSvantabhIvaH sugama eveti bhAvaH / nanUttara ilAke sUtritazabdaprayogo na yuktaH saMgrahakArasya svayamasUtrakAratvAdityAzaGkA sUtrakArasyaivAyamupAlambho na tvasyeti darzayannavatArayati / hetvAbhAsavaditi / AzaGkAyAmAheti / AzaGkAmanUdya nirasvatItyarthaH / nanu dRSTAntAbhAsAnAM kathaM hetvAbhAseSvantabhIva ityAzaya pakSAbhAsavat tallakSaNalakSitatvAditi vyAcaSTe / pakSAbhAsavaditi // 91 // '' // 18 nanUktA api hetvAbhAsA katicit kimarthamuttarAtraye punarucyata ityAzayAha / teSAmiti / dRSTAntAbhA (1) yathAyogamantarbhAvAnna paJcabhyo 'tirikta iti - pA. B. / For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wasnayasmaamananeswarananeamsumammOTOHINDISASTERSTARAMAmavnusvommentumaa N amo m hetvAbhAsanirUpaNam / sAdhAraNA viruddho vA dRSTAnte sAdhyavarjite // 2 // asAdhAraNatA hetestasmin saadhnvrjite| vyApya siddhirabhAve syAdAzrayasya dvayorapi // 3 // sAdhyavikalA hRSTAnto vipakSa eva syAt(2) / tatra vartamAnA hetuH sapakSAntaravRttau satyAM pakSatrayavRttitvAt sAdhAraNAnakAntiko bhvti| yathA'nityaH zabdaH pratyakSatvAt sAmAnyavaditi / atra vipakSa sAmAnya sapakSe ghaTAdau pakSe ca zabda vartamAnaH pratyakSatvAditi hetuH sAdhAraNA bhavati / asatyAM tu sapakSavRttI pakSavipakSayorava vartamAna iti viruddho phaani| asbaabhli: : siimaantvaditi / sAdhyadharmavati dRSTAnte sAdhanavikale sapakSAdapi vyAvRttarasAdhAraNAnakAntiko hetuH syAt / saanaamityrthH| nanu sAdhyavikalasya sAdhAraNaviruddhayoratyantavilakSaNayorantabhAvaH kathamicchayA vikalpyata ityAzaya tatra hetoH sapakSavRttyavRttitvAbhyAM vaividhyAd vyavasthitavikalpa iti vyaacthe| sAdhyavikala ityaadi| dvitIyA vyAcaSTe / sAdhyadharmavatIti / nanUdAhRte sAdhanavikale hetoH pakSamAtravRttitvAdasAdhAraNyamastu yastUdAhRtadRzantavya Rewanamanname (1) tayArapiyA. B puH / (2) vipakSa eva bhavati-pA. B puH / For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sbshesse meseche smy'e hy'eche seriousk esarcas m seasessengeeeedhshecessaree s omwarawinese | 2j lu-sNhchehaie seasodawaterms-reateneticly'=kaaenejy'ete smy' yaaecchn = = == = == n j tiikssmnaassi jaanaayaa aaa : jaatH plaajaa jaambiy'aallaalnni| laal hjj bhaabi / kaannaajii| bsmni kmmi sbpjaa stu mshlaa laa ln| liki sundr aalnaaH naar' yaao / jbaa li: griinaa sthaay' khaami| jaa aal aar'| jl aninm kthaa maani ruushH / naahlur'u nimmbi sb uH phkini baasaalaalmmi mi lkss| dunggaa laaphis maakhaa naaki sbl sujaa:) sbaasyaaks sqminaa (2) : tyaa o tbaaliH muh: shrokini astr sbaamii agr m m muslini| llu naam nir` a kunaani lilibillaalaathi phskaandaai an sbnaamaanyaansklkaalaanu laalaahlbaahaail hj| laani| laadaakhaataalaai er'i ljbiaalaakhaaaninyi bhaassaabijnyaanshiil bhuusbaad| lini| aanggaa sunph smblilhmaannaa smuhHkssunikaalujaatntr ye abintaalibaahnt styaabhiliniir' sthaan sulaalaahmn bhaai| lkhi ni| daabilaa(3)laaliidaahaaj| lbi| nithiibhaa (5) naa:-: D - / (2) smaarujjaamR-gh* B * ? | (3) shaanti naay'hli : / h -ohhhhudaay'k mhenht setiremergenerateutsourcinematopicy'sseenwoemstonesex=emnkaalekshn lekhle kaaelemey'e were - 2H 0 For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yjnyshaal ek sNbaad as de hdata -kaaelk-shong sshshj mngglusranent..exe | llis / sbtb sblnmul maaliminaal nyaassiyini taalmaalaay'laam b l gaayyeluminshraanniaa naa shudhu niryaay') shraalaalidvireva / evaM ca vaidhaya'dRSTAnte 'pi sAdhyAvyAvRttarashraahmaa laa laa laa : sbaagsth maa tnaaashaa thaanii stri shraadilli: nmruddh jaalaalaakhaal anaasbr mishraabaalama iti // 62 // 13 // | l rkssaa kraa naa h n / yaalir'ikssunnaalil baasaadbig bi ninimuulniihaa aahaa dbij asb sbghoki ekh| oi phl paashaa bsu - laalaalaalaalaab ityaaphaahaanii htyaa| mRtb sb mni| bngg subidbaalaa (2)any laalaahu' aksstaa (4) sb sblaat nmbl jndhutbsu| bhaasbtbaakti nysthuulu| sutbsaMharati / tatazcati / iti hetvAbhAsapadAvaH // 92 // 13 // | ll l adbhuy'aa tb kaani any naa tin ddhi laalil o| ttblini| saalaahukh binaa khaanm n m shaantcn bhuukh| (5) smnkaar'iibhaayaadaa: B / (2) haataa nin| khaaddhaa hy'e yaan syaaly' / (a) dhblilH aaH sntaan haamaas maathaay' gaalin: : sbaar'aa r'aa haatlun| 101 For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 240 www.kobatirth.org saTIkatArkikarakSAyAm kiJcidarthamabhipretya prayukte vacane punaH / aniSTamarthamAropya tanniSedhazchalaM matam // 64 // arthAntaravivakSayA vAkyaprayoge vanturanabhipre tamevArthaM tadarthatvenAdhyAropyAropitArthadUSaNaM chalam / arthazcAbhidheya aupacArikastAtparyaviSayazca vivakSita iti tena chalatraya saMgraha iti (2) / tadukam / bacanavighAteo'rtha vikalpopapattyA chalamiti / vAkyasya vividhakalpanA nAnAtvakalpaneopapattikAraNatayA vacanavighAtaH kalamityarthaH // 94 // Acharya Shri Kailassagarsuri Gyanmandir 102 chalAni parisacaSTe / taJca tredhA vAkULalAdibhedAt / taduktam / tattrividhaM vALUlaM sAmAnyacchalamupacArackUlaM ceti / 1 tat tu tredhA vAkkalAdibhedatastatra vAkkUlam abhidhAvaiparItyena kalpitArthasya bAdhanam // 65 // kiJcidanyameva / aniSRmanabhipretam / tanniSedha ApitArthaniSedhaH / tadetatsarvaM vyanakti / arthAntaretyAdi / nanvarthazabdasyAbhidheyavacanatvAdidaM lakSaNamanabhidheyArthe vAkUcha lAdanyatrA vyAptamityAzaGkayAha / arthazceti / mukhyAmukhyasAdhAraNArthe'yamarthazabda ityadoSa ityarthaH / arthavikalpApapayA arthAntarakalpanayetyarthaH // 94 // 4000 ( 1 ) kamapyartha - par. B B. (5) iti sarvasaGgraha siddhiriti - prA. B. | For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MIRENDINo t esNOwomepasmRRANuwWooMOMICHEAVENDRAGIRAMINAIRANDImateptunnatantianews chalanirUpaNam / useDESISTATIONORMAnarkarma282 emainonaw ar antaraviSayAmabhidhAmabhipretya prayuktasya zabhy'aallinaa haay'miaaakhi aaatmaar'aatr jaanaami likhaa nyaakumaa| bishbkaalnr'ian aa tm klaasikaanimuulaar'aatre mklikh : graaju naajjaaljlaa prshn tadvAkchala miti / tadutam / avizeSAbhihite 'rtha vatturabhiprAyAdAntarakalpanA vAkchalamiti / ta m iaamanandescenariom naenmentinene insaninimitensions nanvabhidhAvaparItyamApacArikatvaM taca vAkachale na sambhavatItyAzayAbhidhAntarAzrayaNamiti vyaacthe| arthAntareti / nanu anekArthasyApi zabdasya vRttiyAyogAt ekaivAbhidheti keyabhidhAntaravAcA yuktirityAzaya satyamabhidheya bhedAbhedvyapadeza ityAzayena vAstavamarthamAha / abhidheyAntareti / athavA astvabhidhAbhedaH tathApi lakSaNe kalpitArthasya bAdhanAmityayuktam abhidhAvaparItyapadenetyabhidhopAdAnasAmA viparItAbhidhAdUSaNasyaiva lakSaNatvAvagaterabhidheyArthadUSaNAyogAdityAzaya tatrApyabhidheyaparatvameva vivakSitam tatparihAreNa kevalAbhidhAdUSaNasya duSkaratvAdityAzayena tAtpayArthamAha / abhidheyaantrmiti| vAcyAntarakalpaneti / vAcyAntare prayuktasyeti zeSaH / kalpanA kalpayitvA taniSedha(2) ityarthaH / avizeSati / arthadaye 'pyaikarUpyamavizeSaH tenAbhihite 'rthe prayukta (7) snkhiliilaamighmlr' nir'maannaani 1aanH (2) nmul aalm| P R ETREAMINSOMNATHURATIruwwwwwwwwwwwamremaamwamm 103 For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shhnn krbeshgreneur assy' aalogrttHaneo temnia 212 | niinaajir'aayaa a ksaanaa bndhshraakini| su lkssaae luttr sjaar'ii sntraay'ilikhiaghnaa lil| suntre lkssm jnm bndh sthaa aks: mshaa ni // 46 55. phaalaabhaab dbaanijbaalaa / naar'iir' jaalaa jaasbtb / e / | ahnggaar laa: jaalaalini - liy'aaH| nisbaalaaikaan suni laali: 'saaalii| naasaar khaa dbn| likhi - ghi shbaalaa kaalaal naaki naalingglaa nH laagiphaan sliiij jy' - lnaalikhaarjiaannaaghlksini| asthaa aphaak raantu shrii: olidaashrilaanggaakhi| jlaa osstbH tthaan| laaktnaal| asbaakti | 9 || oth laanhmtlaa| daalaali| laanlhaalidaa| naanaan| | aanhaalaal bhuusthy tthaaH aanihaajaanaagh mntrii| niy'ni| bhaalphityAdi / tarhi takimarthamata Aha / atisAmAnyeti / bnggaallaalmnilaalaalaalaalaai - dhogata ityarthaH / kathamasya tadvojatvamityAzaca yathaitat tathA darzayati / etaduktamiti / udAharati / yathetyAdi / | Manna klm aaktk -- skaal esemersh nite 04 For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' nds rs . ..... -aanphlgulemsmtorreclnkaay'ronnaam: ammiche Agencr'siliu56%easpoonahNkaar'kaash krlen lmedies and sevens . :.:.:. sla sebe = shess kaay' === bi er e : * * * * dhuu ( ke e i shaak kh 18 : 31 atht klaa| kl sel * " * 9 - - - - -- --- - - - - - = = k hy'e gel| e yshi| ' y' ? n L A laalkhaa| maa lkssmii shraal sundr jilaanun laa laalu jbaal jni saamaany lmbaa lmbaay' aaay'ni| nm laalsaalujjaal brm laagilaa julii ass| l jllaale lukissaanilaalingkaanini| nr'uddh| phlsbnaa|nil baamaaludaa kaalaa kaaks ni // // sbaay'tbshaabaalu biir'tb sbtb ki / lusstti sbaasth bhaal l lue3|| maanaa jilaa skunyj niilaabh phaah jaalaa| 'kaalaanggaaliiraa khhyaalughaalaahaanihaalaabi shudkaandilaalaalaalaal-nyaalikaa klaas ibhaanulaa stygiilaa slninyaadby'aa bishaal laalaalini susbaasthH // / | sbaasthy bhaal hni| bhukhaaini| taattiaahmn chidbitbaandhilaabhlu prayoktaravivakSitaM mukhyArthamAropya tasyAsambhavadoSeNa jbaalaani hntaandhaa| | sb sbaasth sukhii sb sbiikaanmaahingkH jaalaali tthaandhaa sthl chbisi| dulaalinykti| haakikaalimbaa shaakhaantmiH| jaali kaal (7) jul en? * A / C - : 37 : 13 = == = = = aay'aat-ky'estyepry'el gulo mey'echesohmel smslaagulekhaay' ' For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m amapuerman Menimamminine URHANPee saTIkatAmikarakSAyAma mukhyaH / yathA gavAdizabdAnAM gAtvAdijAtikoDIkRtA vyaktiH / naupacArikastu mukhyArthadvArA pratIyamAnaH / upacArazca dvividhaH gANalakSaNAbhedAt / tatra laa| laal gaali griin muuliH| graa aakkaath : nin angg dhaakkaay' nmbandhini tIre vRttiH gANI tu mukhyArthavartiguNasAmAnyayoginyAntara vRttiH / yathA siMhA devadatta ityatra siMhavartizAyaryAdiguNasAmAnyayogini devadatta siMhazabdasya vRttiH / yathAhuH / miaanilaanmniinikaaghr'iin| lakSyamANaguNaiAgAvRtteriSTA tu gauNatA // iti) / nyavyavadhAnenetyarthaH / jAtikoDIkRtA vyaktiriti / na tu mImAMsakavajAtirevetyarthaH / mukhyArthadvAreti / mukhyAthainaiva dvArA upAyenetyarthaH / tena hi svazabdAbhihitenApyanupapannatvAt svasambandhI svaguNayogI vArthaH pratyAyayate sa zabdasya aupacAriko'rthaH / sphuTamanyat / atra lakSaNAgANyobhahasammatimAha / abhidheyetyaadi| mukhyAAnupapattA ttsmbndhaaaantrprtiitirlkssnnaa| lakSyamANeti / jAtireva zabdArthaH tadAkSepyA vyaktiriti mImAMsakAH / tatkroDIkRtAvyattiH zabdArtha iti naiyAyikAH / ubhayathApi lakSyamANatattadUguNayoginyathAntare mApaO (1) riSyati gauNati-pA. C pu. / Pawa nmmmmmmRRIRAMAIRememasoomema E m mutnananesan 106 For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chalanirUpaNam / tatra gauNaM lAkSaNikaM vArthamabhipretya vAkAprayoge vakturanabhipretameva mukhyArthamAropya tadasambhavena dUSaNAbhidhAnamupacAracchalam / yathA gaGgAyAM ghoSaH prativasati siMho devadatta iti vA prayukta kathaM jale ghoSavAsaH kathaM devadattaH siMha iti vA pratyavasthAnam / abhidhAtAtparya thapa cAravRttivyatyayena kalpitArthaniSedha iti trayANAM saGkSepatA lakSaNam / kUlaM ca For Private and Personal Use Only 245 sAdRzyanibandhanA vRttigauNItyarthaH / athaivaM lakSaNavAkyasthapadArthamabhidhAya tadvAkyArthamAha / tatra gauNamityAdi / ubhayamudAharati / yatheti / atha ziSyAsukhavArtha chatrayasyApi lakSaNatrayaM saGgRhyAha / abhidheti / abhidhAvRttivyatyayenopacAravRttivyatyayenetyAdi yojyam / tathA ca vAcyAntare prayuktasya zabdasyAvivakSitavAcyAntarAropeNa tathaiaupacArikArthasyAnabhimatamukhyArthIropeNa sambhAvanAmAtrAbhiprAyeNopanyastasyArthasya hetutvAropeNa vacanavidhAtAH krameNa vAgupacArasAmAnyacchalAnItyarthaH / athaiSAmudbhavodbhAvanayeoravasaramAha / chalaM ceti / atra navakambalo'yaM mANavakaH maccAH krozantIti ca vAdinA prayukte tato dvitIyakakSAyAM prativAdinA vAgupacAracchalayeArutkrameNeodbhavaH tatastRtIyakakSAyAM vAdinodrAvanaM sAmAnyacchalasya tu brAhmaNo'yamanUcAna iti vAdinAke kramAmudbhavaH taduttarakakSAyAM prativAdinodbhAvanamityarthaH / tatra yathAkAlamanudbhAvane chalaprayokturniranuyo 107 Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 246 saTIkatArkikaratAyAm dvitIyAdikakSAyAM (1) sambhavati uttarakakSAyAmudbhAvya miti // 92 // iti zrIvaradarAjaviracite tArkikarajJAvyAkhyAne sArasaMgrahe prathamaH paricchedaH // www.kobatirth.org jyAnuyeogaH anyathetarasya paryanuyojyApekSaNAmubhayoH pramAde pakSyanantaraM sabhyairudvAvyaM phalaM tu chalaprayogasya paravyAmohanAt pAkSikavijayalAbha iti sthitiH / iti chalapadArthaH // 97 // iti padavAkyapramANapArAvArapArINazrImahopAdhyAyakolA calA zrImallinAthasUriviracitAyAM varadarAjIvyAkhyAyAM (7) prathamaH paricchedaH samAptaH // zrI bhadrakAlyai namaH // khyAyAM - pA0 F / 106 Acharya Shri Kailassagarsuri Gyanmandir ( 1 ) kakSyAsu - pA. B. (2) lokAcala - pA. pu0 / (3) varadarAjaviracitasArasaMgrahavyAkhyAyAM For Private and Personal Use Only niSkaSTakAsamA Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saTIkatArkikarakSAyAm dvitIyaH paricchedaH / atha jAtiH / tatra sAmAnyalakSaNasUtram / sA dvitIyaparicchedasya jJAnapUrNakRtA laghudIpikA TIkA / 1 ) 00 Acharya Shri Kailassagarsuri Gyanmandir OM namaH paramAtmane / caturdazapadArthItmaparicchedArthavistRtiH / kRtA jAtiparicchedavyAkhyAnamadhunocyate (2) // atha jAtiH chalAnantaramuddezakramaprAptA jAtiH sAmAnyatA vizeSatazca lakSyata iti zeSaH / tatra lakSyamA - (1) mallinAthazataniSkaNTakATIkAyAH pustakatrayaM sampAditaM mayA paraM tu ciSvapi pustakeSu prathamaparicchedAnte kulapadArthanirUpaNAnantaraM samAptirdRzyate 'to' dvitIyatRtIyaparicchedayeojJanapUrNakRtA laghudIpi kAvyA TIkA sannivezya meM / kiM tu mallinAthena dvitIyatRtIyapariccheda jAtinigrahasthAnanirUpako na vyAkhyAtAviti na bhramitavyam (pR. 190 paM. 15) etatsarvaM jAtiparicchede sphuTIbhaviSyatIti, tathA (pR. 300 paM. 11) etacca nigrahAnte sphuTIbhaviSyatIti mallinAthenaiva niSkaNTakAyAmuktatvAt / prathamaparicchedasya laghudIpikA tvante mudritA bhaviSyatItyavagantavyam // (2) pramANAdicchalAntacaturdazapadArthanirUpakasya prathamaparicchedakhya vyAkhyAnaM kRtam idAnoM jAtiparicchedo dvitIyo vyAkhyAyata iti bhAvaH / For Private and Personal Use Only 206 Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatArkikarakSAyAma ahnaashaa maal jaanini| naaki lkssaalaaniinaalaamraalaaphaalaanaamH bhaanggaay' phaanusbaadsbaasthyr' lini khaalaa maalaakssiiianaatmkaahindhiaa r' kaar'bi jaani sblm sllaal kunsjbaa ni lusaalll mini jmi taakaan| sndhaar'r'liphiiianyaal yiy'ii aaalaa| anaath laakhyaa snmaalmimiy'laakhlini| sblp - anyaalughlkaatm| nn ath yuddh laath yaM vaidhayaM vA sahacaritaM tayAsmaduktamapi / na hi andh sbaath laaphaanu biy'aaniiabhilaahmaar'yy yaantrisyaajaal jaahaa nyaathaa bilaalilnaalikhaall maal bhaanimini syaami:| maalikaandhaar' llun angku jaanir'ini maal bhr'iaaanlg laabythaa naa| bndhtb laaalaajnishbaalaa / nndr mitm tyaalaaksi en anuthi shrmith anNAyAM jaate|prtyvsthaanN parapakSapratyakSa (?) ityrthH| tadidaM lakSaNamityuttaratra sambandhaH / sabuttareti jAtirUpaprakaraNa| mt| :50 For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mumnamamimmanMAND 249 / mumARASWARNIRONMAMINOR m mm -- jAtinirUpaNam / naal phsl: mm dulaa bhaassaa laamapakSadharmaH kalpitaSyaM balam / tathAhi mATo'yaM navakambalatvAditi prayukto kuto navAsyA kambalA iti chalavAdinA nedaM sAdhakamasiddhatvAditi hi vivakSitam / tatrAsiddhatvAditiheturdUSyadUSaNavyAlA satyAmapi pakSabhUte vAdihetAvasiddhaH avivakSitameva saGkhyAvizeSamityaM kalpayitvA pravartata iti chalaM bhavati / akalpitadUSyastu kevalaniranuyojyAnuyogI bhaviSyati pakSadharmatve satyapi vyAptizUnyaH pratiSedhahetu tiH vAdisAdhanaM svasAdhyasAdhanaM na bhavati yuktAGgAnapekSApratidharmapratiruddhatvAdityAdayaH pratiSedhahetavaH pakSadharmA apyasAdhakatvavyAsyabhAvAivanti jAtaya iti / tathA ca vArtikam / jAtinAma sthApanAtA prayukta yaH pratiSedhAsamA heturiti svAtmanaH pareNa sAmyApAdanAya prayuktamuttaraM jAtiriti manvAnaSTIkAkAro buddhigatameva sAmyaM samazabdapravRttinimittaM mnytesm| yadAha samArthaH samIkaraNAryaH prayogA draSTavya iti / ayamatra bhAvaH / vAdinA to prayukta saduttarAparisphUrtI prativAdinaH sAmyApAdanabuddhirbhavati asmadutana jAtyuttareNAyaM paryAkulitamAnasA yadi svayamapyasaduttaraM brUyAt tadA mamevAsyApi niranuyojyAnuyogaH syAt niSpratibhazcet paryanuyojyopekSaNaM bhavedi 111 For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ource= vmm a = aaltklklmaakaandlkhte kssudam- Hkaay'dpr'y'dpshaadaasstr| 20 | naadiy'aa sumaathi phaalaaH gniQaal| graa phslun byaahphnaadaa jaaninu bl naa lkss praaH ykhbhaalninm muni jbihmaasyaal shikssaa liH snaanycllaal phili| klaahmaatmaa shkh thrshii laal phaani sraantraan khaan chaa jaaninr' phukhi shraahmaan aph sukhklaay'elulaa naa: apu jaane ekhlli haashbetbaatri htyaay' snaan: skntu hyaalu hlddin juli| mnggl, haambaanhmtaalum taalikhi hy' Rnn / lngg shkt duHshngk hy' chaatmaa| speii hujjaay'aa aaasthaa bhuululu| | 7 / ekaa = 1 / shukl philpe si sumaanyjli| nbjungkh shilaalimin| plks miln lkssmlaa| maa lu haambaalmusnu| / jbaalaaksi taalaa sNgraal gaamunaaphaalaathi lkssmiibaalaa baahinggaa naakAdisamAnAM sAdharmya ecaikapakSe pakSapAta ityAzAha / ny' naar'ni| anyaalaakilingg ajilaa sbtbaahaahH (?) / | nuunyhaa jbaalaa aalghh taatbaataprAyamidaM padyam / atirohitArthamityarthaH / = = = = res ====ehutterestserraretrm- shuke dey'aa hleo kaaenomte htyaakaangulote For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir htter >> jiy Ara == == jaanlingkaa| | graamraanr' lini| sur jaanaalaa dilaabaay'aalndu| gaandhaabijlaa traaty daaghimkkl bilddaanggaaludinandh yaadughlughlkilisyaalindhaanyjlaa huni| braa sbiH sughkssaaH aalaashiphln bhuumi sutr : jhaathaabhisi phlH| baali lillaal abl jb| sutr jaanuH laalaagrn - ndhaan jiiajaani| 7 / / | sutb mntmiphaa jaani haal| aalhaatmaakkaalu mikhlaa yy'aalu nikhkhn| saalaaH muslikhl mumbaaH // 2 // | bilaataamul n ntu tthaabini saal| laathi laalittb sblhaa saanni durth lthyni (?) / jaabh li| saanilipsaanaal biir'b laanychiaa l o dhuulaabaashbaashiilaaliyaa| sbaagliil| ahhaab n snsaaskaalilaalili yntnnaa astriiH (?) / naa sAdhayevaidhaya'samapratijAtizabdAn kiM na prayukta ityg| maannaabli ? bhaall mngkhlaaniy'aa baa nllindhutA tAM smArayati / atha pratidharmasamAyA iti / | alsunyukaanggaaiir' ahmghlaainyaansaa| No, 3, Vol. XXIII,March, 1900 answers r 76 For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - -- - - - -- - - - - - - -- 22 ==== k kh = kt jaay'gaa km hy'| ky'ekjmenshnsekmhkum-ht temn senge s sbiikaanjidaay'aa| | aal jlaabsklaal maanilaa laagaai ruun smlsunaajl gnishaakhiil mnihaakhnH traan saanigrphlsh: sbnaamkhaanaalaa naayaanggaalii maannaan cbi khaanaalilaalmr'i laacchi nil anur'aar'phaalaa - nsttraar ngn baalaabilaal nilaalaa| yaanggaay' jaanaayaa jnir'aakhn ni| nns laaghl smraal aaaghaar'ini // 2 // | llu lniir' aa a mumbaar'aanisilcciaabhinii sb nikhiilaanycikhaalaa jaani skaalnaa laabbaaniian smaa| sAdharmyavaidharmyasamA tajdAveva suutritaa| nusndhaar'yaathi mghln: khnkhlaantdudur' r'aaanlaam nilaa naay| naanaabini philhm nchi - bl mnilaalaanaathaallini kstur'aar'H saabini snyaa phaalaamu maathaabiyaM jAtiH pravartata iti darzitaM bhavati / pratirodhata iti prakaraNasamAkhyajAtervyavacchedaH / sa sAdhyasyopasaMhAre sthll aniy'n| jaamul hunH baalynbiiianggjiibii a jblnH n l bhkssaabndhmAdInAmavAntarabhedAzca svayameveti bhASyavArttikAdiSu sthaanH dbiiin yug / =nesse 34 For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir =e5- settpurovrechen smy' ====aagaaeeddhele giCeoaatthaamoy' thaakte emn =-=- = -=-=y | bhaanilidssm| iH anu maaj| smmaannaaH sbni daalnni jli| | sbaamii agni jaani laalsaa: haalim| angkhaa naal jnithnaa baalalaa n dy anaasthlii sthaan laaiphlaanaaghaalaa lini| 2 | laalnshaalaay' naa: ananindaarsul lisjl| nii| sblu laalilnaa sndhaant: laal| khi jaalil l lunsilH| 4 / | naa skuljiijunaal maar'ilaa laaniil ninH jbaal jaammlnaalnnaajaani khaan| naayuddh laalu laalnshaalpni| su skul| saaph aasusaar' nr'librssaayth anrthklaanniaan| nkini saablii| anyaashnaa 1 laa julni| alulaalaalaalaakhulnaabhyAmeva pratyavasthAnamime ajAtI khyAtAM tadA hyevaM sati laakhaali laaH jaalaalu nyaay'biliy'aaniliilaa tumi sb khiikssaakhi| kthaamly bhul aaalii haanggaa| upasaMhArakarmatayeti / upasaMhAraH samarthanaM tatkarmatayA smguliiyr'l| laaksmul laay'laa 15 --- e-- s area -----ht kaaktlaay' cle aay'ashkssnnkaal- ekaal-sekshsseornlekhaaledaakaaey'eler For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir antramumarammaraanerumsampoonamaina RamS am marAmAATEINDUINOSHNOISIDENT wwwwDSMINATIOIDuta saTIkatArkikaravAyA prakRtatvAt / upapatteriti tAdarthya SaSThI / sAdharmyavaidhAbhyAmityAvartanIyam / sAmAnyalakSaNasUtrAt pratyavasthAnapadamanuvartanIyam / lakSyalakSaNapadAnAM yathAsona sambandhaH / svapakSasAdhanaparapakSApratiSedhAbhyAM thrilaal saal anishiil jaani miti sUcayituM pulliGganirdezaH / sAmAnyalakSaNenaiva saduttaraprakaraNasamatvAddhAvanavyavacchedaH tatazcAyamarthaH sampadAte sAdhAyeNa vaidhayaNa dvAbhyAM vA sAdhyopasaMhAre vAdilA kRte sAdhyadharmaviparyayadharmasiddhArthamanaGgIkRta. suhl sbaahaandh nujjaal sbaasthphl| mntriipasaMhAra tathAvidhena vaidhayaNa pratyavasthAna vaidhayaMsama iti / yathA anityaH zabdaH kRtakatvAt ghaTavadityupasaMhAre naitadevamasti hyAkAzenApi sAdharmyamamUrtatvaM tadvanityaH kiM na syAt na cedevamanityApi na syAdavizeSAditi sAdharmyasamaH / tasminnevApasaMhAre pratyavasthAnaM jAtirityasmAllakSaNapadAnAM lakSyapadayolakSaNapadayozca pulliGganirdezaH samAhatyoktiH / sAmAnyalakSaNena dUSaNAsaktaM svavyAghAtakaM cottaraM jAtiH anena saha uttareti hetvAbhAsarUpaprakaraNasamasya dUSaNAzaktatAdhamAvAt tena tayavacched ityarthaH / tatazca sUtrAGgAnAmeva saMvidhAnasadbhAvAt tathAvidhenAGgIkRtayuktAGgena sAdhayeNaiva ceti niyamaH / pratyavasthAnena tu sAdhana ityAha / tasminneveti / pratyekaM ca dravyam / vaidhamyeNeApasaMhAre kRte sAdha For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PONDARDHO N .. -. ents comm jAtinirUpaNam / 255 ghaTavaidhAcchrAvaNatvAnnityaH kiM na syAt iti vaidharmyasamaH / evaM vaidhaya'Na dvAbhyAM copasaMhAre sAdhayeNa ca pratyavasthAnaM pratyekaM ca draSTavyAm / tathA pratyekaM samucitAbhyAM copasaMhAre samucitAbhyAM sAdhayaMvaidhAbhyAM pratyavasthAnaM codAhartavyam / anumAnena sAdhyopasaMhAre pratyakSeNApi pratyavatiSThate / yathA pUrvasminneva prayoga sa evAyaM gakAra iti pratyabhi. jApratyakSeNa nityaH kiM na syAt pramANatvAvizeSAditi / tathA zabdApamAnAbhyAM pratyavasthAnamudAhartavyam / sarvAsAmapi jAtInAM saptAGgAni vakSyati / anna yeNa pratyavasthAnaM sAdhaya'samaH / vaidhathaiNa pratyavasthAna vaidhaya'samaH dAbhyAM sAdharmyavaidhAbhyAmupasaMhAre sAthabhyeNa pratyavasthAnaM sAdharmyasamaH vaidhamryeNa pratyavasthAnaM vaidhaWsamaH iti prastutam / zabdAnityatvAnumAne 'nyaudAhartavyamityarthaH / atha prtidhrmsmyorvishessaantrsmaamaah| tathA pratyekamiti / sAdhamryeNa vA dhaidhamryeNa vA ubhAbhyAM vopasaMhAre kRta ubhAbhyAM pratyavasthAnaM coktodAharaNe sAdharmyavaidharmyasamAkhya ekaH pratidharmasamavizeSo dravya ityathaH / tathA zabdApamAnAbhyAmiti / zabdAnityatvAnumAne prayukta nAcikSetamupAkhyAnaM matputroktaM sanAtanamityAdyAgamAdanityaH kiM na syAt / tathA tasminneva prayoge anena sadRzaH pUrva tenoktaH zabda ityupamAnena nityaH kiM na syAdityAdipratyavasthA namUhanIyamityarthaH / pratyakSAdinA pratyavasthAnasya pratidharmasama ityeva sajJA dravyAviSayavRttitvaM 177 / For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 256 www.kobatirth.org saTIkatA kikarakSAyAm pratidharmasamo lakSyaH anabhyupetayuktAGgena pramANena pratirodhataH pratyavasthAnamiti lakSaNaM yuktAGgahInapratipramAyopalambha utthAnabIjaM satpratipakSatvamAropyam tadbhrAntiH phalam pramAdaH pratibhAkSayazcAvasaraH sarvatreti vakSyati / duSTatvamUlaM tu dvividhaM sAdhAraNamasAdhAraNaM ceti / tatra sAdhAraNaM svavyAghAtatvam / asAdhAraNaM tu trividham / yuktAGgahInatvamaviSayavRtitvaM veti / atra sAdhAraNaM tAvannedaM svasAdhyasAdhakam anaGgIkRtayuktAGgena pramANena pratiruddhatvAditi hi jAtyAtmakaH pratiSedhaH / sa ca svAtmAnamapi vyAhanti nedaM dUSyadUSakaM tathAvidhapratipramANapratiruddhatvAdi ti / zrasAdhAraNaM tu yuktAGgahInatvaM yuktaM vyApyAdAGgamanapekSya pravRttatvAditi / tatra sUtraM gotvaadg| siddhiyat tatsiddhiriti / yathA vyAptAt tadgotvAdeva govyavahArasiddhiH nAvyAptAt pazutvAdeH tathA vyAptAdeva kRtakatvAdiheteAH sAdhyasidvirnA vyAptAdamUrtatvAderiti yu 176 Acharya Shri Kailassagarsuri Gyanmandir nArtha kAGgabhAve satyadRSye dUSaNAbhidhAnamaGgIkRtya yuktA yathA vyAptAditi / ayaM piNDo gauriti vyavahartavyaH gotvAt vyatirekeNAzvavaditi / atra govyavahArAkhyasAyenAvinA bhUtatvAt gotvAditi hetoryathA sAdhyasiddhayathA ca sAdhyavyabhicAriNaH pazutvAditi hetorna go vyavahArasiddhirevamityarthaH / nAvyAptAditi / amUrtatvA For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Navasinianimaraditinointoanticisorrhoindeniamwinninenedarninainmentyurvesikamunaduatimeoneminimumaimom dama durairantiemaDOARD ramecanataunto jAtinirUpaNam / 257 ktAGgahAnipradarzanaM sUtrArthaH // 4 // kasyApyaniSTa dharmasya vAdisAdhanazaktitaH / dRSTAntAt pakSa utkarSa utkarSasama ucyate // 5 // dRSTAntarmiNi dRSTasya pakSe dhAvidAmAnasya abh nilaaddhaangkhlaa aphaalaa gughlsyeva dRSTAntAt pakSe samutkarSaNa pratyavasthAnamutkarSasamaH / avizeSasamAtA bhedapradarzanAyoktaM vAdisAdhanazaktita iti / tatra hi sattvAdinA hetvantareNAtka vakSyati / sadAvopapattariti / udAharaNaM tu ani tyaH zabdaH kRtakatvAd ghaTavaditi prayoga anityatveneva mUrtatvenApi sahacaritaM kRtamatvaM ghaTAdAvupalabdha zabda 'pi mUrtatvaM sAdhayet / na cedevamanityatvamapi na sAdhayedavizeSAt / tathA kSityAdikaM sakarTakaM kAryatvAt ghaTavaditi prayoge kArya karImattveneva kiM vijJazarIrikatamatvenApi sahacaritaM ghaTAdAvupala lili dbiaastaamr'i naath kaanaai laakh bishngkn gaanti miyiini niy'midihetoguNakIdI nityatvavyabhicAreNa tasmAt tatsiDirityarthaH // 4 // vAdisAdhanazaktitaH vAdyuktahetubalAt udAharaNAntarApadezavyAjenezvarAnumAnaM prati mImAMsakAdInAm / evaMrUpavacanametajjAtyuttaramityAha / kSityAdikami For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - emamaANUANTIRESONSam saTIkatArkikarakSAyAma gaddhI heturiti / kaH punarasyotyAnahetuH po'vidAmAnasya dRSTAnta vAdihetusahacaritasya dharmasyopala: niy'ntr'iaar'aa naaliH jblph laathaayaa phul n l aaaguy'aa millilaalnni / nirmghnaar'thi miy'iiamil shishusbaasthl junaael lilaalaa bini ephli lillaahmphaali - yedityabhimatamanityatvAsAdhakAtvaM viruNaddhIti / asAgraahnyj n graabhelN jbaalaai: jaakil ti / abhimataM nyAyavAyabhimatam / viruNaddhIti / tenAvyAptatvAt taM pratikSipati / sarvatra tajAtivizeSa lakSyaH tattadvizeSasUtroktaM lakSaNaM pramAdaH pratibhAhAnirvAvasara ityetattrayamuktaprAyamiti / tasyAGgAntarANyAha / pakSe'vidyamAnasyetyAdinA / tAntiH phalaM vizeSavirodhaH AyAtaM tatAGga parAjita iti vAdi amo jAtivAdinaH phalamityarthaH / sAdhAraNatukRtvamUlaM svavyAghAtakatvaM nedaM svasAdhyasAdhakamiti vAdisAdhanasAhacaryamAtreNa dizaM tatpakSonidharmaprasaJjanaM hatkarSasamaH sa jAtyuttare'pyasti kathaM nityatvasAdhakakRtakatvarUpe dRSTAntaviruddhatvAnityatvasAdhakamasti tadasAdhakatvaM jAtivAdino viruDatvAt iti hetoH pakSabhUte vAdisAdhane vyApanaM tatazca nityatvAsAdhakatvaM jAtivAdyabhihitamanityatvAditi hetoH kartRmatvAnityatvAdineva kiJcit zarIrikatamatvamUrtatvAdinA RAINIRMAmmOramompanormerememenOMHEMAMALISATIREDEEMEMORRETIREMINIMARATIVeenaxce 180 For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAtinirUpaNam / zarIrAdinApi vyApyabhAvAt satyAM tu vyAptAviSTA pAdanAditi // 5 // For Private and Personal Use Only 25la vyAvRtte vyApakAbhAse pakSatA liGgasAdhyayoH / AkarSo'nyatarasya syA. dapakarSasamaH sphuTaH // 6 // dRSTAnte sAdhyasya hetorvA vyApakatvena kacidurmamAropya pakSe tannivRtte vyApakAbhAvAdvyApyAbhAva iti sAdhyasya hetovI pakSAdapakarSaNamapakarSasamaH yathA pUrvayoreva prayogayeordRSTAnte ghaTe kRtakatvasya vA anityatvasya vA vyApakaM sUrtatvaM tajJca zabdAyAvRttamiti tayoranyatarasya nivRttiH ghaTAdI kartumattvasya kAryatvasya vA vyApakaM zarIritvam tacca kSityAdernivRttamiti tayoranyatarasya vA nivRttiriti / utthAna hevyAptirnAsti kAryasya zarIrasya kartRkatvAbhAvAt kRtakasya karmaNA sUrtatvAbhAvAcca // 5 // atha teSAmapi zarIrakartRkatvamUrtatvasadbhAve jAtivAkyasya siddhasAdhakatvAt yuktAGgahAnirityarthaH / apakarpaNamapakarSeNa pratyavasthAnaM prathamaM zabdanityatvAnumAne apakarSasamaM darzayati / ghaTAdau kartumattvasyeti / sAdhyapakSa iti prabala pramANabuDyA sAdhyApakarSAbhidhAne bAdhitaviSayatvaM pratipramANabuDyA cet satpratipakSatvamiti vibhAgaH hetvapakarSa iti vibhAgaH hetvapakarSa iti yayA kayAciyA haisvapakarSe siddhatvamAropya utkarSasamavaditi / nedaM svasA A mp Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 260 www.kobatirth.org saTIkatArkikaratAyAm Acharya Shri Kailassagarsuri Gyanmandir tustu dRSTAnte sAdhya hetvorvyApakAbhimatasyaH dharmasyaH pakSe nivRttyupalambhaH / sAdhyApakarSe bAdhitaviSayatvaM satpratipakSatvaM vA Aropyam / hetvapakarSe tvasiddhatvaM tadAbhAsAyaM sAdhAraNamasAdhAraNaM ca duSTatvamUlamutkasamAvadUhanIyamiti // 6 // hetAstu yAdRzaM rUpaM pakSamAtre vivakSitam / tadrUpahetumAn sAdhyaH sapakSo'pyanyathA punaH // 7 // bhavet sAdhanavaikalya miti varNyasamAdayaH / pakSavartinA hetora siddhArthatvAdIni rUpANi vivakSitAni sapakSavartinastu siddhArthatvAdIni / tAni paJcarUpANi ca rUpANi vakSyati / tatra sapakSavivakSitarUpavaddhetumattayA siddhasya dRSTAntasya pakSamAtra vivakSidhyasAdhakaM bAdhitaviSayatvAt satpratipakSatvAdasiDatvAdveti jAtivAdyuktahetavo'pi na sAdhyasAdhakA bhavitumahanti / pratyekaM tathAvidhabAdhA diyuktatvAdityAdyUhanIyam / tathA vyApakavyApya ityatrApi na tu vyApakAbhAsAbhAvAra diti vyApatyAkhyayukta GgahInatvaM cohanIyamityarthaH // 6 // acityAdanavasare'pyutthAnavIjamAha / tatra sapakSavivakSiteti / asiDArthahetumAn ubhayasAdhyasiDasAdhyadharmasahitahetuyuktaH / evaM rUpAntareSvatipravRttasAdhyajJApanazaktimattvA divakSyamANarUpacatuSTayayukto hetuH sapakSe vidyate vA na vA / Adhe pakSavatpakSo'pi sAdhyadharmavatta-: yA varNyaH syAd dvitIye tathAvidhahetumattayA sapakSaH sAdhyaH syAt / anyathA sAdhyasAdhanavaikalyayoranyataraprasa lUka ra For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir audharaDIANIMURANDARMAWAIRAIMIMIRROUDHARIHOTMAITANAMANARIAn swomewomasaramsammanmomsanwadmaranewsiminaun aladdimammowomanentanatane 26 s awantwawranaamoumanamama CAMERICORDINDORE PURPORNameone | jaanaan / tarUpavaddhatamattvenAsiddhiH kAraNaM vayaM smaayaaH| tatazceyamevaM pravartate kiM pakSavadasiddhArtha hetumAn sapakSaH siddhArthahetumAn vA pUrvatra sapakSe 'pi sAdhyadharmavattayA varyaH sAdhyaH syAdityarthaH / anyathA sAdhyadharmasyAsiddhatvasAdhyavikalo dRSTAntaH syAt uttaratra pakSavivakSitahetumattayA dRSTAntaH sAdhyaH syAt / anyathA tAdazalya hetArabhAvAt sAdhanavikalaH syAditi / evaM rUpAntareSu ca triSvapi pravRttikAraH svayameva boddhvyH| sbaasthl lkssii naar'aatrii| nighiibhaa hetAviruddhatvAsAdhAraNatvaduSTatve mUlaM tu yathAktavarNyatvapratiSedhahetAvapi suvacatvAt tvavyAghAtaH / aviSayavartitvaM ca pakSavarti heturUpANAM sapakSavartinyapi saJjAraNAt / ayuktAGgAdhikatvaM vA apakSavartinA hetArna yuktAnAmevAsiddhArthatvAdAGgAnAmurarIkaraNAditi // 7 // 5 // gAditi boDavyamityarthaH / atipIr3AyAM hetvAbhAsaparyantacintAyAM viruDatvAsAdhAraNatvasAdhyavikala: sapakSI vipakSa iti tatrApi vartamAnA hetuH pakSavipakSayoreva vartata iti viruddhaH / sAdhyadharmavati sapakSe'pyavartamAno hetuH pakSamAtravRttirasAdhAraNo bhavatyatastadubhayamAropyamityarthaH / yathoktavarNyatvasyati / nedaM svasAdhyasAdhakaM viruddhatvAdasAdhAraNatvAdipratiSedhahetoH avipakSavivakSitarUpANAM sapakSasattvamasattvaM vikalpya ubhayathApi varNyatvasya |suvacatvAdityarthaH // 7 // // GAURANTHRVANuwwwwanmummmmoameronment memommentinenimamosamaronommmmmm m mmeommimmelam For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir moonnnkllaimiratikaippaikk 18ka dancredth=-lna5eflaamaa kaaesss- khey'aal lekhk -smkaalkelm hle jaanaano bei o cintaa hy' / { } | ytiinaadiy'aa lskni laa laagraam nili naa // pakSApi tAdagdhetuH syAdanyathA hetvasiddhatA(2) / laalu baa sbcch haajaabH // 5 // | hmi jbaalaangkhi jbiaainulaall aa / l sb akssmii il jaaty: dhnu sbtbliH bindhutb naamaalaalaa naa sb sbtbaalir`ii nu| maaaninme n philisnaaihummaa yaa l aah kssu gdy praathl| yini sbcchaalaahsuphlH| ks jaal bndi binmr shraal jaarmaanir eji a aa h jbaajhilinggaalaam minnaan mnuphlaani laash ghaasshulsnaabii suss athi saaj - kssu // 4 } / sbtbshthi laahini haaH| annii l sbaa| aalu phaan chaanaadi b l l l m laaphaalaaphaahi| ymghaati hy' - nmbiini / unaahgaachaanhaar'iaantijblntkaabaallaar'ii ghaa l sbaamH mobini dussttuvyamityarthaH / sAdhAraNamasAdhAraNaM ceti / pratiSedhahetAra-- pyavarNyasvarUpasya vyAghAtakatvamaviSayavRttitvamayuktAGgAdhikatvaM ca pUrvavadjJAtavyamityarthaH // 8 // 6 // | (7) sni -q: A . (2) subhaaninaa- B q 3y' e q & For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jaanaalaay' / | jbaali bhulH ghaammnilaa naamijinaali aassi jbaali jbl jbaalaansaanel antu| Rlighaaalaanyjlil| aadilaamu aaal ly' // 3 // a nnu alaa bili| heturUpaM sapakSe tu tApaviparyayaH // 11 // | naar'H khn bishbkhniy'aa jbl bhumi aanu| j di al bil phlaani| bissaanaajaa sblp n biy'e naa kaaryksslpaanu ajii baablaa smuuchukhinaangg l naa mumbl laagaaiy'aa yaabi yaa maaalaalmiy'aa : khul: jun naa sbaaksslingg andh bhraanniaay'u - n4/ n hy' saalaahaabaar'aa smghr'ngg laamaalaa baainaamin| e sulaalistrii: aay'ianu any naaniibaalaa miy'aa - naali kthaa iyjmbaalaa milchinaani| 7e / 77 / dharmasyaikasya kenApi dharmeNa vyabhicArataH / naay'u bidbaar'aa jilaaninaa ||Nh4/4/ pakSe 'siddho bhavati prativAdina iti zeSaH / tatra ali| sntlaanin 'di b laa laa pramANAntareNa tatsAdhyasAdhanayoyAptiH pakSeNa pramAtaamaadijibi / 20 dh? / / jd aalmke ekdin aami - - - - - * kaaethaay' kssmtaay' assembkaash shtke For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatArkikarakSAyAma atra SaSTyanto dharmazabdo hetudharmAntaraM cAha / tRtIyAntasta sAdhyadharma dharmAntaraM ca / tatazcaikasya bnul khliilaa baa khaalaan yaa naa | dharmAntarasya dharmAntareNa vA vyabhicAradarzanamutthAnahetuH / tena hatArapi sAdhyavyabhicArApAdanaM viklpsmH| tacca dRSTAnte sAdhyena saha vartatAM hetuH pakSa n nl niss nnaalini mnoaaalii / nnm hetArdharmAntaraM prati vyabhicArastrividhaH / pakSaSTAntayoH pkssyoiissttaantyorvti| tatra prathamo yathA / anityaH zabdaH kRtakatvAd ghaTavaditi prayoge yathA kRtakatvaM zabde vibhAgajatvena saha vartate ghaTe vinaiva vartata iti vibhAgajatvaM vyabhicarati / tathA kRtakatvaM ghaTe anityatvena saha vartatA zabda tu tena vinaiva vartatetyanityatvaM vybhicrediti| dvitIyastu anitye vAmanasI kRtakatvAditi prayoge kRtakatvaM yathA vAinasayormUrtatvamamUrtatvaM ca vyabhicarati tathA sAdhyamapi vyabhicarediti / tRtIyastu kriyAvAnA Runnemamanna iti vyavasthayaiva zUnye pakSa vRttireva vyabhicAraH na tu vipakSagAmitvamiti niyamaH ghaTe 'pi naiva vartate zabdavibhAgayoreva vibhAgajatvaM atastavyatirikta ghaTe vibhAgajatvamantareNa kRtakatvaM vartata ityrthH|muurttvmmuurttvN ceti / yathA kRtktvNmnsimuurttvenshvrtte|ythaahvaanymuurntven(?) Remenacawwwmaramanane wammamewomentmeonanesampanmovemaramanamanarayamawesomemaasaramsomemenPRIVARATAmium For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ---shhounusutrustwarenderwardwanus ournews .anon-suspeechnoram etouritannar Resorrer=nepcheleranigosses shokaabh maadk { {e heents saaniliyaa| 2 / laa jiaainuy'aahindraa hlaam ammins jighaanaayaayaadi : yaa jin| tnulaakh laal likhni naajimaalmbiini| alaalnr' haa hRaa shrph maani jbaalaai yaa liH mubh suukssmaani yaa agraa aljjaasnaaghbaali mini ngraa julhmiini / abdiin aalaalnr' mni philmr' atyaa " ly :ghaasshii hy'eshilbaar'aa kunjjaaaliaaami jaani| ljjaalinaakaal nunu n syaam sbiaar'aa r'hyaathi dbiaar'H| naathaan laa ninaakliliH hyaani grnthaan| suphimuli aammlilaay'aakhaalii kini| 72 / saha vartate manasi vartata evamityarthaH / Atmani kriyAhenuH em maainu bhaai sbaaH - laghutvavizeSatabhAvA anaikAntikacodanAbhAsAyaM pakSa sAdhyaM vinaiva vRttinIma pakSavipakSayovRttiH bhavatyataH pakSatraya vRttitvAdanaikAntikacodanAbhAsAyaM satyapakSavRttitvAdAzrayAsiddha ityarthaH / avyAptasyesAdhyavyabhicAriNo vibhAgajasvAdeH pratiSedhahetArapIti dharmAntarAdikaM prati vyabhicArAjAtivAdihetorapyasAdhakatvarUpasAdhyavyabhiaar'H r'aakhi4/ i 4/ - desh | ey'-eourgwHAlshorgNssy'eshley'aachguloke kkhno bednktkaash gbessnnaabekssnn klkaataay' For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Nepartmoda makuong Iss H womaNDanamaAINIIIMIRIRaatamaasunnsbruRAT mamisamanaomments saTIkatAbhirakSAyAma dRSTAntahetupakSANAM siddhAnAmapi sAdhyavat / sAdhyatApAdanaM tasmAliGgAt sAdhyasamA bhavet13 cnaay' mlikulaar' gr'ndhaa naalaal laakh nN hl lijaasu maatraaghaassaal - dhyatamaH / tasmAditi varNyasamA bhedaM darzayati / evaM prtyvtisstthmaansthaaymbhimaanH| dRSTAnte hi prayojakatvaM hetAguhAte tacca sAdhyaM pratyeva prayojakatvaM naanybeti| tatrApi sAdhyasiddhArthamayameva hetuH prayoktavyaH / itarathA pakSe 'pi sAdhyAprayojakatvaM syAt / evaM liGgaarmissaabi dhbiaalaa nH nnniaay'utb l saaghaalaani kintu ny'aajaael sAdhye 'pypryojktvaaptteH| koDIkRtaliGgadharmilijimi liniy'aaljsjjaaplij lsti linggdharmiNAvapAhya mAdhyamAtrapratItirliGkAjjAyate / zraya sAdhyasya sAdhaka sAdhanamiti prasiddhiM vihAya pakSAdInAmapyanenaiva sAdhanena sAdhyatvaM vadataH kobhiprAya ityAzajhyAha / evaM pratyavatiSThamAnasyeti / prayojakatvaM sAdhakatvam itarathA sapakSe 'pyanenaiva sAdhanena sAdhyasimanaGgIkAre kathamevamityatrAha / kroDIkRteti / dharmiliGgasahitasAdhyadharmasyAnumeyatvAdityarthaH / ayameva nyAya iti dRzAntazatasAdhyasyApi ayameva hetuH sAdhaka iti sthite tatrApi dharmihetusahitasya sAdhyatvAt tayAraghyayameva sAdhaka ityavagantavyamityarthaH / asiddhatvAya ityAdiza (1) sapakSeSu-pA* B ghuH / / 955 For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Mandirma t istinationwiatalisticostinathrombinamaslaman jAtinirUpaNam / 67 meva nyAyo dRSTAntadharmiNi tahartini ca heto darzayitavyaH / tatazca pakSa hetuSTAntAnAmapi siddhArthamayameva heturyAvanna nabhujyate tAvat tessaamsiddhirbhvediti| maamiNnthntrik mlaan a maanbedhahetAvapi duratvAt svavyAdhAtaH / ayulAsvIkArazca pakSAdInAM tata eva liGgAt siddharayukaassaa maathl shulk khaalaa aammaa laamaasUtram sAdhyadRSTAntayordharmavikalpAdubhayasAdhyatvAccAtkarSApakarSavarNyAvayavikalpa sAdhyasamAH / annotkarSAdisamAkhyAnirvacanamevAsAM lakSaNam / sAdhyadRSTAntayodharmavikalpaH paJcAnAM kAraNam sAdhyaH pakSaH dharmANAM vikalpI nAnAtvaM vaicitryaM tacca tatratatra darzitameva / bdenAnyathAsiddhatvaM sAdhanavikalAntAzrayAsiddhatvaM ca gRhyate / hetudoSasthAzrayAsiddhiH svarUpAsiddhiH viruddhatvamasAdhAraNatvaM vyApatya siddhizca tattacodanAbhAso'yaM tattazAntiH phalamiti ca dravyam / asya yathoktasAdhyatvasya / atrotkarSAdIti / pakSAntayodharmavikalpAdyutthAnabIjabhedAdutkarSeNa pratyavasthAnaM apakarSaNa pratyavasthAnamityAdikamAsAM jAtInAM lakSaNamityarthaH / vaicitryaM sadasatvaM vailakSaNyaM ca / tanatanneti / utkarSasame sAdhanasahacaritamAtrasya dharmAntarasya pakSadRzAntayoH sadasattvaM dharmavikalpaH apakarSasame sAdhyasAdhanayoH vyApakAbhimatasya dharmAntarasya dRdhAntapakSayoH sadasattvam varNyasame hetA pakSasthina-~No. A, Vol. XXIII.~~April, 1901, For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatArkikarakSAyAma vikalpasamAyAM tu sAdhyadaSTAntayAriti padaM sAdhyayodRSTAntayoH sAdhyadRSTAntayAriti pratyekasamudAyopalakSaNaparaM yojanIyam / ubhayasAdhyatvAJceti SaSThasya hetuH / cakAraH pUrvoktaM dharmavikalpaM samuccimAti / anumAne siddhamAgaH sAdhyabhAgazcAbhayaM nAma tayAH siddhasAdhyatvaM dharmavikalpaH / tatra sAdhyabhAgasyeva siddhabhAgasyApi sAdhyatvamubhayasAdhyatvaM tatazca siddhabhAgasAdhanArthamanumAnaprayogaprasaJjana sAdhyasama ityarthaH / zrAsAmuddhArasUtram kiJcit saadhaadupsNhaarsiddhbaidhaadprtissedhH| kiJcit sAdhAd vyAmAt sAdhyopasaMhAre siddhe vaidhAdavyAptAt kutazciAt prati. bedhA na bhavatItyarthaH / vayAvarNyasAdhyasamAnAM svavyAghnbsmlaa mukss sbaaksnikmaantr kuhaaliimpattariti / yataH sAdhyadharmA'nyatrAtidizyate sa dRSTAtarUpANAM pakSasapakSayoH sadasantvam vikalpasame sAdhyasAdhanadhAntarANAM pakSAntayoH dRdhAntayozca nAnAtvam sAdhyasame 'numAnasya siddhasAdhyabhAgayodharmihetusAdhyadhamINAM siddhatvasAdhyatvarUpavailakSaNyaM dharmavikalpaH sAdhyabhAgasyaiva siddhabhAgasyApyanenaiva sAdhyatvApAdanAdubhayasAdhyatvamiti tatra darzitamityarthaH / vyAptAd vAdyuktAt kRtakatvAditi hetoH| avyAptAt jAtivAdyuktAt yuktAnahInatvAdiyuktAdviruddhAdihetoH / yataH yasmAt dRrntAdanyatra sAdhyadharmiNi atidizyate yathA ghaTaH tathA zabdo'pIti pratipAdyate ubhayorapi siddhatvAdityavarya mammeenawanHERS meroURISTIAN For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAtinirUpaNam / 26 ntaH / siddhena cAtidezo bhavatyasiddhasyeti nyAyAt siddhA dRSTAntaH / pakSastu sAdhyo'GgIkAryaH ubhayorapi siddhatve sAdhyatve vA dRSTAntadASTantikabhAvavyAghAta iti // 13 // prAdhya sAdhyaM sAdhayati hetuzcet prAptikarmaNaH / sAdhyasya pUrva siddhiH syAditi prAptisameodayaH // 14 // kRtijJaptisAdhAraNIyaM jAtiH tatazca sAdhyaM kAryaM jJApyaM ca / tatra kAryamanumitijJAnaM jJApyamanumeyam hetuzca liGgaM tajjJAnaM vA / prAptiH saMyogAdirviSayaviSayibhAvazca siddhiH sattvaM jJAtatvaM ca samayeoruttaram / sAdhyatve veti / varNyasAdhyayoruttaramiti vibhAgaH // 13 // prAtikarmaNaH prAptyAkhyasambandhapratisambandhinaH / kRtijJaptIti / anumitijJAnasyotpattipakSe anumeyapratipakSe ceyaM jAtiH pravartata ityarthaH / tatazceti / siddhizavdasya kRtijJazivAcakatvAt sAdhyazabdasyAnumitijJAnAnumeyaM ca vAcyamityarthaH / hetuzceti / vyAptatvena parAmRSTa liGgaparAmarzo vA heturiti pUrvameveoktamityarthaH / prAptiH saMyogAdiriti / yadA liGgaM hetustadA sAdhyena yathAyogaM saMyogasamavAyAdiH sambandhaH yadA liGgajJAnaM hetustadAviSayaviSayobhAva ityarthaH / siddhiH sattvamiti / kRtipakSe siddhirutpattiH jJaptipakSe jJAtatvamityarthaH / Ahatyapadena kimuktaM bhavatItyatrAha (?) / etaduktaM bhavatIti / tenA For Private and Personal Use Only 55. Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra $90 www.kobatirth.org sttiiktaarkikrcaayaa| etaduktaM bhavati liGga tajjJAnaM vA svakAryamanumitijJAnaM prApya sAdhayeda prApya vA aprApya cet sarvasyApi sarva sAdhanaM bhavedavizeSAt tena prApyeti vaktavyam satAM ca prAptiH sambhavati sambandhasyobhayaniSTatvenAnyatarasyApyasattve nirAzrayatvaprasaGgAt / tathA ca kAryasyApyavazyAGgIkartavye sattve kAryakAraNayeorubhayorapi sattvenAvizeSAt kiM kasya kAraNaM kAryaM veti niSphalamanumAnamiti kRtipakSe prAptisamAyAH pravRttiH jJaptipakSe 'pyaprApya jJApane'tiprasaGgAt prApyeti vaktavyaM liGgajJAnasya liGginA saMyogAdiprAptyasambhavAt viSayaviSayibhAva evAGgIkAryaH / tatra ca liGganAne liGgavalliGgino'pi sphuraNAt jJAtatvenAvizeSAt kiM kasya jJApakaM jJApyaM ceti / tatazca prAptAva vizeSeNa sAdhanatvapratikSepo lakSaNam / aprAptAvatiprasaGgAdasAdhanatvamutthAna hetuH / sAdhyasya pUrvaM siddhirhatA rvizeSaNaM tacAnna nAstIti vizeSa - prApyeti pakSa doSadarzanena / tathA ca prAptipratibandhinazca niSphalamanumAnam anumitijJAnajananaM hyanumAnaprayojanaM taccet pUrvameva syAdanumAnaprayogo vyarthaH syAdityarthaH / atiprasaGgAddheteAravizeSajJApakatve prasaGgAt liGgajJAnasya liGgaparAmarzakhyasya hetorliGginA sAdhyena saMyogAdiguNasya satA jJAnasyAzrayavyatiriktena saMyogasamavAyAdyasambhavAdityarthaH / tacAtra nAstIti / hetusiddhisamaye sAdhyasyApi siddhatvAt uktamantra aprAptisamAyAM prApya sAdhayannitya 56 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Nawayammarwanamannamomamminagar layammameran d eoproanempreARMERAMIRMIdeamromentiommayan jAtinirUpaNam / 201 m aaseem Sammelasanaanamancomm nnaasiddhiraaropyaa| duSTatvamUlamuttaratra pradarzayiSyAma iti // 14 // aprApya sAdhayan sAdhyaM hetuH sarvaM ca sAdhayet / aprApteraviziSTatvAditya praaptismsthitiH||15|| maatraa niriilthyaalaakhlnaa sunggaa jaahy' jJApanaM ca vaktavyam / taccAyuktamatipratikAt / nahi dAhmamaprApto dahanA dahati prakAzyamaprApya pradIpaH prakAzayatIti ca dRSTamiSTaM cetyevama nAmAvatiprasaGgAdasAdhanatvena pratyavasthAnamaprAptisama iti lakSaNam / prAptAvavizeSAdasAdhanatvamutthAnahetuH / sAdhya prAptihetAvizeSaNaM taccAna nAstIti puurvvdvishessnnaasiddhikhaani| laalk baandhu jaatr shaalaa vA hetoH prApsyaviziSTatvAda prApyAsAdhakatvAcca praaptypraagnismaaviti| hetAH sAdhakatvamiti zeSaH / vikalpanAsthAnahetaM darzayati / kAryakAraNabhAvApalApavAdinA hovamAhuH // brApi sAdhyahetuvyAptyA zabdAnAmityarthaH // 14 // pUrvavAdiyamapi kRtijJAptisAdhAraNoti darzayati / aprApya karaNaM jJApanaM ceti / atiprasaGgAt aprAptyavizepAt sarvasya karaNe jJApane ca prasaGgAdityarthaH / na hi dRmi ceti sambandhavikalpeneti sUtra prApya sAdhyamaprApya vA hetArityantaM na lakSaNApayuktamiti bhAvaH / evaMvidhaM jAtyuttaraM na kazcidatyasthAnopAlambho'yamityAzaGkayAha / kAryakAraNabhAveti / apalApavAdinaH bocAvAkAdayaH / Mammam For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 saTIkatArkikarakSAyAma atattvAnnAsti sambandhaH kAraNaiH sattvasaGgibhiH / asambandhasya cAtpattimicchatAna vyavasthitiH // iti / svavyAghAtakatvamanayAH sugamameva pratiSedhakahetAvapi dRSyaM prApya vA aprApya vetyAdiprasaGga syA du:thaa| maathaar'khaaN o maajhi yunyjaa jaaghikatvaM kRtipakSe sAdhya prAptarayuktAyA eva svIkArAt / ayuktizcAprApnaireva daNDAdibhirghaTAdiniSpattidarzanAt / catipakSe tu liGgasya tAvalliGginA pratibandhalakSaNA prAptirasti / liGgajJAnasyApi tadvyAptaviSayilakSaNA lihinA mAnirastyeva / sAkSAdviSayaviSayilakSaNA nAstIti cet / talayuktAGga svIkAraH liGgajJAnasya sAkSAt sAdhyadharmaviSayatvasthAnaGgatvAditi / aprAptisamApyatena nirastavAyuktAGgazca vyAptilakSa. NAyAH prAptaranaGgIkArAt / sAkSAt sambandho'Ggamiti nAsti sambandha kAryasyeti zeSaH / kAraNaidaNDacakrAdibhiH kAraNaiH sattvasaGgibhiH satpadArthasambandhavadbhizca svayaMsiddhevI na vyavasthitiH ekasmAt sarvasyotpattiprasaGga ityrthH|| pratiSedhahetArapi nedaM svasAdhyasAdhakaM vizeSaNAsihatvAdityatrApi jJaptipakSe 'pyayuktAGgAdhikya pratipAdayitumAha / jJAptipakSa viti / pratibandhalakSaNA vyApti ruupaa| liGgajJAnasyApoti / liGgaparAmarza hetoH sAdhyavyAtaliGgAviSayatva rUpaH sAdhyena sambandho'stItyarthaH / sAkSAdviSayeti / hetusAdhyayoravyavahitasambandhAbhAve jJApyajJApakabhAvo na yukta iti cedityarthaH / etena prAptisamoktadoSA For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAtinirUpaNam / cet tInakAjIkAraH / abhicArakarmaNA bhrAtRvyamAraNAdA sAdhyamAne dRSTametat / yat sAkSAdaprAmamapi sAdhanaM bhavatIti tadetat sarvamabhisandhAyoktaM ghaTAdili kintu bhul el aarthisthaar'r' mni iishb duni| kecintu sAdhanavizeSaH sAdhyavizeSaNA vyApno na vaa| na cet na taM gamayedatiprasaGgAt vyAptazcedAptigrahazAsamaya eva liGivizeSasyApi bAtatvAdanarthakabaallaam baal maadbisbtb sb saali liGka parAmarzasya karaNatvAt / karaNAnAM ca karmapratyAsusbaar'aa niy'aakhaali / naa cAtra nAstIti pratyavasthAnamiti lakSayanti / anar'tr'aa kaar'aandhniihmaar'aanu maanimii aphnniicakarAcAyoH // 15 // siddhe dRSTAntahetvAdA sAdhana praznapUrvakam (1) / NAmatrApi suvacatvena / doSAntaramAha / ayuktAGgazceti / mAraNAdA mAraNAcATanaviSaNastambhanAdA iti mitte saptamI |praapy sAdhyamiti sUtrasyAntaraM vavantaravyAjenAha / kecinviti / sAdhanAMvazeSaH pakSavartI hetuH sAdhyavizeSeNa siSAdhiSiladharmeNa / kAraNAnAM ceti / vAsyAdikaraNAni dAvAdikarmaNA sambahAnyeva kriyAjananadvArA dvaidhIbhAvAdikaM phalaM janayatItyevametadpItyarthaH / etadapi vyAkhyAnamamadabhimatamityAha / anayorapIti / tadavAntaravizeSatvaM prAptyaprAptisamayorapIti tadavAntaravizeSatvaM prAptyaprAptisamayAravAntarabhedatvam // 15 // (1) kAraNapraznapUrvakam -pA* A puH / For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FARMINORomammoitor memasteinemasiemenseeMINSANAMA H AMANMOHITESHPANCHAMIRECTOONPATRIORDaesaveta saTIkatAkirakSAyAma Prammar anavasthAbhAsavAcaH prasaddha smjaatitaa||16|| laal nuun sthaay' yntrii jaani naa / sAdhanamutpAdakaM cApakaM vA siddhizca svarUpatA cAnatazca / dRSTAntasya kAraNAnapadezAditi sUtrakhaNDe dRSTAnta padaM svarUpatA jJAnataca siddhimAtramupalakSAyati / kAraNaM jJApakaM kArakaM vA kRtI tAvat / anumitinAna hetUnAM pakSahetudRSTAntAnAM siddhAnAmapi kAraNAntaraM vAcyam / na hi te nityAH kAryasyApi sadAtanatvaprasaGgAt na ca tasmAdutpadAnte svAtmanivRttivirodhAt asataH kAraNatvAnupapatteH kAryasyApi svata evotpattiprasaGgAcca evaM ttkaarnnaasyaapiitynvsthti| dRzAntahetvAdAvityAdizabdena pakSI gRhyate / svarUpataH utpttitH| pakSahetvAretajAtipravRttiH sUtrakArasthAnanumatetyAzajhyAha / dRntasyeti / siddhAnAmapi pakSahetudhAntAnAmanavasthAdusthatayotpAdaka jJApakAnabhidhAnAt pratyavasthAnaM prasaGgasama iti sUtrArthaH / nityA anAthanantAH / kAryasyApIti / karaNasAmAjyA anAditve tathAvidhasya kAryasyApyanAditvaprasaGgAdityarthaH / asataH kAraNatve sati svotpattaH pUrvamasataH pakSAdeH svhetutvaayogaadityrthH| evaM ttkaarnnsyaapiiti| uktena prakAreNa pakSAdInAM kAraNavattve siddha teSAmapi kAraNAnAM kAraNAntaraM vAcyameva teSAmapItyanavasthAprasaGga ityarthaH / pUrvatra kRtipakSe uttaratra THEATREAMINATIONIRAHIMARRAIMEREMORSAREERummaNTONMENimire For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org COCINA SOTERICIDAE jAtinirUpaNam / 205 japtau tu pramANe 'pi kiM pramANaM dRSTAnte 'pi ko dRSTAnta iti pramANAdiparamparAnuyoge nAnavasyetyanavasthAbhAsaprasaJjanamiti lakSaNam / pUrvatra kAraNaparamparApekSAmukhenAsattvAropaH kAraNam uttaratrAnizcitasyAnizcAyakatvAdhyAropaH anavasthA lakSaNa pratikUlatarkaparAhatirAropyA hetudoSaparyantacintAyAM pUrvatra pakSAdeH svarUpAsiddhiruttaratrAjJAnAsiddhiH / atra sAdhAra mUladoSaH sugama eva / zrasAdhAraNaM tu jJaplAvayuktAGgAdhikatvam / jJAtasyaiva jJApakatvamayuktameva rUpAdivyavahArArthaM pradIpa upAdIyamAne cakSurAdiSu vyavasthAdarzanenAnavasthAprasaGgAbhAvAt / liGgavizeSaNatvAt jJAtatvamapijJAtavyaM vizeSaNAntaravat taJca liGgAntareNApi jJAtavyam tatrApi tathetyanavasyeti cet na sAdhyaviparyayasaMsargavyavaccheda kAnAmeva liGgavizeSaNAnAmavazyajJeyatvaM jJaptipakSe / pratikUlatarkaparAhatiriti na kazciDe tudoSosstItyAzaDyAha / hetu do beti / pakSAderiti pakSahetudRSTAntAnAmanutpattI hetorAzrayasvarUpe vyApyatvAsidaya Aropyanta ityarthaH / ajJAnAsiddhi: ajJAtasya pakSAderajJApakatvAdAzrayAjJAnAsiddhyAdikA Aropyanta ityarthaH / sugama eva nedaM svasAdhyasAdhakaM siDatvAditi pratiSedhaheteArapyutthatijJatipakSayoH pUrvoktadoSaH suvacana ityarthaH / cakSurAdiSviti / ajJAtasyaiva cakSurAdeH jJApakatvAvyabhicArAdarzanenetyarthaH / vizeSaNAntaravat sAmAnyavattvAdivat / sAdhyaviparyayeti / hetorvyabhicAraparihArANAmityarthaH / - No. 6, Vol. XXIII June, 1901, Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 205 Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PROPERATRamsamverpardenomenagarRMATIMAmmomeoparmananeamrrammUSAImwwwTOMARom saTIkatAkirakSAyAm na tu lisahakArimAtratvenopayuktAnAmapi / tathA cAviSayavRttitvaM kRtA tu na tAvatkAraNApekSaiva doSaH / nbdbaar'aabaal 1laaphlshraanu| nimiyAnavasthAyAM hi doSaH tasya siddhaviSayAyAmapi sajAraNAdaviSayavRttitvam / taduktam pradIpApAdAne prasajliluminu mntri likhini| bishbnnyji| tyapi kAcityasasamAstIti kecit / yathA iha bhUnl ghnttaa laashii ghnttaa l nin ni nl ghaTaprAptiprasaGaH iti / tadasat prAptisamAyAmevAntabhIvAdasyAM tatra hi pratiSidhyamapi cAtavyaM tasya cApakaM cakSarAdi karaNaM bhUtalAyadhikaraNaM ca aprApya nij khaaniksjaanu maan atr jaanliiniini vaktavyam / prAptinivRttilakSaNatvAt pratiSedhasya prAptA ca sattvonAvizeSAt pratiSedhAyoga iti // 16 // tathA ceti / jJAnAnapekSeSu jJeyatvApAdAnAviSayavRttitvamityarthaH / jJApakasya kAraNasApekSasya ca pradIpasyopAdAne kAraNaparamparApekSArUpAnavasthAprasaGgavinivRttivadityanApi tathAvidhAnavasthA doSAya na bhavatIti / prasaGgasamAyA: prakArAntaramAzA nirAkaroti / viparItaprasaniketi / prAptisamAyAmayAntAvamupapAdayati / iheti / iha bhUtale ghaTo nAstItyajJAtasyeti vaktavyam tajjJApakaM cakSurAdi karaNaM bhUtalAyadhikaraNaM ca adhikaraNasya ghaTasya jJAnayogAt tAbhyAmaprAptasya jJeyatvAyogAt prAptatve bhUtaleghaTasabhAvaprasaGgAt pratiSedhAbhAva iti prAptidvArAyAmaprasaGga iti tatrAntabhAva ityarthaH // 16 // 374 For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 800enncmnnscedaambrmnnny detoo 855#interestsoursidassans-la.pussaidassessivecords -assecuteginsarvesserties . exoca cancennsNkhvestme+ease-emephemieph esareadcare8ny'nsh : lokr' 5 jn e+ semi tle shaay'| shFE re re * aar o | -1 h smy' s e jaaninaa / | kaalaaghaa unaaH sbnirlsaaglH / / snmaaldaa: sni bhaallaahu // 3 // | null sbaaksaaniy'aar skul baalimilllaajjaal mulaa graanaallaanggaal laaghnikhaain phlaal naaymH| astr haalaal: snaat: slaajaa dl lilaa likhini aakhiH| khaalaa ligulu slaahmaatmaassttaal liH il aa / l abdi baari juli nidaagh| naar aphaalaa guy'aani tolaal jaanaan jaani sugbhlni| aniikujjl| jlbl ni gumaantliil H nu nullaah aal lnl naanggljaanu l aa maamlaalnbghaa laaghmlaayy nimnlikhrijaal kni| nn susphaanggaaliH| laakh ghihmndrbhyaajlaaljii aaanu nlindu jaanistaalnt a laain bhaallH sullihiin klaan bhaalN laakh liij ndhi laakh nul phaalu| laa bnu haashbei:| nir'aangg nubll maani l aalttraaly'| guli | glipyaanilaa hkaalukhaalsndhaalaai angg sumghbhlsulu| sthaan laa laa laa ntenaiva pratiSpAntahetutve ca pratidhAntamAtrasya bAdhahetutve sheatrth maansikt-368- shok-s nd-n dnywanatarjls-er=-klej For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gnnhtthaannh-smy'-gnnprjaatshrennaaly'eshiy'aa elaakaay' kiihmaalikaanaa nulshaanu grnihaal naagaanbi hrddhaanyjli nir'iihmaa ljiikssaan| sumn kuy'aalaalaa| jaanaalaay' | phlmuly inul mustaaaabi anumi laal htyaa naanggnir'aakh l annu inulaagraakini| sulbh inhimi bn maaji mnidusthaan nindaa l mnnaan khaamaanini nyaaghn chaani // 7 // lll laakhlaa inkaalH| maar'ir`i sr' ghaadi| dlH // N4/ | byaathljaalaaN alikiaadaaaaanaalaalaanaa lur' unununlaar'aanu saabinaa maalllliH / ny' khlilun| agraa liH maaH jaahaar'i baar'i mukh andh ny' aaNr'aaliilaambaar'aanggaabi| yini| hijaalunii atyaa maar'i anly'jaani anlaad maahmtyaakaalbi akssy'smy' jaal nthi addhaan maajhi nir'ini| kaamaaluddaa mRtmaa aal ghr thaakhipratirodhahetutve ca satItyarthaH / bAghahetuH syAdeva ataddhaya (?) sntlaabhlu| o msir'aagr'thii laal lindhaa| 23 4/4/ For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAtinirUpaNam / vAdityukte prathamakSaNe gandhavattvaM nAsti ghaTasamavAyikAraNatvena taduttarakAlInatvAdgandhasya / tathA ca vyApakasya ganyavattvasyAbhAvena vyApyasyApi pArthivatvasyAbhAvAt bhAgAsiddho heturiti| dRSTAntAnutpattI yathA dravyamAtmA guNavattvAd ghaTavadityukte prathamakSaNe ghaTa eva nirguNa iti dRSTAnta bhAgAsiddhI heturiti|rmicaanaanutpttaa yathA dravyaM vAyuH sparzavattvAdityukta naanaar'i aar'aant bissjhin| l j naa hetuH siddha iti anAtabhAgAsiddhA heturiti / evaM li. GgAdijJAnAnutpattA darzayitavyam / akArya ca kathamanityaM niSyatanaM ca kathaM guru apArthivaM ca kathaM gandhavat nirgaNAM ca kathaM dravyam anupalabdhahetukaM ca kathaM sAdhyadharmavaditi virodhaparyavasitaM ceti / taduktaM prAgutpatteH aaar'aagaar'uluni ni| khaalaajaalaal tpatteH prAk kAraNasya hatArabhAvAt pratyavasthAnamanu taduttarakAlInatvAt dvitIyakSaNabhAvitvAt prathamakSaNe sAdhyAbhAve'pi kathaM hetAbhogAsiddhirityatrAha / tathA ca vyApakasyeti / dRzAnte bhAgAsiddhaM tato'siDavyAptiko'yaM heturiti bhaavH| evaM linggaadiiti| prastutaprayoge sAdhyadRzAntAnAmekadezAjJAnenApi bhAgAsiddhirUhanIyetyarthaH / asyA jaateraaropyaantrmaah| akArya ceti / akAryamanupa| pannaH zabdaH apArthivaM prathamakSaNe gandharahitatvenApArthivo ghaTaH anupalabdhahetukaM ajJAtasparzavatvahetuko ghaTajJAno (?) For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkatArkikarakSAyAma moupoupama - paranAmI Sucaptaranaamar tpattisama ityarthaH / anutpannasya svakAryAsAmarthya dvAraM nir'aakhaaniii smaar'aai anussngg naamaanullaa kAraNApapanna kAraNa pratiSedha iti| utpannasya zabdAdestathAbhAvAt pakSAdibhAvAnAnayAsiddhiH / anutpannasyApi zabdatvAt kathaM tadvavaccheda iti cet na tasya tucchatvenAzabdatvAt tathA cAviSayavRttitvam / asiddhiISa eva na tvapakSIkRtasyeti / yadA kadAcidutpannasyApi patanAderyAvadvyabhAvinA gurutvena vyApnotpattaH pUrvamasiddhidoSaH tathA ca yuktAGkatyAgaH / vyApti prakAramanapekSya doSAdAvanAt sAdhya jnyaanaabijbaabli nssmaa jle laalrUpaM cAnapekSya pravRttaH / acAnadvArikAyAM tvaviSayavRttitvam acAnaM hi pakSAdeoSaH na tvanupanyastatvenApakSAdibhUtasyeti / evamanaGgIkAre sarvatra svavyAhatirUhanIyeti // 18 // sandehahetusadbhAvAt sati nirNayakAraNe / saMzayasya prasaGgo yaH sa saMzayasamo mataH // 16 // vAyuH sarvatra sAmAnya nirdezAt napuMsakAktiH / tasya tucchatvena bhAvapratiyoginamityuktatvena (?) sAdhyAntadvArikayorapi tathA pArthivatvasya yadA kadAcidutpannena gandhavantvena vyAptatvAt yadA kadAcidutpannasya guNavattvasya dravyatvena vyAsatvAca pUrvavadyuktAnahAnirityarthaH / ata evopapAdayati / vyApakatvarUpamiti / sarvatra asvapi pkssessu||18|| ananewsRIRAMINORatanANIRTAINM pscmacaa 378 For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAtinirUpaNam / nirNayakAraNeopanyAse 'pi saMzayahetUnAM samAnadharmAdInAmanyatamasadbhAvamAtrAt saMzayApAdanena pratyavasthAnaM saMzayasamaH yathA anityaH zabdaH kRtakatvAd ghaTavaditi anityatva nirNayapramAkheopanyAse yadi nirNayakasadbhAvAnnirNayaH syAt tarhi nityAni - tyayoH sAmAnyaghaTayoH samAnamaindriyakatvaM saMzayahetuH zabde 'stIti nityAnityatve saMzayo'pi syAt svakA sadbhAve 'pi vA saMzayAnutpattI nirNayApi na syAdavizeSAditi / samAnadharmIdisaMzayakAraNa vidhuramya nirNayakAraNasya nirNaya hetutvamityabhimAnaH kAraNam kAryApekSayA satpratipakSatvamAropyaM nirNayapratipakSasya saMzayasyopasthAnAt / jJApyApekSayA vizeSaNAsiddhiH saMzayahetuvira he nirNaya hetutvamityabhimAnAt tasya cAtrAbhAvAditi / atra sUtram / sAmAnyadRSTAntayA raindriyakatve sAmAne nityAnityasAdharmyAt saMzayasama iti / atra samAna ityantamudAharaNa pradarzanaparam / nityAnityazabdA sapakSa vipakSAvupalakSayataH sAdharmyapadaM ca For Private and Personal Use Only 250 samAnadharmAdInAM samAnadharmAnekadharmavipratipattyA sadbhAvamAtrAditi mAtrayA nirNayakAraNasAhityAbhAve satIti gamyate saMzayApAdanena pratyavasthAnamiti vizeSaH / avizeSAt kAraNasadbhAve vizeSAbhAvAt / upasthAnAt AdhAnAt tasya cAtrAbhAvAt kRtakatvAdinirNayaheto: samAnadharmI disaMzayahetuvirahasyAbhAvAt / udAharaNa prada 368 Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saTIkatArkikarakSAyAm saMzayahetum / tatazca sAdhyatadabhAvayoH saMzayakAraNAdityarthaH / evaM ca viSayataH kAraNatazca vyAptirbhavati / doSamUlaM tu yuktAGgahAniH nirNayakAbhAvaviziSTasya samAnadharmAdeH saMzayahetutvamityanaGgIkArAt / anyathA nirNAyaka sadbhAve 'pi samAnadharmAdeH saMzayeotpattau tadanucchedaprasaGgAt / ayuktAGgAdhikatvaM vA samAnadharmAdivirahasya nirNayAGgatvAbhyupagamAt vyAghAtastu sugama eva / sUnaM tu sAdharmyAt saMzaye na saMzayeA vaidharmyAdubhayathA vA saMzaye 'tyantasaMzayaprasaGgo nityatvAnabhyupagamAJca sAmAnyasyApratiSedha iti / tatra sAdharmyavaidhayIbhyAM saMzAyaka nirNayakAvupalakSayati / sAmAnyagrahaNena ca saMzayahetum / etenAyamarthaH samAnadharmAdeH saMzaye janayitavye nirNAyakasadbhAvAnna saMzayaH syAt / tasminnapi satyeva saMzayotpattau saMzayAnucchedaprasaGgaH samAnadharmIdernityaM saMzayahetutvaM ca nAbhyupagacchAmaH / 180 Acharya Shri Kailassagarsuri Gyanmandir rzanaparaM na lakSaNopayuktamiti bhAvaH / sAdhyatadabhAvayeoriti / sAdhyatadviparItayoH saMzayakAraNasya samAnadhamIdeH sadbhAvAdityarthaH / evaM veti / nityAnityasAdharmyazabdAnAM evamarthasvIkAre sati sarvAnumAneSu sarvasaMzayaheturiyaM jAtiH pravartata ityarthaH / anyathA yuktAGgahInatvAnaGgIkAre / tadanucchedaprasaGgAt saMzayAnavasthAprasaGgAt / svavyAghAtastviti jAtivAdinaH pratiSedhAnumAne 'pi samAnadharmIdisadbhAvAt pratiSedhavati kRtakatve heturasiddho For Private and Personal Use Only Go Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir a nosibeenadharountabsesselese720eeeeeekini-priserstanesedshmlmphspace e e e jaaniliy' / mensujaa aalkaamaan saamni kssusmaa: 7 // tulyatvamabhyupetyaiva parahetAH svhetunaa|| laakh laal saalaal mun| 20 / | suhaanaalkhil naayiil abdiianaalaakhaalil smraal lmbaalaa jaani| naa maathaa jhiliH "hmbaadaam jbni bythaa maanaamaajjaaghr' / - jin jni miy'aa sbaamiiH ny dinli ki ni| naa sb nikhaalaa khnini| grnth snaaliH bhuH jaani bn jbaal lianytr ni| maasaalaajinaani niy'ntrlaakhaalaaH laay'laaH laakh smaar'aahe| nujul nu jaagH aaaghaanH| ythaa mnissaa mndir mni aaluthniH maanbbnr'ini / : kaaghlaalkhilaal mnithlaanggaa snaaanyaany binodnliilaal khaay'ni| nijaalaaliln hlo naa thaakaay' tyaakssaa klikhini kssaangkhaajil htyaa liihmaar'ii yuddhaatmaa muni a 4/4/ 20 / bihu r'uulaaasthiH sndhyaa| aaal aaa o snttbi jinaa khaatunnH syaalu khaan - maalaalaa bhuu bhuukhH (?)4/4/ ? / / --No. 6, Vol. XXIII~~June, 1901, For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ependen kkeshbpnndhreenoaanyckkaalaa-kltersenanasreenerdeareershakarotthnkbkosh-sinduiseardcordprevens. 4. " shaaphaalaanaathaa khbu kaaraae kaache ese naabiksstr baalubaar'aatr| zredhApi tasya hetutvamaGgo hetusamA bhavet // 21 // | j m aanir'iksaakhaar'gh niH| laagraa straanu dul aaalu nl sbtb aa aaaalaaH bhbnimaal aa n mshaa mithyaanuH ghumaar' sbaa niryaalile syaaly' raajjaal kssiddh jaal kini byaalaansaaH / snaan ghumiimi yaahaa jbli jbaal ni| maahi inushrmjl anusns: nkssunaano braammaamblaa nuH nnr' dbaanir graanghn slaa julu maalik naanul ni / klaaniH gaai maandhaatbyiidbaar'aan| jbaalaa melaasthy gijaa bhaabini / bhaassaanm l lun: gulijnaabaar'iaar`aar'ini| mis naa gindhaa kssaabRtti naa ghaaliy'aal naabhaabinir'ini| glaamirjaa nhm sulaanggaali| junik n dulaaliilaa naa: aaatnaalilH maajbaal naani| daaniy'aalH lks naa mbinikhini anu jaalshraaddhaanusstthaakhi aaal likhnni l - naajn| nklsskaaj phujibbaayaa phsl - - -- = = * *** * = besh shikssurn== tbeshn krte desher naanaany'nkaashnnkaash-84est For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sun prospearestlandscapadapted-accarabarisaLn .com... naam - re = sAssass = 'haa -89nners NOTIC I AS shuesnetweesers were s etwhaaruotedh s easons | mili ? niy'aay' shriil: shikssaarthii: daalaaH nyj aphtb jni sb / maatr smblnycsth ngraamitb sb rugulaa nlkssnnaalnggaaakaalH laal aaatmhtb - gulike helaar'iir'r'y'aalu| sbaasthaansh lmbi skulu mikhaalujjaay' mijaan jaani| ligraam| 27 // traa nilaa dbiaaaassttrkssaabilaalnH // mitr'iilaalaaksi : ii| | ekskaale graamii naalilaagaachaaaadi| likhilaalaa jaanaar'aatr ljjaaliiliH / naaph| anin: laalbaajir jaamikaal juni| bhaabiinaajmistriiliH nnsskaashaalii kaathn suighaassaabaanu niandhssirilkssinsthaay' anyaalaaksi : agraa ksaaliH mukt jl caalimllllilini mimi| aaammaal aaaliih laaliiphaanu / n a angaalityaanu maalihmaa | sthaan sthaan miH liy'aakhaalishaa | dphaa liayaallish alpkssini ni / anumAnAdanitya ityukte'ryAdApannaM pratyakSAnitya iti klaah| aalaal phaakilaambiy'aa klins julum caan naathaallish ni| =aa or eiore 9:5stan nisde eree875 - eesuscenese - e a sna10- May-asian For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * e khn sar a wrences etch.aharaswaternalsecthbhhmtalax- asakaku. bldeures / betn biinaamiNlaay'aa nnkssusmaaksaay'aakil aadilli: saaphaam naanu shuunhmlikhl l lni sikstr l lir'i l aanu lijaa| jbhm naajjaasthaan laa lini| sth naagin ss angg junjjljjaali l mni mitr| mumlaa naa haaliy'ii / a ln jbaalaanilisyaanaalaam| klaahuH / nimnlikhi: maalaali aniibishbaal bhaal: / abillaalkaanaakhaae miltyaanggaaliir' shr'ddaalili kyaan| luccaalaamukhii aaakhillaajaanlaakini ghn: sulaanggaali jaamill mnggluH / nmils lukaayaayaabr' dbaar'aa ambikaanunaanirjlaallaahaalkhini / / =anutthaany'n dile hess ==== ==== | taamill stnidbaastu khaabddh nngg haaN nAstIti jalamastItyukte 'AdApannaM tatrAgninAstItyAdi / jaalaalkaa ar'ihaar'thH (?) bhaanuktatvalakSaNA anuktAkSepalakSaNA / anuktasyeti / vAdinAluk aammilialaahaanaabaar'iaam tiSedhe sati jAtivAdipakSasya ca tata eva haaniruuppnnaa| anuktatvAdanuktavAkSeparUpadUSaNApAghisadbhAvAditi svaagaamH| niluphaabRtbaalaakssaadaalaallH - nilphaamaar'aakaaksaalini suuth 4/4/ 27 / = ====khey'e- klmeshry'-paash-shobhnshn For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HomsapaIVMohamamaloparameramanumanmanNIANP jAtinirUpaNAma MARATHEORDERAREWowermireonamutramanane mamgaet bha mAnAames A opanga amagaramparamethy purnpp num m agapp er m / // | sblhiir'uul slimbisaal| sAdhanaprativandyA yat sovizeSasamo mtH||23|| | kaanyjilii laambaa khaalaa aalnibil jlnsiyy naalndrlaa kAradharmatvena vA yadadhizeSa prasaJjanaM sthApanA hetupratiaaakhshaastriiy' ci naamiraakhl| ly: ni: eki shunle ab snaaghaassaaln laamiy': ' maa byaakilaa khaa khaamapi padArthAnAmavizeSaH kiM na syAt / annakatvenAvisukssm andhbishbaaH khllaamijii jlaakajAtIyatvam / ekAkAradharmatvenAvizeSe sarvasyApyanityatA syAt / evaM ca pRthivyAdInAM navAnAM dravya Relandininthetstore ekatvena ekasyaiva hyavizeSo mukhyaH syAdataH pakSamAvatvena ekadharmatvena sarveSAmekena dharmeNAnvitatvena pratiedArthabhinnatve'pyekarUpadharmatvena / sattvAdinA sttvprmeytvvaacytvjnyeytvaadidhrmsdbhaaven| pakSAdyavibhAgaH sattvAdihetunA sarvasyApi paukye siddhavAdihetoH pakSasapakSavipakSavibhAgAbhAvAnumAnApravRttiriti bhAvaH / ekajAtIyatvaM sattvAdinA sarvasya sAdhyadharmajAtIyatvasiddhau pUrvavadanumAnApravRttiriti bhAvaH / sarvasyApyanityatA syAditi / sattvAdinA sarvasya prastutasAdhyadharmavattve sihe. vyApsyasiddhiranumAnApravRttirityarthaH / viSayahetoraniyamArthamudAharaNAntarANyAha / evaM ca pRthivyAdInAmiti / evaM matamawrena rAmazAlApemperamewernempesawarenesamawrammarwausemara For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 38 www.kobatirth.org saTIkatArkikattAyAm tvena dharmeNa kriyAvattvenAvizeSaH syAt / zabdaghaTayorendriyakatvena mUrtatvenAvizeSaH syAt / evaM ghaTajAtIyatvaM ghaTatAdAtmyaM ceti / kasyaciddharmasya kacitpratyasAdhakatvadarzanaM kAraNamasyAH / zrasAdhakatvamAropyam / sUtraM tu ekadharmeopapatteravizeSe sarvAvizeSaprasaGgAt sadbhAvopapatteravizeSasama iti / ekadharmeopapatteravizeSa iti sAdhana prativandAbhiprAyeNedaM pratyavasthAnamiti darzitam / sadbhAvaH sattvaM taca sAdhAraNadharmamAtropalakSaNam / tasyopapatteH sarvasyAvizeSApAdakadharmakrAntasamudAyasyaikatvAdyavizeSaprasaGgApAdanena pratyavasthAnamityarthaH / asyAH svavyAghAtaH sugama eveti yuktAGgahAnimAha sUtrakAraH kaciddharmAnupapatteH kamiceopapatteH pratiSedhAbhAva iti / kacit sattAdI hetau sati tApakAbhimatasya tAdAtmyAdidharmasyAnupapatteH / dyacitkAryavAdI sati tayApakasyAnityatvAdidharmasyApapatteH pratiSedhAbhAva iti / pUrvatra vyApyabhAvAdutta ghaTajAtIyatvamiti / aindriyakatveneobhayeorekajAtimattvamekatvaM syAdityarthaH / asAdhakatvamAropyam AzrayAsiDisvarUpAsiddhAsAdhAraNatvAdidoSaduSRtvAddhetorasAdhakatvamAropyamityarthaH / prativandyabhiprAyeNa dRSTAntabuddhyA / avizeSApAdanAtmakadharmaH sattvadravyatvaindriyakatvAdiH / sugama eva vinItamasAdha kamAzrayA siddhatvAt (?) prayAjAstitvasAdhakatvavizvapariNAmitvavadityAdi pratiSedhahe 360 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only D Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaalgog s iclesbijodde:7%ngtetsaic60 ristocosessioneratoasheioscooked arealsabihuyerstbrassescl6in.regi26nloddades6410690 % | saaniliy' / nkshn laal emenoke lkssurovalset klkaa khbr shunshn s helo gi him kgo C = H / | by' bg naakhaanini laaj 2 // lmbndh cnni ndhilkhi klaanyaa khulun| jij nisaalilikaa gl 4/ 24 // | aanilaa shilpii phaar'ii phi jhmbl | jilaa khaakhaa trini shrddhaa ni gaathaaraanggaamaal aamlkins| grnth| li: snaal aaalaakti anulish klaab jaambliil: nji likhaay' cghi kilmbaa olini| aaminaanilaah nbiilaalu bRddhaal aaanaa gunlaamay'aane kliaannyaashligaa lkssm jbl| naa a ksaa aaH mr'aa ni| mnirujjaaphnnaahy bijnyaan shrm maayhiinaalaa ny' niy'e l rumkhiil yaatbaalaa strii htyaa: jaalaa lnH laabyaalaans skul almbndhaar'khiiythii alilaal ni| aa laalaar' miliy'e jaah, thyaa saakssmiikaalaaghaay'hmaar'aatmkaanaar'nni aspkaajinaalgaalaaglaaniy'aam hyaayiH sush khii| 2 / prakRtasandehaviSayatvAt zabdo nityAnityo veti sandehe satIdamanumAna pravartate 'tastaviSayatvAdityarthaH / hy' aa tmhl| phaalu| 4 / | (7) subn-yaa* A / = == = ==== = == === === = - - ---- For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir earlossgurutrapunciation chanisiestasternuarantestantranscanadiassence -e -arrafiestau reutrate =parsensesses s espnewsareasessessed biinaadiy'aa aan: l nu saanmaalis laaphaalaar'ini| absphiaayaalu aa' laani ni sumaabkt: traaghaan: shaandi| an: kssaarthii maalaakhaa n bndhnini lijaay'naamnir'aar'ilaalunaalaa mniH / sulumniy'aansaalmaanini yukaajaalinu| amnir'iikssaa niy'aa elaayaanyaalun saabaa naallaalkhksbaani| 24 / thaanaay' agni nij aalu| tadvAdhAt pratyavasthAnamupalabdhisamA hi nH (7) // 24 | biy'aakhaanaay' naanaamaatr naar li mitr aatmaar' jaal maalmupalabdhisamaH / yathA parvatAnimAnityakte kiM parvata maahi: shun enaalilnni| lsinggH laalmbaar'iilaalgnilaaknaa / l r`inii: kli shilaabi jaaniiil| nn - naar' tr'i kh n ni laakh: naa naa | nchihaabmuukhnihaa| ki bll tuli| kri parvata evAgnimAnutAgnimAneva parvata iti vikalpyetyarthaH / (7) sumaa ln:-: A / For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir emailwadlinadiansatyaletailseliancescablderstanda mAtinirUpaNam / pratijJAyAM dhUmavattvAdityukte dhUmaH kiM dharmiNAnyayoga kl jnyjn shunaaphaajjl / l rugrphH parvate vRkssaadeshpyuplbdhH| na dvitIyaH dhUmAbhAve 'pi kadAcit prvtaaplbdhH| tatazca sAdhanAbhAve'pi dharmyupalabhyata ityasiddhiH / tathA pUrvoktadvayasamAhAraNa sAgulaalaakhaalii cndbi praan juni maathaashilpii| tathA tasminneva prayoga kimantrAvadhAryate / kiM parvata evAgnimAna utArinamAneva parvataH kiM dhuumvttvaadeveti| na pradyamadvitIyA mahAnasAderagnimattvIpalambhAt parvate vRkSAyapalabdhezca / na tRtIyaH dhUmAbhAve 'pi ngnyaalaajaany'iaalshaanu nil sbaalaan 'pi sAdhyApalambhAdavyAniriti / samavyAptike tu kRta. katvAparAmarza 'pi pratyayabhedabheditvAdaH zabdAnityaagnimattvopalambhAt tato bAdhitaH pratijJAtArtha iti zeSaH / tathA pUrvoktati / ekaikaM vihAya pratijJAhetU yugapat pUrvavavikalpyetyarthaH / evaM pratijJAhetvoH pratyekasamudAyaparamavadhAraNavikalpaM dUSayitvA tatsAdhyasyaikalyAvadhAraNaM vikalyAcaM dUSayati / tathA tasminneveti / kiM parvata eveti kiM dhUmavattvAt parvato'gnimAneveti atha dhUmavattvAdeva parvato'gnimA nitiM vAsAdhyata ityrthH| AlokAderityAdizabdena mahAnasAdizabde vizeSaH / ana vizeSazca gRhyate(?) sapakSakadezavRttihetAvevaMvidhapratyavasthAnAvakAzaH sapakSavyApini kathamiti cet tatrAha / samavyAptike viti|kRtktvaapraamrshe 'pIti / zabdo'nityaH kRtakatvAdityukte kimatrAva1 --No. 9, Vol, XIII.---September, 1901. 540 For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = aaji sht gnggaake pheseview tudyeedljm'wlidadary startarawardrunkwissione s , anek ldesitandhan' srlmker Rtiinaajinggaayaah lohaa hRnllin laaksaanaa - nijnyinaa| naa jaanaan ghi byaaghlln jmi nihaay'aatb nin| aar anyaany himaamii braahmii kaal nijaakhsbaabhaa lingkaalingdhaar'i / sb sulihmiaamaan ghaansi ni| aakilaa likihty smmil aanaamaan saamraajblaaphaanu anyaany biH phriij lu kyaamaainaa naambaar'aatr| haailaaaaatraakaal jaar'ithilaal laalghaar'aajjin jjiaa nlubhiH lmbaa sraatyaa: aasu dhAryate kiM zabda evAnitya iti vA utakRtakatvAdeva zabdAnitya iti vA / nAcaH ghaTAderapyanityatvAt / na dvitIya kssuntmhaan mubi bhiliilllH haa htyaadivilakSaNabuddhiparicchedyatvasAmAnyavattve satyamadAdiaahtmiaanaa chaaniliH skul naambiijsjaarthiH| l phaayaa smmhtyaanli jaaliH kssi shikssaarthii| lngg sbaakssyknnaa' siili| mliny olkhilaabijlndh bhaanggaaalH stymuulmbaalchaalkhaalilH hili chaatmH| haalkhaataa| guli kssaanhaathi sbhaalaahinggaathi aal maa muhaanm | dujH| aashaashbaasnyaakaaliH| yaa 542 For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaanlingkH -kemy'.km = == saalaajaambikaa / laamaalkhaayyyyaatbnaamiiy'aajaalaalaamthyaajjaalu| nstraaan dbiaar'aaH nndu jjaa ghaalaar'nn athbaa naani hli / ll - laaji jbaalaaji ar`lu naamghr' linggiikssaasmblil aaaji nljiiphaa niini| 2, sblu mithilaakaa nndlaalu| nijsj anirujjaalulaacchil / a 4/ | nihlinnaa alii nimjbisthliiH| n liilaaalii 'daali jaalaa kuulnii jy'ii bhaalubnii grnthnii maanaalilaa| hn aali naanu ann bhaanaaisbiini bishriimtmtmbi aaambaanlll - atyaalkaalukhaaH / lr' r'imjhinishbiin phu blaakhaalubaanaa kaajl bhlaassyvyavacchedamAtreNa yadA dhau tadA hetuH svena sambAta iti pakSaM vihAya yadA hetuH tadA dharmiNA sambAta evetynggiijbaalaay'| haali| elijaalaaghaataanjiindaah sunsilr'aanikhH // // bidyalibhlaa dbisbtb sb assnniiy'H kli sthaalaa bhluthaalaalaakhaal| duNAnulabdhyAdirUpeNa utAtAdrapyeNa yadA tAdUpyeNa na vartanta For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 264 www.kobatirth.org saTIkatArkikaratAthAm yamanupalabdhisameti / tarhyapalabdhireva sUrddhabhiSikto viSayidharma iti tadevopalakSaNamucitam maivam upalabdhisamasaGkaraprasaGgAt / kecittu bhAvAtmakeSu viSayidhamaiSu pravRttamidameva pratyavasthAnamupalabdhisamaH abhAvAtmakeSu tvanupalabdhisama iti vyAcakSate / tadaziSyam anAdezikatvAt / vyavacchedakavAkyArtharucInAM pUbaidAhRtapratyavasthAna syAjAtitvaprasaGgAJca tasyAnyatrAnantabhAvAt / upalabdhaM liGgaM sAdhyAGgamiti tadarthI'yaM prayogaH / sA ceopalabdhiH svAtmanyanupalabdhirUpeNa vartate cet sApyupalabhyA syAt nopalabdhiH viSayaityarthaH anupalabdhisamaH / saGkareti / jAtidvayasyopalabdhisama ityekanAmaprasaGgAdityarthaH / bhAvAtmakeSu anantaraprayeogeSu upalabdhIcchAdveSAdiSu abhAvAtmakeSvanantaraprayogevvanupalabdhyanicchAdiSu / aziSyamasAmpradAyikamayuktaM c| anAdezikatvAdbhASyakArAdibhiranuktatvAt / vyavacchedavAkyArtharucInAM nityasAmAnyAnaGgIkAreNa ghaTAdizabdAnAM ghaTatvAdisamAropa zliSRvyaktivAcakatvAbhAvenAyaM ghaTa iti zabdasyAyaM paTAdirna bhavatIti vyAvRtirevArtha itivadattAM boDAnAmityarthaH / pUrvodAhRteti / upalabdhisamAyAM prayuktAvadhAraNavikalpasya ajAtitvaprasaGgAt aGgAdhikyenAsadurattarasya chlAdyanaGgabhUtasya jAtyantarokta lakSaNahInasya bhAvAbhAvadharmarahitasya ca jAtAvapyantabhAvAbhAvaprasaGgaH / ata eva jAtisAmAnyalakSaNamativyAptaM syAditi bhAvaH / tadartho'yamiti / liGgapakSadRSTAntAdInAmupalabdhiprayojano 544 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HTRANSOMNIIMSAROIGARNangINNAROVAISONIUIRAMAYANKAISUNTAmerawalpapMGDISONAuranasamunandamansamaAISHIDANANDIRadhaoNNonpravenannymounsouDASARDAMONDONacan RAINEERIOR PATROPNavaroupersonlowanreporters ___jAtinirUpaNam / 295 vat / avRttarupalabdhirUpeNAvartamAnaghaTAdivadupalabdhirna syAditi tadviSayo liGgAdinIpalabhyaH syAditi vyarthaH pryogH| evamanupalabdhatvAcchabdo nAstI. tyukta anupalabdhaH svAtmani tadrUpeNa vRttA viSayavat laahlulaan naambaaghaalu bhAvazcApalabdhireveti viparItApattiH svAtmani svarUpeNAvRttau tu saiva na syAditi tadviSayaH zabdAnupalabdho na syAdityubhayathApyasiddhI hetuH taduktam tadanupalabdheranupalambhAdabhAvasiddhau tdvipriitaapptternuplbdhismH| yaditAdrapyeNa vRttAvapyanupalabdhA na bha. vati zabdApyanupalabdho na syAt anupalabdhApi vA yamanuprayoga ityarthaH / upalabdhirUpeNeti / yathA svasminnanupalabdhirUpeNa vartamAno ghaTAdinIpalabdhirbhavatyevamityarthaH / tadviSaya ubhayamapyanupalabdhirUpopalabdhigocaraH / taddhiSaya ubhayaprakAreNApi anupalabdhirUpAnupalabdhigocaraH / asiddha iti hetuH pUrva zrutazabdoca nAsti anupalabdhatvAditiheturasiddhastataH zabdo'nitya itybhipraayH| tadanupalabdheriti / tasya zabdAderanupalabdheH kadAcidanupalabdhatvAt kadAcinna tavyasamAhAraNApalabdhatvAt kadAcit svarUpAbhAvAna svabhAvasiDA tasya zabdAderanupalabdhiriti paropalabdhirupapannA tata eva nityatvaprasaGga iti pratyavasthAnamanupalabdhisama iti sUtrArthaH / tApyeNa vRttAvapyanupalabdhiH svasyAmanupalabdhirUpeNa pravartata iti pakSAGgIkAre 'pi anupalabdho na bhavati zabda ityanuvartate tadevopapAda mayenrumphaticomamaANIMAuranganawanpumerpaRISTImeasuwayamIURAugu R OTESODanduMAMERMINARABARIADEHomnimORIANDIUMMUNDRANDEmainamdamutamusamadana For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DomaamansamananSAIGNENINDIAHINDImaumaunauanturmamunderarmsranamasungamRRIDONDURINAGARIMADIMANDIDAIRNOUPumansamaawarallsnes saTIkatAkirakSAyAma naiva nAstItyucyeta / tAnupalabdhatvAditi hetustannAlaalingk: k laahin l aphkini / h'lphaakhi mithil ky'niph| luphaa llithaa - laalaay'i smaan| htyaar daa iaaaH shrmmnn muulttaa haali maalu naa bishb sb sandigdhaH kathaM viSaya sandigdhaM kuryaat| pravRttau tu ghaTAnui sbsstti l anini shraablshraaphaal naa khilaal phi susbaaksaani| bhramaH svasmiMstAdrapyeNa vRttA svayameva vAntaH kathaM viSayaM bhrAntaM kuryAt / anyathA svavyAghAtaH / iyaM saMzayaparIkSAyAM sUtrakArairudAhatA vipratipattA ca saMpratipatteH, lmbaalli caalaaanaahaatraa ni| yati / anupalabdhopIti / anupalambhAtmakatvAt anupalabdheriti sUtrakAravacanAdanupalabdhAvapi bhavatyevAnupalabdhiAH tatastadviSayaH zabdAnupalabdhaH tataH zabdo heturiti bhAvaH / tatpakSe dossaantrmaah| tAnupalabdhatvAditi / tatra anupalabdhatve'pi satyAmanupalabdhau / evamanyanApIti / sAdhyArthajJAnecchAyAM satyAM tannivRttaye khalvanumAnaprasaGga sA cecchA svAtmani tApyeNa vartate vA na vA ubhayathApIcchA na syAt atastannivartakaprayogA vyartha ityAdikamUhanIyamityarthaH / pUrvamanumAnamavalambyAkhyA jAte. pravRttiruktA idAnImanumeyamavalambya pravRttimAha / anumAnaviSayAvalambanenApIti / anyathA tAdrapyeNAvRtta / vipratipatto ceti / vipratipattiH saMzayakAraNamiti na vaktavya viprati For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | bhaalint / sNkhlleo kmdhyecipedin.susor'taap eren-postaLRnaasn WWWWWWWWWWWWWW W naa maaliijaa laagl naaghlaaH aakhl lilaalithl kssun| klaa laa dbiaay'ialaaphlH jbaar'ph| baamnH daandkss jnyaar'ii: jnyaanii snilkssaarji aa / shaah jikir laal naanyH an duni yaa ajulH l d laa liH ji| r naabbaalaani l agraahmnki naalilngkaakhia aaabdl| lijaa jaanu / laakh lukaalolubhshrii dkhi ni| sugaathaa likhlo aadaa dili muulaanii milialaalsaalujbaal caan sbtb sh l angk hRngkhlangkhaa kaalaakaaiil sujlaay'| aphlaani| duhrssk anggaalaa anyaany l ab ninyaa huni - atlu o anycl olaaatikssaalaa mninyaalilithbhraanbiaa likaalaaksaanyaangk athniH sblpdmaa n l nRt bhaalukhaaligaalaaddhili sugaalhaaliH / mnijuhul shaakhaaH n tmigaahmhtyaa bighr'ndhaa phul* sbl laal kaalul arth luthaalkatvAdanupalabdhirUpatvAdanupalabdherasattvapratipAdakahetunA. shaahcaalaacchilo saahity ile graahkraayaay'snggt e lebh aagossessorreclkaache to msjijnytaa| For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miinaadiraam retNldaae -setossessonsirsage:2dennhetrievelweenaiderstiginsershkssk . . Pj| Taa ny'| elaali ti ( / 4 A khbr 4 i e sthaaniiy' / 2 / / sher naa m jaa hu hl| || re ashaae' resses - byaangkhlsaanaa anu l linaaksH 23 // | sbaarth bhy' laa maar'il r'uumraaasthaar' suurn ngnisiplaant laaghbaar'ilaa huy'aari sbaamii sr' mitr'aakhi aaalaadaanaalksliN o naa baani hy'ni| any | hlaam| bllaallaall jaan skulaaghr' any bythaa laaghandiiH r'aalinylksaalil ni| susth maaay'ssaa atyaabaakaa| sbr'aaliy'aaGgAditi sarvasyApi sAdhyadharmavattvaprasaGgAdityarthaH / / bhaasimul mughliibnkhini - laalaa / susth lilaabhimjnu nli nn aaalkaay'aakhaali aaH iilaakmlaar' nr`khaali mniinu| any kArAntaraM sUtrasya kalpayitvetyarthaH // 26 // eSu vaktavyatvAduddezakramamatiladhyAnityasamajAti naamni| naagr'ili| sbaakssiibnH aani sAdhyasiDizcet tata eva sarvasyApi sAdhyavattvaM syAditi | mltyaanaani ni / ei arth byy'| kaat-naatkaaeghaay' gele shhrer maamlaay'laa gtksstre deshe For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RamananamRNARENDER wamaninometa somaNARMERNMoramanaw a nememewomen HITARANGroine - jAtinirUpaNam / saha yadi mahAnasasAdhAdagnimAn pavartaH tarhi tatsAdhAt trailokrAmapyagnimadbhavedityAdi / avizeSa laaa n aajjaambiy'aamiilph = l vipakSasya sapakSatvApAdane tAtparyamiti na tayA saha saMkaraH / parikarastu tadvadeva boddhavyaH / uddhArastu nedaM vivakSitArthasAdhakam asAdhakasAdhAt asti ca tadasya ghaTadharmatvamiti vA tasyAmeva pratikSAyAM samAnadhamatvAt sattvavaditi vA tayoreva pakSadRSTAntayorghaTadharmatvAditi vA jAtivAkyArthaH / sarvatra svoktivyApanAd vyAghAtaH / prathame tAvadidamapi vAkya vivakSitamayaM na pratipAdayet tadapratipAdakasAdhayAt / asti ca tadasya pratijJAdAvayavayogitvaM sthApanAvAkoneti vyAghAtaH / dvitIye 'pi tasyAmeva maanaay' laalaa khaalaamnini | tRtIye nedaM pratiSedhakam aAkAzadharmatvAt sthApanAvAkyavaditi vyAghAtaH / tadetat sarva manasi kRtya sAdhAdasiddhaH pratiSedhAsiddhiH pratiSedhyasAdhANarahitatvAt ttsaadhyaat(?)| prikrstviti| kasyacidharmasya kiJcit pratyasAdhakatvamasyA utthAnabIjaM hetorasAdhakatvamAropyamityarthaH / asAdhakasAdhAt anityatvasAdhakena ghaTatvAdinA ghaTadharmarUpatvarUpasAdharmyayuktatvAdityarthaH / sthApanAvAkyena asAdhakatvenAbhimatavAdivAkyena / asiddhaH sAdhyasiddhAnaGgasya ghaTatvAdeH sAdhAt ghaTadharmatvAdehetoH vAdivAkyapratiSedho na sidhyati prati2 na--No. 11, Vol. XXIII.--November, 1901. marademasiena For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir naajiphaayaa nini| arth k aalaaskaalaanigulo muulp bhaajaa maathlthl klaanin aaah bllaalu nstr agr nksaallaamy'ii muni / 23 / dharmasya tdtduupviklyaanuppttitH| khlibnij lilaa gulu| 2 / | siddin jihbsbtr nblngg mni kishrennaalukhaall graamaallluphbhl liH ttb jaayyaalaakln jnm phlejj lini / nn lilikhitnaalliddhaashrddhaaryaaksilaajinaa muhiy'aajjiaa ljjaa laalmniryyaali| akaalaandaajjaar'aaddhaar'aajaanlaalaalaalaakhaanaa sthaanaaniraanaaaanaalir`iaanaany'aahuddhaasthaancl dil taalikaay' elijaar'aar`iaalaa mphskraabl' atyaaghaalndhaanbishi sukhii| dRprAnte sAdhyena vyAptatvena bhUyohasya kRtakatvAdidharmasya aalu lmbaabilaa jaaliph laaaallaamH naaklaa nissaangg ayaambaasyaaddrnaalili skulnkhH / 23 / e ghshbH kaati sbii| yir'ighimblH kaalukhghiaassaaluddh; huhu lu r'itmghlaa bhuumi bikssaansaa tRtbH nn nile laalu| l tb8 For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | bhaanilihn / 407 / = -= = e-=-=- bllaallmbnaanthaalmmiaanianyaanmjjiiiph: jbiinaamaalin| - bi nn liH maa muni jaanaayaa naamaa| sum kaalinsl smli li / ngn snaalialp jbaalmi naalaa liH hyaanini l anulilaajaay'aaH| su li likhe| khbh lilaa nndigdhaathi maa linaa tyaan laaglaaaaalaadaanaanu naakssi linlilihiighlikhl ni| kssulishnaa laakho maa liliatr maajhaalinyelil syaal lil : rji lil li anu maahi li| ag: jrj aliph li juy'aa| l ki jghnghn hmiaa lii: gaa| kslil lll ythaaliny ; jnyaan anuu naa kr'aar'uululsaalilnaalillaan| naandhaar'm lmbaanu naahmaant ghaahmaanu saathi bl jy' aanu| smli a snaalilillaalnr'yaay'aali thaanaar maa ghuur'aal nishaandhaakaa: munsiksksksaathghaathilaabhuulilaalmukaalimbaa| sndhyaa sndhaan prshn shaahdaay'et et For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mouncemeena masmeremonearSAINS antanslatuanimaINIONAR I ER emaNaIANRAILORADABAIPneumngarava 302 saTIkatArkikarakSAyAma vAsthA uttaratrAtatsvabhAvAnAM ghaTAdInAmanityatA na syAt / teSAM cAnityatvasvabhAvatve dravyatvavyAghAta ityAdiH sarUpeNa pravRttiH / virUpeNa tu nityaH zabda iti pratijJAyAM nityatvayogAnityaH / tacca dharmiNebhinnamabhinnaM vA bhinnaM cet bhinnatvayogAt tadapi bhinntvaantryogaaditynvsthaapaatH| nityatvadharmasya dharmiby: munnaalilln alibhishn ghaani tatra dharmamAtrasthitAvAzrayAsiddhiH / dharmimAtrasthitA sAdhyAbhAvena kAlAtItagrasaGgaH / tathA anityaH zabda ityukte anityatvaM kAryamakArya vA / kAryamapi zabdena sahotparate tataH pUrva pazcAdvA / na prathamaH kalpaH dharmiNaH samavAyikAraNatvena pUrva bhAvAvazyambhAvAt / ata eva na dvitIyaH na ca tRtIyaH anityatvadharmAtpatteH sthAnamAha / kidamiti / atatsvabhAvAnAM svabhAvato nityAnityatvadharmavilakSaNAnAM dravyatvavyAghAtaH anityatvaM nAma nityatvAbhAvaH tatastatsvabhAvAnAM bhAvarUpadravyatvaM vyAhatamityarthaH / sarUpeNa vRttiH anityatvAdisAdhyadharmasajAtIyaparamparayA pratyavasthAnaprakAra evamukta ityarthaH / virUpeNa sAdhyadharmavijAtIyabhinnatvAdiparamparayA pratyavasthAnarItiH vakSyata iti zeSaH / bhinnatvayogAt bheddharmasaMsargAd bhinnaH syAt / tadpIti / tadapi bhinnatvaM svadharmeNAnityAt bhinnAzca tasyaitadyogAt bhinnatvAntareNa bhinnaM bhavedevaM tadapyanavasthApAta ityarthaH / dharmamAnasthitA dharmaparizeSe / ata eveti / dharmiNaH pUrvasi - BE For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 303 kA jAtinirUpaNam / / pUrva zabdo nityaH syAt / tathA ca nAnityatvAvakAzaH anityatvasyAkAryatve tu dharmiNApyakAryatvAnnityatvApAtaH / tathA ghaTa ityukte ghaTatvayogAd ghaTaH tatkiM nityamanityaM vA nityatve ghaTopi nityaH syAt / likhliismghlaa lialaahmjjaamaan| anityatve sAmAnyarUpatAvyAghAta ityAdisUtratAtpayArthaH / asyA dharmadharmibhAvA dvAraM pratikUlatarka bhArIpyaH / uddhArasUtraM tu / pratiSedhyanityamanityabhAvAdanitye nityatvopapatteH pratiSedhAbhAva iti / anityaH zabdo na bhavati nityabhUtAnityatvadharmAzrayatvAt / nityaparamamahattvAzrayavyomavaditi jAtyuttarArthaH / nmaalin mni snaantt lilaallaahmaaniti hetuH siddhazcet tadA nityamanityatvasya svIkArAdanitye nityatvaprasaGgAbhidhAnena kRtasya pratiSedhasyAbhAvaH / hetvaGgIkAre pratijJAvyAghAtAt pratikSAGgIkAra hetuvyAghAtAditi sUtrottarArthaH / yathAyogaM vyAghAtamAtropalakSaNaM taatpryaarthH| tathAhi yaduktam / avazyambhAvAdeva sahotpattirayukta ityarthaH / tatsarUpavirUpapravRttiprakArANAM sUtre 'vakAza ityAha / sUtratApArtha iti / pratikUlatarkazabdena tadvArakAzrayAsiddhipramANavAdhazca gRhyate / yathAyogamiti / evaM nityatvAdyuparaJjakadharmeSu sAdhyabhAneSvapi pratijJA hetvoranyonyavyAghAtamAnaM sUtratAtparyArtha ityarthaH / tadevopapAdayati / 667 For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 304 www.kobatirth.org saTIkatArkikarakSAyAm pa atadAkAro vA dharmeau na dharmiNastadAkAratAmApAdayatIti / tanna dharma eva hi dharmiNa AkAraH na tu tenApAdyamarthAntaramasti tatazcAyuktAGgatvaM tadAkArApAdakatvasyAyuktasyAGgIkArAt / kathaM dharmiNo bhinna AkAraH syAditi cet na bhinnasyaivAkAratvAt / na cAtiprasaGgaH svabhAvato vyavasthAnAt / kAlpanika dharmadharmibhAvamabhyupagacchatApi kAlpanikasyApi bhedasyAvazyAbhyupagamanIyatvAt / na hi svayameva svasya dharme bhavati zrAtmAzrayatvaprasaGgAt svavyAghAtazca / idamasAdhakamityatrAsAdhakatva yogAda sAdhakaM tatkiM tadAkAra matadAkAraM vA bhinnamabhinnaM vA kAryamakArya vetyAdivikalpapravRterduvAratvAt / evaM hetudRSTAnta 668 Acharya Shri Kailassagarsuri Gyanmandir tathAhItyAdinA / atadAkAra iti / anityatvAdidharmarahitastadinA anityatvAdidharmeau na dharmiNamanityatvAdiyuktaM karotIti taduktaM pUrvamityarthaH / kathaM dharmiNa iti svarUpazabdaparyAyaH tato na virodha ityarthaH (?) / bhinnasyAkAratve sarvasya sarva evAkAraH syAdityatrAha / na cAtiprasaGga iti / svabhAvata iti / zarIriNo bhinnasya zarIratve 'pi yathA ghaTapaTAdInAM zarIratvAbhAvaH evaM bhinneSu kazcidevAkAro na tu sarva iti bhAvaH / kAlpanikamiti / dharmadharmiNAH bhedAnavasthAnAdabhede dharmadharmibhAvAbhAvAnna vAstavaH kazcidharmadharmibhAvo'sti kiM tu kAlpanika iti vadatA bauddhAdinetyarthaH / bhedAnabhyupagame bauddhamAha / na hi svayameveti / AtmAzrayatvaprasaGgAt AtmAzrayaM svamAzritya svasyAva For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HARRIEORADONINDRIHIRIGARETIRTHDAHIRAINImmuneIMBRARANTERTAIMERARony jAtinirUpaNam / 305 a mwammaDMONamemoramananesameommaNDIATIME yorapi yojyam / evamanya nAkAro na bhavatyanyatvAdityAdAvapi darzayitavyam / atra sarvatra dharmadharmibhAlaal-yur`aa naabi l laaguy'aa phuhaanaa| nskaaann maa l guni jbaal sbtb chil yuktAnahAnizca darzayitayA / upalabdhiyogAdupalashunaathi mni susthir' phlshnaath mni kssuni jaa naath maalinggaasthAnaprasaGgAt / evaM hetuntayArapIti / idamasAdhakamasiddhatvAt zabdAnityatve cAkSuSatvavat' ityatrAsiddhiyogAdasiddhatvaM sA ca tadAkAravRtyAdikaM cakSuHsambandhAcAkSuSatvaM sa ca sambandhastadAkArotadAkAro vetyAdikaM cAhanIyamityarthaH / anya AkAra iti / anyatvAdikaM zandAderAkAro na bhavitumarhati tadanyatvAt ghaTasya paTavadityAdhanumAne 'pi pratijJAhetuzAnteSu pUrvottarItyA vyAghAtA darzayitavya ityarthaH / punrpysaadhaarnndossmaah| ana sarvaneti / sarvatra jAtivAdinotadAkArastadAkAro vetyAdisarvAnumAneSu na hetusAdhye syAtAM hetusAdhyayorapi dharmiNo dharmatvAddharmadharmabhAvAnabhyupagame te 'pi na sta ityarthaH / tadabhyupagame veti / anumAnasiddhArtha dharmadhArmibhAvAbhyupagame vAtadAkArastadAkAro vetyAdinA vAdilkssymaanish laa li'laakh| dbiaar saanivAdinA tantratatroktapratikUlatakoNAM dUSaNavyAptyabhAvanetyarthaH / keSuciduparastakadharmeSu tarkasthAnAntarahAnimAha / upalabdhiyogAditi / iprasaGgatvam upalabdhikRtInAmupalabdhatvoktasvakAryatvasahabhAvAt tatprayogAmadhi itya SHAMIRPENTERedmismeenamanentariomaesemimetmmeanInERaranewmomswimwe s mam m arAmwarePapeewane For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WHAMA R PORARomamaramananamarawasammatoanamanmomMORRHEARTAINER NATIONAL naajinggaalaam pyastIti sarveSAmapi prasaGgAnAM yathAyathaM takAGgapaJca. kAnyatamahAnirUhanIyA / etAmeva jAtimavaSTabhya caanaali| naanaalilaa laajljmmohana hetavaH kaNThakolAhalA iti saMkSepaH // 28 // asiddhatAM vAdihetorutrAntaM sAdhayet svayam / tadUSaNAnmUlahetubhaGgaH kAryasamo mataH // 26 // hetuzabdotra sAdhanAGgopalakSaNArthaH tena pakSahetuhRSTAntAnAmanyatamasya sAdhanAGgasyAsiddhatvamudrAvya tatsAdhakatvena svayamevotprekSayA kiJjidabhidhAya svAtprekSitadUSaNena vAdisAdhanabhaGgApAdanaM kaarysmH| anityaH zabdaH kAryatvAdityukta pratyavatiSThate / prasiddhaM tAvat kAryatvaM tatsAdhakaM ca prayatnAnantarIyakatvaM taccAbhivyaktI kapAdakAdibhiranekAntikam / tatazca kAryatvAsiddhistadavasyaiveti / evaM pakSadvaSTAthaH / sarveSAmapIti / nityAnityatvAdisarvoparacakadharmamuddizya ye prasaGgAkhyAstako uktAH teSu kecidavyAptAH kecit pratitarkaparAhatAH kecidiArthAya paryavasAnahInAH kecididharUpAH kecidanukUlA: ataH sarve takAbhAsA ityUhanIyamityarthaH / bAlajanasammohanA nyAyatattvAnabhijabAlajananAmikA // 28 // tatsAdhakaM ceti / zabdaH kA bhavitumarhati prayatnAna. ntarabhAvitvAt ghaTavat pramANAt kAryatvahetusiddhirityArthaH / evaM pakSAntayorapIti / zabdaghaTayoranityatvaM nAma pradhvaMsanaM tayoH sambandho vidyamAnakAle 'pi nakAle vaa| suwaonomenaaraamannae For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MME m awwwmeramirmaominento rrowsinesetyoswesomewwantasanmamavemantrewasan jAtinirUpaNAm / 307 PEOMORRORMATIPRAucauseocm ntayorapi darzayitavyam / kathaM tarhi prayatnakAryAnekatvAt kAryasama itisUtrasaGghaTanA / kimatra durghaTaM prayanasya kAyA viSayaH heyopAdeyatayA vyavahartavya iti yAvat / tasyAnekatvaM pAramArthikApAramArthikatvam / naanu maalaalini| alp alpbinyaaljbl aalokhi laalaalaalu| naanuljaalin maalaalmoniy'aaghr' - janIyam / bauddhAstu sAdhye nAnugamAt kAryasAmAnyenApi sAdhane / sambandhibhedAvedAktidoSaH kAryasamo mataH // c aSHASIReasonsksesamaceursematoebatesaacaacancistambhosastavedoarnse RastesaHEERas 1 - - Aye vyAdhAtaH dvitIye parasparAzrayatvam ataH pakSAntApasiddhI tatsAdhakaM ca zabdaghaTA pradhvaMsasambandhayogyA pUrvatrikAntarbhUtatvAt vyatireke ca sAmAnyavadityAyanumAnam taccAtmAdAvanaikAntikam atastayorasiddhistavasthaivetyAdikaM draSTavyamityarthaH / uktArthasya sautratvaM nAstIti zakate / kathAM tIti / prathamaM sakalAnumAnavyApaka sUtrArthamAha / prayatnazya kArya viSaya iti / hAnopAdAnavyavahArarUpAnumAnavAkyagocarasya liGgAdeH siddhatvAsiddhatvavataH pratyavasthAnaM kAryasama iti sUtrasyAhatyArthaH / zabdAnityatvAnumAnaparamAntaramAha / yti| sAdhyenAnityatvenAvyApnatvAt kAryatvahetunA zabdasyAnityatvasAdhane kRte sapakSe sAdhyena vyApta hetuH pakSa nAstIti pakSa vartamAnA hetunIstyatAsiddhosAdhAraNA vA syAt / / 1 --No. 12, Vol, XXTI 1... December, 1901, maraPaee minacaIONARRIERSAT ARRIyalamARAIS ITORREARRANSLATIONORMA For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir phrmaashy'y'y'y'y'y'y'y'y'y'y'y'y'y'y'y'y'y'y'y'y'y'y'y'y'intehsey'elthlppaaelo-my'lpheythgerigardaay'iin a0E baakshn = = | niinaalaayaa juni alin| skaani pr liH mubh jbaalaa anussiyukssm anu laal - jaanuy'aar'i maajty saamaalinysndhaani jaah ki ni / m naa: khli aaagaammaalaamaal shriilngkaanhH baanu| ar'u sbaabhaabiksstvanivRttaH pakSe kAryatvanivRttiriti paryavasyet tdaapkrsssmH| atha po'pi mRdaNDAdipUrvakatvamutkRSyeta naanl: phaanini l jini| sum maakaandhiiihmaastu juli aaami niilimaajbiikssnn yntr linaaliini l t liphlin| sutr jbaalaaninaabilaa jbaalaalojbaar'aaN baalyaandhir'itr'aa asbsthil jumaarth kssu| aaakhaa alaa - kaalughljjiaar' anini| sngg cleksl l aa naanaabbaanijyaatbaar'aa lan / tntr| laalaahaaaklaajaammaan: gRnggaakaachy' ghaalillaalitbr'laal bhuukh| l khili / shr'iibhaadaa jaalil kaaer`aar'aa anggdisamamityarthaH / atra kAryasamalakSaNe / anaikAntikatvAdityAdizabdenAsiddhiH gRhyate / udAharaNavizeSa kRtakashaantnaa mn taatm? ghh k'lyatnena zarIravAyuceA tayA / tAlvAdivyApAra iti / = === 3 nmbr hl | | nth | Ti "shb ' . I e ksmy' adharati - nasr= ---- 50 shu bhrmeratelevents. resurring i ne -smkaaml shekhen esnet 37 / For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir minutaraamanawwarwriTAMAADHiera m merowserna maAO R ANKINAammanmaduwoomaiOMHIRAWONaweluNNOIMOHINIMUNIORITAMARRITERATORamaina jAtinirUpaNam / teranyasminnabhivyaktilakSaNe kArya prayatA heturna bhavati / kutaH sata eva zabdasyAnupalabdhikAraNApapattehiM tathA syAt / na cAsyAnupalabdhikAraNaM kiJjidadin snaanghyaanggaanini kaamH| mn jbaai: sn: smlsidyhmalaalnr'aamlshii bini hetvasiddhiparihAraH sUtrAkSarArthaH / nirvizeSaNasya yaalr' maar'ini naasbiaamH| kaar'i zeSaNasya na doSamAvahatItyaviSayavRttitvamuktameva / dUSaNasya viSayo nAnukta ityaviSayavRttitvaM cArthatA darzitamiti // 26 // jAteH samAGgAni darzayati / lakSyaM lakSaNamutthAnaM pAtanAvasarI phalam / mUlalityaGgatAsAm / | naali mchi mnijaani tyaajiylaalini kaanu ttraah|| tatrokta lakSyalakSaNe // 30 // hetutayA / AvaraNAdItyAdizabdenAyogyatvamasaMskAryatva ca gRhyate / na doSamAvahatItyaviSayavRttitvamiti / atrAnyathA svavyAghAtaprasaGga iti vAkyamadhyAhAryam / tAtpayato'sya viSayavRttitvamAha / uktameveti // 29 // jAteH saptAGgAnIti / evaM caturvizatijAtiruktA idAnIM sakalajAtisAdhAraNAni saptAGgAnyuddizati mUlapadyakAra ityarthaH // 30 // GUNamompungapSNIINDunoamasummaNDATATUNRururamurauteneso m 756 For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19-nhat -tris t ure . .. 7 ljaajimhlaay' er ma o ' e aar dhy' 2 ! dhur khe laa: alilihmaalmbr'H kulH muulg sthiti skul miyiiH // =N / ny' maatmaa laabd baa daay' sbaasthl / laashraahmr' laar'u anaasthaali kaajii li| ekssuni mjaaj mntrinaalkhaay'aalisthlbn lbhii phnimaacchaaliy' jaanikhaaemH / nuhmiilaabbaanaa aami aakh aajimbaatbkaasthini munnaa gaan / - sulaaliij jugnniaamaal nil aammd naalndul lni aanu mntrii alili sRssimisstt r'inmini nmilili nin / nnm lulu| jaangk phyaanijiNnikh su jb aanlkssnn bhaaniilaa miy'aagnski n ch 4/ ni / | sbaakssiishaanihaan aammiaahul shaantunaa l l' / | hu laar'ihmaamblaani susth naamaaraNo dharma usthitiH tattajAtInAmutthAnahetustvitipadaM jaalisaatmH duut lgaathaa ant jaaliml kaalimb snaalihir'i aaar' dbaar'l laatyuttareNa vAdisAdhane ApAdyamasiddhatvAdidUSaNaM savidu jaar'aan"laal h jumlaaksi sbaakss | naanaalitaani| prthnesssssss | = = = 15= Ters05- = == For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TiwwwwwnawwprewwITATINATUROADIMANDurammastaremocomkamunmunmundin jAtinirUpaNAm / 311 ANIRIDIHasranandasanmanorama dactacuationsaninibadmadanldaamancernamblatadanaSHINDumkamanandibasiaamsunsaninilomidaomamediamanadiasbilioawaathaastanatrawasitaaHamadashamARITRADABOUREDMINSansar vayaM tu saMgrahAdhikAriNo vistarAdrItyA na vyAkRtavanta iti // 31 // jAtilakSaNe bubhutsAtizayotpAdanArthamAha // kthaasmbhogvaidgdhiismpaadnpttiiysii| dhriyatAM jAtimAleyaM jAtimAleva paNDitaiH // 32 // jalpavitaNDayAH saduttarAparisphUtI svayaM prayogeNa paraprayuktoddhAraNena ca kthaavaidgdhyhetutvaajjaaniilaabbii| a lr'aalnikaal ghr'khaar'ii a kuddiikaal sblp snaaghaaN gnini laalivAhAkauzalena pANDityAbhimAnA bhajyateti // 32 // saduttareNa jAtInAmuddhAre tattvanirNayaH / jayetaravyavasyeti sihodetatphaladvayam // 33 // paNDasambhogatulyAH syuranyathA niSphalAH kthaaH| iti darzayituM sUtraiH SaTpakSImAha gotamaH // 34 // asaduttararUpA sA draSTavyA pariziSTataH / vayaM mUlapadyakArAH // 31 // kathAsambhAgeti / vijigISukathAyAH sambhogaprayogastatra / vaipadaM vikuzalatA tasyA upArjane asAdhAraNakAraNamiyaM jAtisaMhatiH vijigISubhiH vidvaddhilakSaNAdisahitA jJAtavyetyarthaH / _ vAdakathAyAzca laaghvaanvkaashaadishindhi| jalpa-- vitaNDayoriti / anyathA jAtilakSaNAcanavabodhe kathAna nirvahati evamasAmarthyam // 32 // usaintonianstituencias minawwwes o micsmssannowinterences 760 For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir srnycm shremiy'aakaaete ekdldedghsphlnaa soinionssy'k kthresersomoeoppe rsonauspee, 7i sbiijnaalndhrognyj hy'to ekhn nei agryucchaa jaanii: shr'iiy'aa anyaay' bhaal maal aar'u nlian dllini| smaambll naanu| l sb jminhaaj jnyjaa bhy'aar'i likhaanaa| nlkssm angljulmlliksphaajln jaannaaghnni jiiaalu lunggaa pliaamaa jaahm ruutmshaalaa anuddiiphaani / nngg aaliH naa nii ajbaalaa| maa cbi khaal kaal jun| aallaaliihm jbaalaa aal maani lkssaanijbaalaaktini 1 lii : maahi jaamklaahmH nyaa| al jbbaajiiddhaashyaa| hRngkhlaalilittl jiliiythbhaanggaalmaall prathamapadArthamayAha / paraprayuktA ityAdinA / tanvanirNayaH liilaaddhljiHoll laathi maaddaali adhiH phaanili nini phaani 4/4/ | abdii aliH kaahnaaghltbH aH aH prativAdino jAtyuttaraprayogAd dvitIyaH punAdinA sasaaH luniiH dulhndi caaniliaaanusstthH osthaa aali limaaH sblp: ajnyaan aliliaajtAktiH SaSThaH / eteSAM SaNNA pakSANAM samAhAraH SaTpakSI tAmAha sUtrakAra ityarthaH / pratyuttararUpaM vAdivAkyasya prativasbl saantuntb als nunu sbaagr'i lnthH / stymaanniiy' shikssaa sbaalikhn khl - mokssitH|prtissedhe 'pi jAtyuttare 'pi / tulyatvamevAha / ta senaashaamkesh- 34000 For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAtinirUpaNAm / naikAntikatvamucyate / tasya vyaJjakatvamasiddham / tatsAdhakasya prayatnAnantaropalabdheriti hetorghaTAdikAyairanaikAntikatvAditi kAryasamaH / athavA anaikAnti katvAditi pratiSedhahetAvapi samAneo'naikAntikatvadoSaH / na hAyamekAntataH pratiSedhaka eva svasattAyA apratiSedhakatvAditi vAkkalaprayogAditi / yadvA doSavattvamAtreNa sAmyamuktA yaM kaciddoSamAha / atra prathamatRtIyayormatAnujJA svadeoSAnuddharaNena paradoSApAdanAt / dvitIye tu niranuyojyAnuyoga iti / kimasyAmeva jAtA kathAbhAsapravRttirityA zaMkA mityAha / 313 trApIti / etadeveApapAdayati / prayatnasyeti / zabdanityatvavAdinA tasya prayatnavyaGgyatvamaGgIkRtya mUleodakAdAvanaikAntikatvamuktam / tasya zabdasya prayatnavyaGgyatvamasiddham / tatsAdhakatvaM ca zabdaH prayatnavyaGgyaH prayatnAnantaropalabdhatvAt mUlAdakAdivaditi / ayamapi hetuH prayatnajanyairghaTAdibhiH anaikAntikatvAdasAdhakaH tataH prayatnavyaGgyatvAsiddhi: zabdasya tadavasyaiveti kAryasama ityAha ityarthaH / atha sUtragataprati For Private and Personal Use Only zabdayorarthAntaramAha abhidhAvRttivaiparItyAt pratiSedharanaikAntikatvam na tu pUrvavadyabhicArAdityAha / na hAyamiti / atha doSazabdasya sammukhadoSamAtravAcakatvabhityAha / yadveti / aniSTApAdanAjjAtivAdinaH svasAdha nasya sAmyatvamanabhimataM tasyaiva vAdinopyanabhidhAnopyabhidhAvAdivadityarthaH / dvitIye chalaprayoga iti SaTpakSAH 763 Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 314 Alantopollences reOne I NDIA saTIkatArkikarakSAyAma sarvatraivamiti / sarvAsvapi jAtiSu kathAbhAsaH pravatata ityarthaH / yathA kSityAdikaM sakatakaM kaarytvaanmuurttvaaditi| sadasatprayoge tavadAkAzasAdhAt zarIrAjanyatvAdakartRkaM kiM na syAditi sAdharmyasamaH / zarIrAjanyatvaM vyomAdI paramamahattvena saha dRSTaM kSityAdinAghyazarIrikarvamatA satA paramamahatA bhavita. vyamityutkarSasamaH / yadAkAzadaSTAntena paramamahattvaM sAdhyate tarhi rUpadRSTAntena tadrahitatvaM kiM na syAditi pratiSTAntasamaH / zarIrAjanyatve'pi kiJcidamUrta dRSTabhAkAzAdi kiJcica bhUtaM tityAdIti / tathA kiJjidakarTakaM bhaviSyatyAkAzAdi kiJcica sakarTaka kSityAdIti vikalpasamaH / tathA kAryatvaM mUrtatvaM vA sAdhyamaprApya sAdhane 'tiprasaGgAt prApya sAdhakamiti vantavyam / tadA kiM kasya sAdhyaM sAdhanaM coti prAptisama iti ssttpkssaaH| atha prtivaadinshcturthpkssmaah| mnikhaasaanii mimbkaaanaaaH saanl dvitIyapakSasya viprtissedhstRtiiypkssH| tatrApi tulyo doSaH saiva jAtiH vAcalenAnakAntikatvaM vA doSa sAdhayetkarSapratidhAntaprAptisamA bAdisAdhanasahitA evaM SaTpakSA drshitaaH| tathA vaidhAtkarSasamAdyAzca SaTpakSA drapRvyA iti bhAvaH / pratiSedhaviparItaH saiva jAtiH 764 For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wronouncensonanswersonanan e ws aash e suscience anarannannon..... aaniliy' / laa laa nunu nunushrii sniini| aali: - bhrl ajblaa| nijnaab mnigraamni kh laalaa laa laalun| nittr dbitiiy' niil phaastt naathaaly' mnighr'iksni niilaa bhnsaalnaasbhaa anaannaa laal lmbaal shuunii| smth naanii miilaa phl baa anytr haaminaal laajuk luliiel niil jindh : laaljaanaalujaa mni ant ajulaasth / jbaabhaassaa laatbisthaa knli rii sthaanaangkhaaebaanu laal kaag ni| snns chaatb sbii liy'n| ntb suddh hil n kaajii shuuny naa linii: : yaao| naaliH / nn: ek ghor' maani mb caar'i phaalaa doSa iti parApAditadoSApasaMhAre savaMtvAditi binuliy'aa khilaaphii jbaalaa r'aa lu kaal muni| jilhli athndhiijaal ginnaakaalaamanur'ii aashaa k iaaln ni ln| kaam nthi ar`lii jaaniln| nn: ei sblp maar'ilaa linyaay' kssubry'llini sy'aamin nkini phaay'aaH kunH dulH sbaamiishaakhlaa| glpii sulnaa ghumaai| omth maani'iini| dur'aaj r'aakh skul aalni| alp alni| --No. , Vol. XXIV.~~-February, 1902. shekhs recenes.eseasosendtvserved For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAHARIYAnnuTRIMURARAuTOmanwaalamNANGIDramananmmmmmmcominemmeenamamyanmainamaskaamsinessmireonimoonmneer mANaETNORIERPreemenatandolanewsmopaptodanaiduamwURNating 316 . saTIkatArkikaravAyAm diSu kukthaatvmnudbhaavyntshcturthaadipkssmnumnynte| prayatAmavahitaH / sabhyAstAvatkathAyAM svayaM kartutvenAnancayAdutthApya vivakSAH tadutthApanaM ca praznena cAbhayArapratibhayA vA kathAbhAsaprabandhana vA bhavati / paryanuyojyopekSaNaM ca sabhyaruddhAvyam / tacca satsAdhanApakramAyAM kathAyAM prathamadvitIyayorasambhAvitameva / tRtIye vAdinaH sambhAvitamapyanudAvya prativAdAnuyogamapekSamANAstUSNImAsate / tatra caturthaH pakSaH prava. tte| tatra sambhAvitasyApi vAdAnuyogApekSayA'nudAbane paJcamaH pakSaH vAdinAH stambharUpamanuvidheyapraznAvasaramapekSamANeSu sssstthH| praznasamayAtikrame punarananuyuktAvapi vAdinA nivArya kukathAtvamAvedayanti / sulaabaalyaataayaaaalaal naajatva prasaGgAt / prativAdAdiprazne tripakSAdiSu paryatripakSAdA catuHpaJcapakSANAmanyatame / taditiSaTpakSIpradanimiti / yena kenacidApAditA vaktumicchA yeSAM tadetadutthApyavivakSAnimittavazAdoSavAdina ityarthaH / tadutthApanaM ca vivakSAjananaM ca vAdinaH prativAdino'nuvidheyasya vAnuyogena paryanuyojyopekSaNagrahaNAnnigrahAntarANi vAdibhyAmeva mukhata uddhAvanIyAnIti darzayati / samayAtikrame praznatrayasthAvasare gacchati sati kathAbhAsaprabandhe cAnuvartamAna ityarthaH / anyathA SaTpakSAnantaraM vAdinA nivArya / prativAdIti prativAdinane tripakSaH For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kamsutronommomsansaATHAmar m msmeennonenepannamitenipawnsunicmmunonstopwontainersnenwinninema jAtinirUpaNam / vasyati / vAde tu tRtIyakakSAyAM vAdinAranuyojyAnuyogamudrAvya saduttareNa kathA prvrtniiyaa| tadanuvAvane caturthI svadoSoddhAvanam / paJcamyAmapi tathA / apratibhA pratItyartha SaSThasyAvakAzaH / parasparaM svayaM luraal li jumaahm smuunaa jaalaal iti saGkapaH // 33 // 34 // // iti zrIvaradarAjaviracite tAkiMkarakSAvyAkhyAne sArasaMgrahe dvitIyaH pricchedH|| vAdiprazne vA paccapakSikayA paryavasyati tata Urva na sAnuvartata ityarthaH / niranuyojyAnuyogaM prativAdina iti zeSaH / svadoSodbhAvanaM prativAdinA kartavyamiti shessH| paJcamyAmapi tathA / vAdinA svadoSodbhAvanaM kartavyamityarthaH / parasparaM svayaM cetyabhidhAnena vItarAgatvAd vAde na jayaparAjayapraznAvakAza iti gamyate // 33 // 34 // 7 // iti tArkikarakSAyAM jnyaanpuurnnmukhodgtaa| caturvizatijAtInAM sampUrNA laghudIpikA // SCIENCE For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wamamalinmumtammanan ce o ma saTIkatArkikarakSAyAm tRtIyaH paricchedaH / Maanasammaanm atha nigrahasthAnam / tatra sUtram / apratipattilinni liy'aal lini / ml maadaasbaar'aalaanini| naai mi likhlvipratipattiH / anyathApratItiriti yAvat / tayAzca pratyeka samuccaye cAvyApakatvAt kvacidapratipattiH jmmilliksaanilikhini ljjaayii lunaajaakhaabhAvenAlakSaNatvAdubhayAnugatatattvApratipatistAbhyAM lkssyte| sA ca parabuddhera pratyakSatvAt svarUpatA na nigrahasthAnaM bhavatIti svajJApakaM na lakSayati / tatazca tattvApratipattiliGga nigrahasthAnamityuktaM bhavati / panamAasuaamanand ja animasomavenomenam kRtA jAtiparicchedvyAkhyA laghutarA mayA / kriyate nigrahasthAnaparicchedatya saadhunaa|| tayozceti / apratipattirnigrahasthAnalakSaNaM ced vipratipattina syAdeSA ceditarA na syAt ubhayaM cedekaikA na syAt viSayabhedenobhayaM cedanuvRttalakSaNaM nAsti ata ubhayagatatattvApratipattistAbhyAM lkssyte| sA cAtmagatA parApratyakSeti tayA tajjJApaka lakSyate tato lakSitalakSaNanyAye Ramnna unwantwmamma NaaraamaruwaoLIMARRIRRORIANDERMINATINDOREMuwineHMARHomemand 107 For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se r gt ky'ekjn = geche| T aa . liy'aanaan| su listh aal mubililikaalaam khaalaa| bhilaajujlil| amlaabhl| nigrahastannimittasya nigrahasthAnatAcyate // 1 // | smm hRngkhlilun| snaanillklaa| ambaa phaai: jbaalaaynaambaabsthaay' sbaabhaalgni abhaabii li ni| naali a aanini; er'iaalaa| nr'u| mnimaali: maanaa naai maalibaag phlniy'aajbaaH uh aaal lij nilaanaaghlaaiamaashphaal kmbi dullllumaamaalaa llaani nij naajaa anuyaabhaabH libyaaklubaar'ii caalnaa naa ymtmaa limphaalaaliini| sbaabh : nl graangg jhumaamaannaal bhininishbaan jaaninaannaalaalkhaal sbaamdighlistij lingkaanlili baalaa sunaamgnyj shraathH / ngg linggsthaanaan| tR sUtrasya durghadatvAt tadarthaM hRdi kRtya prakArAntareNa mUlapadyakAraH sAmAnyalakSaNamAhetyarthaH / bhghntblaambaa| saanimlaat kathAvyatirekeNa parasparaM vivadamAnAnAmanivacasA nityaansaajaani|| naali laamaanibnikkiaani| abishbaalaamu sulaai lll linggsthaannaaben| lulaahaalimulmlaakaabaahaakaabhulaa 101 For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir veawwaresm o simanaparsanamansawwamrem WORDSMImananmintonumarARHIVaraveenawwmwwwimaINUTRArnolabbinomeORRHARRAM M ARIHIRamniwand 320 saTIkatArkikarakSAyAma mantamanenimamsimoniaHRIERE meromerate pari moolaansaan Ni puraHsphUrtikAnyanadhikRtodvAvanAni ca vyavacchi natti / pratiyogyapekSayA tAtkAlikAtattvajJAnalisya nigrahasthAnatvAt teSAM cAnevaMvidhatvAditi // 1 // kathAyAM yaca pattAdiyena nirdissttmaaditH| tasya tena punastyAgaH pratijJAhAnirucyate // 2 // vAdinA prativAdinA vA yena kathAyAM yatpakSahetuhRSTAntadUSaNAnAmanyatamaM prathama nirdiSTaM tasya dUSaNasamunmeSaNa tathA nivAhamapazyatA tena pulastyAgaH pratitAhAninAma nigrahasthAnaM bhavati / tyAgazca ar'i nun naasunini baanaan klikh bhvti| pakSo tAvat sAdhyasAdhanadharmiNAM tadvizeSaNAnAM ca tyAgAH SaD bhavanti / tatrAdI ythaa| anityaH zabdaH aindriyakatvAdityakta sAmAnyamandriyakaM nityaM dRSTamiktAni / jhaTitIti / kenacit samAdaM nigrahaM spaSamuktvA svavacanaM svayameva vuddhA parihRtatvAducyamAno kA uktA tasyodbhAvanakAlatayA spathA (?) / puraH sphUrtiketi / prativAdivacanAt pUrvamevAtitikSamati kenacit pAvasthenohAvitAni / teSAM ceti / Aye tvajJAnaliGgatvAbhAvAt dvitIye tadavasAnAnahatayA ajJAnaliGgatvAbhAvAt tRtIye 'nyoktatvena prativAdinA vijayAbhAvAcetyarthaH // 1 // ___ AdyaH sAdhyatyAgAt dvitIyaH sAdhanatyAgAt tRtIyaH dharmityAgAt manasaH parigrahe 'pi pUrvoktasya viziyasya tyAgArmihAniriti dravyam / caturthaH sAdhya Wresmoon wwmomosomemommomenmommons 103 For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niyahasthAnanirUpaNam / 321 tyanaikAntikatvena pratyuktetarhi zabdApi nityaH syaaditi| dvitIyastu tasminneva hetA tathaiva pratyukte tarhi kRtakatvAdastviti / tRtIyastu anitye vAGmanase mUrtatvAdityakta bhAgAsiyA ca pratyukta tarhi mana evAstviti / caturthastu kSityAdikaM buddhimatkarTapUrvakamityukta upAdAnAdigocarajJAnacikIrSAprayatnavata eva kartRtvAdbuddhimaditi vizeSaNavaiyarthya 'bhihite tarhi sakarTakamevAstviti / paJjamastu anityaH zabdaH prayatnakAryatvAdityukta vizeSaNavaiyokto tatparityAgaH / SaSThastu aindriyakaH zabdo nityaH kAryatvAdityukta tathaiva pratyukte zabda evAstviti // dRSTAnte 'pi hAneH pUrvavat SaT prakArAH / prAdayo yathA / anityaH zabdaH aindriyakatvAt ghaTavadityukta sAmAnyenAnaikAntikatvAdAvane ghaTo'pi tarhi nityo'styiti / dvitIyastu tasyAmeva pratijJAyAM pratyakSaguNatvAd dvANukarUpavadityukte sAdhanavaikalyAdAvane kAryatvahetvAdhAratayA sa eva dRSTAnta vizeSaNatyAgaH vaiyarthaM punaruktatvena durghatve / paJcamaH hetuvizeSaNatyAgaH / vizeSaNeti / prayatnavizeSaNasya vyAvRtyabhAvena kRtakatvoktau / SaSThaH dharmivizeSaNatyAgaH / tathaiva pratyukte 'pi siddhasAdhanaparihArArthaM hi dharmivizeSaNamatra tvandriyakatvaM vizeSaNam / tadabhAvArthamityukte sati prAnte cAyadvitIyAdi matapmumonipipantaliramewouMONIRUILDoraansaa n Namaraa m aaNamasamasomtatuwalDatapsials For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir momsonamkuntantunaunintentuwainstreaminatimuniciniseminominadisannimsamirsistentunitientidiomomneuritiOINOARIOMAtomatsamition STE P Tapasya S 322 saTIkatArkikarakSAyAm iti / tRtIyastu tasminneva hRSTAnta tathaiva pratyukta ghaTarUpaM tarhi bhaviSyatIti / yathA ca sAdharmyadRSTAnta tvena pratyukte mAbhUdayaM vaidhaHdRSTAnto'stviti / caturthastu yatkArya tabuddhimatkarTapUrvakaM yathA ghaTa ityudAhRte pUrvavadvizeSaNa vaiyaktio tatparityAgaH / pacamasta yatyayatnakArya tadanityaM yathA ghaTa ityuke aniriih maa ambssaa| aaphsu htyaa sthUlapadAnaryakooddhAvane tasya tyAgaH // anyaanthaali anyjn ssssn aaa tatrAdo yathA / anityaH zabdaH kRtakatvAdityukta sulkssaanillaal lilu jaalul an svarUpAsiddhistahIti / dvitIyastu svarUpAsiddhiparihAre vyApyatvAsidvistauti // nanu yadarzanenAya muntaM tyajati sa eva doSI zabdAnAmityarthaH pUrvavat / yathA ca sAdhamrtheti / vyaNukarUpAnvayadRzAntatvAbhAve yadanityaM na bhavati tatpratyakSamapi na bhavati yathA ghnnukruupmiti|aymev vytirekaantH| yadA evamapi dRprAnte dUSite tahi vyatirekeNApi prmaaguruupvdityrthH| niranuyojyAnuyogatvena avidyamAnadoSodbhAvanatvena / svarUpAsiddhiparihAre 'nabhivyaJjakaprayatnAnantarabhAvitvena hetunA zabdasya kRtakatvahetvasiAddhaparihAre 'bhihite satItyarthaH // m ommauraneesome Rathonometeumatopatrinam omam s nama Amramarennamremananese emammiovipmcartopaOHORTHAmaoneteleemrappen 104 -- For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MONALOREDIONSHORORSnowonsaahuRIORussonutestantrwaduatundaruralimitenam e nigrahasthAnanirUpaNam / nigrahasthAnamastu na hAniriti cet / na satastyAge tAbaddhAnireva nigrahasthAnam asatastyAge'pi tyAgenaiva pUrvadoSasya parihatatvAdiyameva nigrahasthAnam / iyaM tu 'pratyuttarAnupAtinI taduttarakakSyodAvyA / tatrApekSitAnudAvayituM nigrahApAdikA satastyAge tu prativAdino'sadoSAhAvanena niranuyojyAnuyogApAtAt ta. danudAvanenoktaM tyajataH paryanuyojyApekSaNasahacAriNI hAniravazyAvAvyA zrAtmana ekanigrahApatteH parasya ruddhayApatteravaSTambhavijayAvahatvAt / vAde tu saddhAniruddhAvyA netarA / atra nirvAhmameva vadeduktaMca nirvahediti rahasyam // 2 // yA yadarzanena yasyAnakAntikatvabhAgAsiyAdedarzanena / satastyAge prAmANikasAdhyasAdhanAdiparityAge sati hAnireva yathoktadoSasyAbhAsatvAt tadadhInanigraha iti bhAvaH / asataH pramANikatvAbhAvayataH / pratyuttarAnupAtinIti / prathamadvitIyapakSayostyAgAyogAt tRtIyacaturthAdipakSeSu sambhAvitA cturthpnycmaadipkssessuuddhaavyaa| tatropekSitA prativAdhAdeH paryanuyojyopekSaNapradetyarthaH / vAdinaH avazyodbhAvyA prativAdinati zeSaH / svasyApi nigRhItatvAt kathaM paradoSodbhAvanamiti cet taMtrAha / Atmana iti / avambhavijayo nAma nyUnadoSavatA parasyAdhikadoSodbhAvanam // 2 // dha-No. 4, Vol. XXIV.~ April, 1902. For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir %eatylhur rassessagarandopalresugeepersonnec e ssandwritiewershshashresthalianewdkhdavarrativetvneo tthbhngseesomeborder -TENT mlyukaalemke } { == * | biijmaadijaa e naalir'ini aky'aaH yaan naa| angg) anilullaamaathaa ghaa| sph akss| ambl laal jaanaajaalikhini| hmsth naabhi sbph nindlaaludaa choln munaasthaa likhini| dui sthi taaln laal liH mil sthaaliphilm| anyaa rummaan jnyaan liy'aal atlaani jaani kaalnaaddl jbaalaakhaai jiig saanjaaliilul jbaalaa jbaaliH nimnlikhini| lndu ngraakhi laaghaalaalaagaal jhaallaa jbaasun juni | tu ntti aphiaainulaal skulaanggaayaalaa chaanihitmaaphilli li ni| uktasyArthajAtasya sUtra nAnuguNamiti zakate / kathaM niili| ghulghii bndhu ymunggaalaahu| bhuu jbiini| yaaSth n iniryaatmimmmmmblini chy' jbaalijjaa naath chaanihity| aini| sunaakhaalplaass zabdo'pi tahi nityaH syAdityekaivayaM nAnyetyuktaM bhavati / jaaH suluk sRngkh chaani laal phulaalingkaamu jbl| ythaalaa caalaahaaliy'niklii jsthaan| tRngkhl saalaahuliH ajnyaanbhaanukhi sb sb laal niilkhaakistaani jb maa jihmaa naajjbaalihaalish huli / (7) nr-a* A * / For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nigrahasthAnanirUpaNam / 325 zravizeSitapUrvokte sAdhyAze dUSite punaH // 3 // tadvizeSaNanikSepaH pratijJAntaramiSyate " / dvAMzo anumAna prayogaH / sAdhyAMzaH sAdhanAMzaiceti / tatra sAdhyAMzaH pratijJeodAharaNe prayojyabhAgoM nigamanaM ceti / zeSaH sAdhanAMzaH / tatra nirvizeSaNaM prayutasya sAdhyAMzasya dUSaNeodbhAvane pareNa kRte sati tatparijihIrSayA punarvizeSaNaM prakSipya pUrvoktasyaiva nirdezaH pratijJAntaram / tathA ca sUtram / pratijJAtArthapratiSedhe dharmavikalpAt tadarthanirdezaH pratijJAntaramiti / zraviziSTasya sAdhyabhAgasya pratiSedhe kRte dharmavikalpaM prakSipya tadarthasya tasyaiva pUrvoktasyArthasya tadarthaM sAdhyasiDArthaM vA nirdezaH pratijJAntaramityarthaH / tacca pakSatadvizeSaNasAdhyatadvizeSaNaprakSepeNa caturvidham yathA nityA varNaH zrAvaNatvAcchandatvavadityukte dhvanibhiranai udAharaNe prayojyabhAgaH yat kRtakaM tadanityaM dRSTamityAdau tadanityaM dRSRmityAdiH zeSaH heturudAharaNe yat kRtakamityAdiH upanayazca nirvizeSaNaM nirupapadaM prakSipya uktadoSanivArakamadhIntaramuktatvA dharmavikalpaM prakSippa dharmeau dhvanirvaNAtmakatvAdiH tasya vikalpaH pakSatadvizeSaNatvAdirUpeNa yeojanaM tatheoktavetyarthaH / arthAntaramAha / tadarthamiti / sAdhyasiddhArthamityatra pratiSedhanivRttyarthamiti draSTavyam / (1) mucyate - pA. A pu. For Private and Personal Use Only 243 Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir seewan HHH ===== nnaangg apkaaoire | miinaakssikaa aaanisphl skulin lkssmii naalishaa chaani adbnaa| ny'iimyaamth liH snaa: jaani elijaar'ii shilplaaksaanul maaljj mukt sthaan| lir'ik mphiphlilsussmaanilu miyaadaa laathin laatthilaakaa kini laaln / nir'aamaalin muktilmunaalisstt linggaanaali bhaassaalaaki niiligini maar'iiiy'| taabhuukhii thaabhaassii athaa| an lililsthul tadagnimadityukta prayojyAMze nyUnatayA pratyukte tat kaalimpuujaayaalaanni| liy'aal 1thi snikaa aalimaar'isnigunijnaabaa ny' mn anukhi bishbkaal: anyaayiiH l = kemn aachen sh-e-my'm-e ek liliH aliniilaanyjshbaalu laaksaanniaalaanyaashitH| nihaalaallaath haalntilaaliiykhaar'iilaal nyulu o shikssaasuulil bhoktRtvahetvajanyatvena paramparayA buddhimAnapUrvakatvAt siddhasAdhanamityukte sati / upAdAnAdItyAdizabdena upa| laalsaallaani dyaal| braanbinyaali haalaalaagaa saabhaassii aaaliipo gRhyte| nigamane 'pIti / tasmAnityA varNAH tasmAdidamacilaan naa bhillin muni sula angkaandidbaar'aa aljiy'aam dbidhaa eest refer= CONCERN ING 444 For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nigrahasyAnanirUpaNam / caivaM hAnirevAviziSTasya parityAgAditi vAcyam / pUrvekasyAparityAgAt tyaktasya vizeSaNAbhAvasya prAganuktatvAditi / atra kakSyAntare na vizeSaNIyamiti rahasyam // 3 // '' // Acharya Shri Kailassagarsuri Gyanmandir padayorvAkyayova ya eka vaktRkayormithaH // 4 // vyAghAteo nigrahasthAnaM syAt pratijJAvirodhataH 320 ekavaktRkayoH padayorvAkyayorvA yaH parasparavyAghAtaH sa pratijJAvirodho nAma nigraha yAmaM bhavati / taduktaM pratijJAhetvArvirodhaH pratijJAvirodha iti / For Private and Personal Use Only vopi nirastaH / evamanupanyaste ityuktahAniratra nAstIti mataM (bahirbhAvena prastutasAdhyaM zabdAnityatvaM pratIta eva vyAkaraNAdimatAnusAreNa / atra nyUnAditi udAharaNAdyavayavAntaravacanAdayaM hetuH hetuM svatyAdi vacanAcca nyUnapunaruktAdisambhede satyapi uktagrAhyatvAt vAdivAkyoparamAnantaraM grAhyatvAt ucyamAnagrAhyatvAt vAdivAkyocAraNasamayavedyatvena prathamapratipannatvAdityarthaH) / (1)zeSamavazeSaM hAnivadraSTavyam / kakSyAntare tRtIyAdipakSe / evaM pratijJAntarasya dazavidho bhedaH // 3 // '' // raayaarfrati vizeSaNasya tAtparyaM vakSyati / avAntaravAkyayeoH pratijJAhetvAdipaJcasu madhye iyoIyorutayoranyonyavirodha uktavirodha iti sUtratAtpa (1) ( ) etaccitipATho mUlAsambaddhaH 1 545 Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dsh srkaader sf | naajir' naam susth maanaanugaa niryaay'it hn| bh thaanl jb maanbliilaa nimnaan nir'ii? juni jbli jbl hlthlinmaal h'hmaa hindn nksaamaakhi phuani! maan e ghr'maalighaalu naar' a khrihmaamiH / nmn sblaa yaa jr'aa l jnni brinii laaliigumr' dhbni| suniiss bhsmH jjiy'i jni| arth* sliimaahmiini| nilaajjeiir'iaa pr'aa sukhnissiddh nimiaanini o sthaanaantaabaaghaa li: caa: anyaany nli asb ii ni| mnialaa baandhbiir sbaamiiaallaamH| niraaliy'aay' ajnyaa juli ny jaal maanaay' nllli jaani| naalnaayaa liH caandr ijilo kly'aalikini| yaath aaa| sns alini| suhmaa taalaalaajr'iaagh maasu| lnt ar'ihaakhH mngg chaay'aakkaad| mnihaanihaakh chaali| nns athbaa arthni| tiniiaain| hlibhaahinii likhaa l yuktaH niSedhavirodha ityarthaH / tRtIyastviti jagata upA-- dAnagocarabuddhimatvena sarvajJasyaivezvaratvAt tasya kiJcidUjaaghi bilini gaar'H alukhaali| khaal| jaalaaniir ly anlaalaa bhilingg| aakaash-erphkele, 4% For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BROSSARKAROU N D BARBUDAROWAVAMI microsson grur deht kren| limollithyaa| binul maallia mukt jaani / ykssm naa aalm c ikhiH jaalaalii: l aaagl lilenH yaatmimmaa l jb milaandaajuH nnm jbaamitmtyaadili ll likhaallaalm| jnm din laa nimjyiaa biaaphsukhyaakini| alikhaalaa a ambaanu laalij: al hmniyaamii niimnaangkhaaH 4 jiy'aa atyaain l akini nsk // * SS mulaal aniraalaay'| 4 / | jiir`r'y' anlaalaay' nihtyaa: nkh aalnili nilaanaaghaaghll nibaa syaaH sm jbaal klaagH / naa naanaay'| llllH| nnni a jun nbssibhiiibaandhaabaaj alngkaa jnyi a laal H jaal dlin laa emnn llnaalini sbaa aphlaa| alini lnsr' olndulhaanir'aanulaal| phul ljy'ii juli| lia' muminaahim| lhmmuhaakki tb lithaa anm nsthlaaninaaglikhaalluihulaaklikh; saakssaatthH jiniiythaanaantaabhy'to'pekSitA nigrahAya bhavatIti tAtpartham / evaM pratijJA| r'ihaakh tungkaay'aalikaa phuli bhuul / Ss | - r ee areness ama saalemgtelgtkaaldd a89 For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eseudaloss ----- 18arewel--- doetracele-seas e ssaroc-cr60000.03440+ = 0 | daay'ii naay'ikaa aa ph lunini aa l llllmiH maalll bhaanilaa aallaabyaaj aa l jaaninaaklaa - lelaadi dukh l ghniH / an: l m niy'gaal gm naa jaanaalaaphaarm maatr maakaalu kathaJcit saMbhavAduddhAvyam / zeSamazeSaM hAnivat / prA. pliaajaam laathlkini susth ho| sblr' sbaar'dhii sudin laaluy'aa / | shilpii laakssaadbndhr`ii buddin mi niilbibhiii naaikssm dulH jblbi miks - laa laal lil ni| nd liy'iijiir naa mnilir nimiijinaa chlnr' laal liy'maalaalaan| sum nukhl maakhaa mushl jaani| aa l nhmaastr nirmyaajjbl o lkssi hiiSlaa nimnliini nibssibhiiikssaa snaay' jullin milu graanli ni| mntr - | aaljaasthaa| thyaalii anu| sb sb - laaphaajb hl| aphthaalri| jbljbaalaa dukRtye sAdhyasAdhanAdyapalAparUpeNAyamapi caturdazavidho shli lur'iiandhaanukaa baaniH jnmaa tulyonyathA nigrahAya bhavatItyAdikaM pratijJAhAnivadasyAthi liH / / - klaathi dbiaajhaa bni mijaaH saastull| =====as menn shubh sklr'ssdkhldaar =sms smaan kth a wance a For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sevenoceaemorrhoearnerbreprestauraanesed echuw aradrenetics marsheas lingkHlaan| | bissiy'aahmghaadaa nnni| bkss naa aasthaa liH snaa' kaahitmiaacchi | daalaal ssiaa sbaalaa ghi mithyaa| taa maajhmaa strii susth abaalihaatisthaa naal a a junyj maajhmaatmln pratyukta sAmAnyavattve satIti / upanaye yathA tathA jbaalaaksimiy'aa yuddh n ny nr` shiy'aa adhykss o sussii aatmaa in hRstt kaagaaakh l kaanti daa laa li greptaantyukta jAtyuttaratvena dUSite vipakSAvRttitve sati sapane nini bndh bidyaannyaa aambaani| dk bndhaatraamul niini liy'aph lingkaa ar'iikssaabaaaniihmaar' yi laal niihmaar' jbaal laalaa bhul lilubhaalukaa phaanu| njyaathi ilaar' shr'aannaa shilmon sbaagulaangg naa ghum aamaajhaannaaghl milnH aal mRtb naalaakssii muadyaathi aal phjbhaaghaalmnil| jmm lisy yaantinia| gumsjjiaai dini| bidyaathli any libaagr'iaar' baal sndhyaay' bhaal eva dUSaNasya niranuyojyAnuyogo vyavasthita ityarthaH / nilaadbiiim any sthaanH skul| gucch =e ghttnaay' elaakaay' shodh pronneloy'tn run --~-X), 5, Vol, 8X1V.~~-May, 1902, For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir me areaamadameripure saTIkatAkirakSAyAm jyApekSaNasadhrIcInamidaM saddhAniyaddhAvyaM parikaramukti ninmaalaamni / __ prakRtAnupayuktoktirAntaramiti sthitiH // 6 // | sjjaal phaaly' kssudhaa laahuu lj yat tasya bacanamAntaraM nAma nigrahasthAnaM bhavati / taduttAm prkRtaadaadprtismbddhaarthmaantrmiti|nnyditydhyaahaaraallkssypdsyaarthaantrmitylyaavRntaa prakRtamarthamapekSyati lyabalApAdvA paJcabhyupapattiH / nanyathA tRtIyA syAt / apratisambaddhArthamananurUpasambadvArthavacanamarthAntaraM nAma nigraha sthAnamityarthaH / tacca svaparobhayAnubhayamatabhedena caturvidham / svamatena tA memasomwamwamromeonamamaeemster svAca tayorhatvAbhAsaniranuyojyAnuyogayoHvizeSaNaprakSepe 'pyugneyatvena pazcAt siddhatvAdityarthaH / parikarazuddhiH idaM na hetujJAnavataH pUrvamuktasyAparityAgAta tyaktasya vizeSaNAbhAvasya pUrvamanuktatvAdidaM tRtIyakakSyAtipAti tadutarakakSyohAvyamityAha / prakrAntasya Arabdhasya anyadityadhyAhArAt prastutAdAdanyadarthenAnanurUpasambandha vastu tasya tasya vacanamadhAntaramityarthaH / lakSyapadasyeti / prakrAntAdarthAntaraM yat tenAnurUpasambandhaM tasya vacanamarthAntaramiti vetyarthaH / prakRtamarthamiti / prastutamartha prakRtya yadanabhimatasambandha | vastu tasya vacanamAntaramiti vetyarthaH / atra svaparazabdena wamisammelamciarosomear 314 For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crorirms-dependeadekhws niyahasyAnanirUpaNAm / resershdy'eche e nseeeeeeeee swers deh sb nuu liH sur aithilaalu ghaam jaaH slaahm muph / nrngin phlm nl daa thaan kaal aaaaaanu m aa li: lkssm jbaakti / al n naaaksstr : sbaamii yaan naa naambaar'aaphiks shaaki| shunl naa blaa jy' liastr sbaakssyaalugaalph n mdhukh| nj nmi asthi baaki| aphaaphnlchinaal ajny miimaas nui nunu chil naanaamukhii muul aliki dmini kaadmyii daalaakhaal sunjaani maalaakaandhi phlni| eks - laashi cbi niihuddhshbaasy sbaabhaalaa kintu naannaa| strii saahaanu haalaa nl linn|an| susth j naa julini y phl // oN 4/ kaamaaliikhii jbaandhi| smaann yuaal kaali lingkaa laal lis haal khaan| naah aliliy'aakaaniaalini| akhaalaa jaaliy'aa klaahmaant nil nu nn angkhlaa sbaabhaaskikhini aamu| vAdiprativAdinA naiyAyikamImAMsako gRhote| tathaivoktasya aliH intu iliyuddhaanbinyaay' jibiihmaa julili a 4/ k 4/ aasloy'aar-knolkke aalaapn = an= === = - ' ' echaa shaash -ke km onustard share th o usuarounlaamaal ueteoaseeeaturepad. For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eeacoccessyears.2: 4 7nn= eswas.daesteaWhva dox.reparat83 lg| screens = = === ==== == = hit s e miinaajjihaaghaa mllikss lkss linggaalaali:| laaksyaa lhmaar'H| jmmbaassirmaanyjaayaa lialaalmaahi: aanilaamaanbighaa kssunsujj phiilaambaajhlaalsilki o laal asttriy'aa angkhaa linuyini bn liilaabbaalaaji maajaagaandhr'iaay' hindu / ayaanyjeli naathi laalmbiin anny| ghaa - laalmr'aajji humkaa jnmnilaal kaandhiy'aai nunyaany sb mukhaay'aal maadyiaal dhbni yaan jaalaal| l l jaalaalaal yntrsmmaanini maa / aln naaelijaabbaanimmmaay'aajiihmaa limishaasbaar'iilaa daalaalkhlaanliy'aayth mnn ca samAnasamayaireva padairvyavaharedityupadezaH // | lili| nishbnjiaanaa yaal kliaaniiklaa' jinissiigH nuu linggniissaar'i| nindi viparyAsaH / kapiH kalaM kUjanti pikAlaM kaammdhdityaani| anbissiir'l saalaamiraalibhkti maajhkhn| kaali gaalaajljyaatmi khaajaa| hlth kliaanbighaai thi! l - miti sambandhaH / dujAnaM jJAtumazakyam / samAnasamayatvaM lubhitmihlp| mthn tuntu khaalu maakhaa| ri abhelaay' kaaen mhaaphetehraans-emn kaalekshner mekaanchaat-llen mttee For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5shkssnew newshowbrescentureau, horsessurantha-lekhkelturewinpurgurrencludents whsmy' hcche niy'ntlaalmby'aa| mijul yi aachilH aninyaabilaa o aamaaphaa jaalaalaaili laalujjn| maar'ilaa milnr'aamil jhi maali kaanimaanilaa jyaamialaalaagrniksaanaa laa lichaal dhmni| naanu| assinirmaan lilihun iaainaantaanaalini| byaanilaa mikhinithi amianumaanaalingraajhi| muy'aanaamiy'aanaakssi| nndr nimi| nnmAtra prasiddham rUDhimanapekSya yogApekSayA pravRttam liy'aaksjyaal phaay'aajjaal ni / n aar'u jaar'iibhaay'aabsmiaakiniilaakaal yaay'aakhnlaainyaati laalaa| | nilbhunnksstre sbaakssy sindhaandhaaghn aaa| maakhi n muul| sndhyaa kaal saapyiaasibaalaan| ajaabaalidbiithaa thaaH / suhaabhaah chaan / haathmi muuhukaajl julu| jaani aphl (?) bhlaaki bun| tbhmmni| bhunaanilaaH - jmmaa| abhiyaansi agni jaamaaylaali| AcAryasya zuddhodaneH catvAri sattvAni duHkhasamavAyanirodhamArga: zravaNamanananididhyAsanatattvajJAnAni A For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33 saTIkatAkirakSAyAma dvitIyaM tu payaHpayodhisaMbhUlAkAntapadavaizeSikadharmaH pUbaiMkAdhipadArthApalakSitavastusattAvAn niyatapUrvakAlavartipadArthasamavetatvAt pAkavyApAraniSpannasaMyogAsamavAyikAraNadra vyavaditi / tRtIyaM tu zvetA aaalniini naa sur'kssin hilmiijii mAnenAmayAnumatyA kadAcidupAdIyetApi uttara tu dvayaM sarvathA anupAdeyameva / anyathA prativAdapi vaiyAtyAttAdazamupAdadAnA na nigRhmateti kathAbhAsaprabandhaH syAt / tarhi kiM trirabhidhAnApekSayA prathakhaan niy'aan naamlaanaalini l l glaa dikSaNasaMvRtyAdikaM gRhyte| dvitIyaM kevalayAgikavacana payaHpayodhIti payaHpayodhisambhUtA kSIrAbdhijAtA lakSmIH tasyAH kAntA viSNuH tasyA padaM viyat tasya vaizevikadharmaH zabdaH pUrvaikAvadhipadArthaH pradhvaM sAbhAvaH tadupalakSitavastvanityaM tatsadbhAvaH anityatvaM tadvAna anityasvadharmayukto bhavitumarhatItyarthaH / niyatapUrvakAlavartI padArtha upAdAnakAraNaM tatra samavetatvAt kAryatvAdityathaH / pAkavyApAreti udAharaNArtha kulAlAdivyApArasaMjAtAvayavasaMyogAsamavAthikAraNaghaTAdivadityarthaH / zoto dhAvatItyatra saMzayAkrAntatvaM dhavalaH kazcidgavAdi dhAvatIti zvA itA dezAntaraM prati dhAvatItyanayorarthayoranyataranirNAyakAbhAvAd dravyam / AdyaM svIyamatasiddhArthavacanam / zaiNDirya kauzalam / caiyAtyAt sAmAt / pari res p onwarsanam HanummaNawade maawapwwwamaARMARomareCARRAIMARITHIMAmernama 318 For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nigrahasthAnanirUpaNam / 337 1 nAdizaGkAnirAkaraNAya prAznikairapekSaNAt / tarhi kuteH yamiti niyamaH / tataH paramajJAnasyoktidoSahetukatvavinizcayena pariSadAnapekSaNAt / na hi pariSadapekSayA vAdI punarabhidhatte nAvadhatte ceti saMbhavati / na va viduSI pariSadbhUyobhUyaH samyaguptamapi nAvagaccha ti / na ca vItarAgadveSeyamavagate 'pyanavagatimAviSkAroti / atastiriti niyama ityAcAryANAmAzayaH / pariSadanujJopalakSaNaM trirabhidhAnamiti bhUSaNakAraH / caturabhidhAne 'pi na kazciddoSa iti vadata strilocanasyApi sa evAbhiprAyaH / trirabhidhAnaM ca pUrvoktasyaiva vAkyasyeti kecit / anye tu tasminnevArthe vacanabhaDibhedeneti / tadabhiprAyeNAtroktaM tribhavataramiti / anyathA trirityevAvakSyaditi parAjJAnApAdanavyA mohAdinA syoktisambhavaH / atra ca lokarUDhaM gamitayeogaM For Private and Personal Use Only Xiang harati / tataH paramajJAnasyeti / nirukte vyanavadhAnazA bhavatvityatrAha / na hi pariSadapekSayeti / na hi sambhavatIti sambandhaH / asambhavamevAha / na ca viduSIti / sa evAbhi prAyaH caturabhidhAne 'pItyapizabdayogAt cireti niyama - evAbhiprAya ityarthaH / trirityeva trirukte 'pItyeva / parAjJAafa | paramajJaM kariSyAmIti bhrAntyA lokarUDhaM lokaprasiDArtha gamitayeogam avayava zaktyanusAreNA vagamitayogam / 318 Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jiijmaacchilaam hmr'aajinyjiil liph aalii jujhini lu // 3 4/4/ S$ 44 / | ajaal baajaalaalbhilmbii| h aneke kur | ku , e gaane eii # C = < = == = = = = == jaan , aakss laa ligaallini / nn sk baalaaghaassaal mnikaalaakaalini| baarmaaangg miksiiimaa: maahaabii laakssaadby'| naambllinaaksstmihH l b lingg jbhmaa| laa jbaaln aakhlaa o sthaamembr' agraa kssuljaajil jl jijny jaani| klp kaabhilaali abhaa juni a| aalarth yaa snaal lr'li kcchaa jaanaa maanaan| akssbyaaligr'iissmiil olibyaayyaaksimbindbil / 3 / ss | | athaatmghaalgaal dbiiithmihiiy'aan| lmbaa llithaar'i aajim lithaalaalmiyaahaangkssaay'hana cedamiti / prstutaanupyuktvcntvaadidmpyrthaantjaalaaluniy'aahu| l laagaalaam| ant laal jbaalaa| aaayhlaani nuhaa bhilaani pr'puthaa byaakti| tmaalaalaakssaaddhaa gh skul kssticch| hmbi caan suphl yAtItyanvayaH / vikalpazeSAdananvayaM bhavatIti smbndhH| atee =-=-kaalnaa- y dy'aa kbe - ye kaaen aNshe erpcopext- w esternatimtxmess. For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shkaalekshbprthmbaaheantasyrecipartrbarta3guy'ej meyedtw2-957 shekhwnlo63y' agmsespikee s anyc bhnter bhy'aabh krte hle = - = = = hy'e likhnni / miksjaal saalaalaahmaar'limn nkulsumaamaannaan| naanaa kaaethaak| r niil linthH o strii mntriiH ghssaamuy'aalaaghaalaalaahu ljjlikhH - any akssrjaay'aaliilaami H sukssm lilaa laa suljjiaa khaaH gndhrss kmikhaani anskrin a l linulini| smaalin lghiH // milikhl maar'aakr'aar'aari| daaess ? sh | | me | | 1 f Tai = ? C'"" k? " ' s sthaa = MARE | plaakiy'aa laagaay'aa my' jbaatmk yntrkhkumaani| bishb maa gilaaniph: 5 jaasuji i lssyy'aalsh nhmliy'nyjaabi khyaati shraaNkph jaamiksaaniliH aakhiiaaH / nn: adbitr mijli aaa i kssaany bissaabh aah jlbin laalaaksiaalaa jinyj hj phyaany jbaaghil sbaak anyaay' - aalaakh ashii| nj limbi phl| skhii laal saatmjjaahaaj andhtb dudu lihaa lksghaath aliny| shukaaighaalaan biphhaal aaaH| ummaahmtyaakaali maammindhnambaaddiy'aay' sthaan| aaalihiihmaalH o aammaa jbaas andhkaal alir'i nijH ksst = = elaah=== =ndiration:40&ra: trunn shikssk-shiottewoaakssn maashdeshaahrussdekhlaam . .. Encro -~~~-0, 7, Pol. XXIV~~~~~ijuly, 190, For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 340 saTIkatA kiMkarakSAyAm dhAya saMkSepatA vistarato vA hetvAbhAsA uddharaNIyAH / prativAdinApyanubhASaNapuraHsaraM vAdisAdhanaM dUSayitvA svapakSe sAdhanamabhidheyam tata zrAbhAmodvAraH kartavyaH vitaNDAyAM tu dUSaNamAtra eva paryava sAtavyamiti / tatra prathamaM sAdhanamabhidhAya pazcAdvayavahArAdikaM niyacchataH kathArambhaviparyAsaH / zrAbhAsodvArAnantaraM sAdhanaM prayujAnasya vAdAviparyAsaH / prativAdI tu yadi svapakSasAdhanAnantaraM parapakSamupAlabhate tadA vAdaviparyA Acharya Shri Kailassagarsuri Gyanmandir avayavaviparyAsastu kRtakatvAcchando'nitya iti / anityaH zabda ityavayavAMzaviparyAsaH / evaM vAdajalpayeoH paJcavidhA viparyAsaH / itaratra caturvidha 45 ityarthaH / sabhyopakSipte tvamenaM pratyamumartha sAdhayatviti sabhyairupasthApite 'rthe na tu svAbhimata ityarthaH / prativAdinA vA sabhyairupasthApite 'pyasmin sAdhye kiM pramANamiti prativAdinApi pRSThe 'rthe / yadvA vAdakathAyAM tvadIye sAdhye kiM pramANamiti prativAdinApi pRSThe 'rthe / anubhApaNapuraHsaraM vAdhuktaM sakalaM svadRSyamAtraM vAnubhASyetyarthaH / abhidheyaM vaktavyam / dUSaNamAtra eveti / vitaNDAyAM prativAdinaH svapakSAsadbhAve 'pi tasya sAdhanAbhAvAdvAdisAdhanadUSaNameva kartavyamityarthaH / vyavahArAdikamiti / vyavahAro'tra saMskRtAdyanyatamamevAvAbhyAM vyavahartavyamiti nizcayaH / Adizabdena sabhyAnuvidheyavaraNAdikaM gRhyate / anityaH zabda ityavayavAMzavipasaH sa ca For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir andARMIRENTPORN niyahasthAnanirUpaNam / kssuni| ghi aninmlaanin haalaal tii : sAdhanAbhidhAnAnantaraM svayamevAbhAsAdvAre satyanavasthAprasaGgAt / tathA ca na vAdAviparyAsa ityaacjn| snaangkhii traaghaalaathiy'aajlaamihAraM pazyantaH prAcInameva pakSamurarIkurvanti / bhUSaNaadhyaay' biksiniinikssnn anullikathAyAmevaitannigrahasthAnamiti manyatesma / tdyuktm| luddiaa laal lissmikaannaar'aamaanuddhi dRSyamadUSayitvA prativAdinApi svapakSasAdhanasyAnahatvAdavayavatadaMzayA kramAvazyambhAvasya prathamAdhyAye dharmiNi dharmAzcintyanta iti nyAyAt siddhadharmiNamuhizya tatrAprasiddhasAdhyadharmavidhirucitaH atra tathAkaraNAt pratijJAMzaviparyAsa ityarthaH / itaratreti / vAdaviparyAsAbhAvAt vitaNDAyAM caturvidhaviparyAsa evetyarthaH / anavasthAprasaGgAt prativAdyabhimatadRSaNajAtamAzaya samAdhAnena kathAprabandhAnucchedaprasaGgAdityarthaH / vyAghAtAvadhirAzati / yAvat na svavacanavyAhatiprasaktistAvadevA. zaGkA pravartate tata AzajJAnavasthAnaM na prasajyata iti pazyanta ityarthaH / viparyayeNa kathArambhaviparyAsAdikaraNAdinA / niyamakathAyAM vivakSitakrameNaivAvAbhyAM vaktavyamiti niyamapUrvikAyAM kathAyAm / kathAmAtrasya kramApekSAstItyupapAdayati / anupakSipta iti / prathamAdhyAya iti / pramANatadvizeSatavayavAdilakSaNaM prathamedhyAye krameNa 456 For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ek - es saaowkhws eaevastaviantasranhossainsokawhee80aashess nei anete ekek jner phaanaalaa laakhnlaallaaksniinir`aakaalaalaam| baajii aaar' muulmbaakaamijulbinyaastriilaal maajaa kaa| graaanggiksmiiniH saamilaalaa saamaanyciaalH| mithyaa ny'y'aakhaalinin cmRtmkaannaa : abhiijaa yaaH snngg jaandhaakkaa laa lukini tbaahH // 4/4/ jaashilpaashi naandaakkaayyaabi| tyaajjbl sngkul julchil / 20 / . slaabhiy'aalaay' jbaar'mbaar'n| nil hle bijnyaanyaalaanal sliaa aal jaaljndhaar'khy'aa ai hy' atyjihbl lll liy'aa gaan| graamlialaajikaallaa sbaasthl hl jbaanycl| jaal snt jbaalaa r'aa niil aaa jaalaal liy'aa aachil| nimnlikhi aaghlaans | ge chele s 2 * WPshkaar ny'| s h / ap / ghl sulaar' khilaakhi| khunkhaalaahy' yaa athangg shnaa an| kthaamaath'dyaakh hRngkhhlaalhaalihaatmthaalaaghr'ii - bhaal laagaa (!) jaahaan khaan tul phaalgH siil shaaraal l | e tti gaa-gwoaahle klkaataa haaste For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gugulaaeke toadshkhaaluness were setwediswasreeranterest-s ecessarrasanthes episodsosawalloweechted contachusetraceae niy'ntraanaalyukt ? loviroaanbkthr raceparisonoure rPl-mtbonohelterescendependenerospanuous bhrnessy'enycaay'etemaay' * | e e baar haaly'aa ikaae 4 sN & baani 0. , pr y' hlth Y News et te &ren cy sersht sht hy' , a m" kaaenn - shekh dhuy'e , er 8archaay'aay' uthhhhhhhhhhh -=- = - -vec-s-=== khini anulighln| siilphaamlaale suljhinisul jaayaathr' bjlii| l ati liinaa jsb slp naa laal linggn ndd'aai aghraaakskhiir'ii lbidd'aal nnaar'ilaayylinaakaalhiin / mulaa l naall prtyaahaalulaal linaakaar'iaagaanini| nnaalihmiaar' str' ar'ijaa aandaa laash daalaaliindraay'aamr'ikaabyaathaa laalshaay' ni| su jnmgr / slaalaaphaalaarini| anllin hjj thyaalu| laa chi r'inlibnnaasbaapliaanH llihaalaalmiraanggaa| gaassi nu kaanaaghaasurthaalH| y' laalaay'n 1 laajaain jaakin yulaar`ii athniH lli ddhi anidraa duni phulmll m naaph aesearch saagr [7] ei kaajke ( 4 hit a ghll baa nyaashnaal kaalu thaalaabaalighlaal y| mukh lukaathr' sulaal aahssnnaa vAdavAdAMzA api lakSyanta ityarthaH / dyavayavamudAharaNAghl / haa laa laa laahini tyarthaH / nyUnAdItyAdizabdena adhiksviikaarH| evaM sva * caalaalegoglgrhephaajdregel! dons/eamy'shtlaay' yaakaatyescusteh il For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amatarangamayama A NTANORINGTONGARAMEBRURALNE 344 HamroMeenawwwmasternmenom enamename AmavasmaanedaunsaanautanumanupurangamusicatecommumouamnmaratTHRAINEKHARIASIREENNERIOUSANDMADRASIA ghiihmnji daam tvAbhiprAyasyonnayane 'pi tasya jaghanyatvenAsyaiva ninahahetutvam / athavA yathAvastu yathAsiddhAntaM vyavahartavyamiti niyamAt pUrva nyanasyAvatAraH taduttaraM tvapasiddhAntasya na vAvayaveyattAcintAyAmarthAntaratvamanyatarAsiyadAvane hetoH siddhivyutpAdanavat prakRtopayogAt / atra paripUrNa bayAditi saMkSepaH // 10 // anvitasyopayuktasya punaruktatarasya yaa| kRtakAryakarasyAktiradhikaM tat pracakSate // 11 // ancitamupayuktamapunaruktaM kRtakAryakaramabhidhI. yamAnamadhikaM nAma nigrahasthAnam / ancitatvAdivizeSaNairapArthakArthAntaraghunarUtAnAM vyavacchedaH / hetU. dAharaNAdhikamadhikamitisUtraM dUSaNAnuvAdAdhikayorapyupalakSaNam / hetUdAharaNagrahaNenAvayavAntarAdhikyAsambhavaM suucyti| na hi pratijJAnigamanayoradhika siddhAntasiddhAvayavanyUnAdivacane / jaghanyatvena nyUnapratI. tyanantarabhAvitvena / anyatarAsiddhIriti / zabdo nityaH kRtakatvAdityatra mImAMsakenAsiDo heturityukte zabdaH kRtko'nbhivynyjkprytnaanntrbhaavivaadityrthH|| 10 // anvitatvAdivizeSaNairi ti|prkRtaarthaasnggtvcnmpaarthk saGgatau satyAmapi prakRtAnupayogivacanamAntaram prakRtAnvaye upayoge satyekakAryaviSayaM punarvacanaM punaruktam uktarUpatrayasadbhAve 'pi saprayojanatvAt anuvAdo na nigrahaH tata etaizcaturbhivizeSaNaiH etacatuzyaM vyavacchinnami onsonanesamsunmumme marares mmmmmmmemewwanimaIHAR M ATHMANORAMAmwwwmaANURMENDOMEcmMIRICISION For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aakaash chaatk- khopd shhr kkjn kt+apekssaay' bslekshsse taahaake / ' T = = = = niyahasyA narUpaNam / 389 kaamni| yaahaa sulminaa| sukh sndhunaalnaaghaalaalaa / subaaly'klaa baaghin khilli mimin| ghn nijmH laalaa khaalaan spaannaa| qaalaa dbity ann? a khilaa ann: sulammaan shraabaandhaanini hul mullillaakintr'iy'aal aa laal: aa snaabaaj (?) chaan| shaalaakiyini / shilaa inulaani zcetyAdi / anuvAdAdhikaM tu prakRtAnupayogAdarthAntara maanaali aaNkhi| abibaanibhijibraa baalukhsth kaakknttrlaani sbljbl maa nimaanbsddinlkhi klaagyaanthnibnimn ninii hn nyr liy'aal sundhn| yr'ijjiaar'aatmaa alini ask| l a nthi kaallilaambaasnkaal gaal ayaasi == = = a - aar ek | hRH / anythaay' shir`aakhn mntrnnaakh chaani sbaavat / aparathA anupayuktatve prakRtAnanvaye ca satItyarthaH / tun shikssaamuudbiaanlu| anaalityAdizabdena asiddhatvAdidoSavAna heturityAdikaM gRhyte| vAgmitvAtizayajJApakasyAdhikasya kathaM nigrahasthAnatvamityAzajhyAha / pariSatprativAdyavijJApitaM na tatrApi parianumaalaa andhtb laambnaannaa 4 23 For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir myenaatmujaaiksskshkshpe ghiinaalaagaa| aal n n b n aar'ilinaar'ini| sul sbaay'uunl alini ly' 77 // munnaabhaabnaa aaami niil kssiinly' / / saajlnmilaasul sullini liliH // dui // | niinaa baajllaay'ai mulmti aal nijbaal mulku o baajl guldaa blaalujaa yaa lil aks| nksaanaaluddsstt jllinlini l jl snaanH anibllbnyaaln nibi sulml lulaalini sumii anukhaaddhaagn du lu| nn sul: aallaahaanilaa| r'ji sniinir'ikssii mni| adhiinlliniy'aal nil bhijim| nilaammkaakl dulhaani naangkhaani ghin ni| gir'ikh bn| mul dkhl mul tte / hoy'aa = = = = = tatsarvamahaM vadAmIti pratijJAtumanIzvareNa na zakyamiathH // 5 // | sliimii ghhibaa maalibaani smmaanl maal| lkssm daanH naambl sbtb olaathi jaal pratipAdanaM punaruktamiti sthittvaacetyrthH| evaM vAkye 'rdy laal lkini diikss| onjndhitii junaai| okhaambli| nitbaa dulaal naahini andh daan thaaH = = == ekk - --- m y'mkmeil krun For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'nigrahasthAnanirUpaNam / 347 ruktaM ceti / tatrAdA yathA anityaH zabdo'nityaH zabda iti / dvitIyaM tu paryAyeNAbhidhAnaM yathA anityaH zabdaH vinAzI dhvaniriti / tRtIyaM tu agninANena yuktaH parvataH uSNenAgninA yukta hati ca / evaM vAko 'pi jIvan devadatto gRha nAstItyu kA bahirastItyAdi / tadetat sarvamuktam / zabdArtha vA punarvacanaM punasanktamanyatrAnuvAdAditi nAdApannasya svazabdena puna llin aa lilkssmghaaly' bhul liy'aanaM nAnyati vizvarUpAdayaH / zabdapunaruktasya bhedena nidezA'pyarthabhede 'pyuktazabdo na punarvaktavya iti niyamakathAyAM zabdamAtrapunaruktirapi nigrahasthAnamiti sUcayitumiti vizvarUpajayantAviti // 12 // jJAtArthaM prAnikaivAkyaM triruktaM naanubhaasste| yonudAvya svamajJAnaM tasyaivAnanubhASaNam // 13 // prAznikaiItArthamitivacanAt prativAdijAnamavivakSitamiti darzayati / triraktamityaccAraNayogyatAmAtrapradarzanaparam na nyanAdhikasaMkhyAvyavacchedaparamuktaM vAdineti zeSaH / tadanupAdAnaM tu mandasya punarvacanamiti sUtrakArasya tAtparyamAha / zabdapunaruktasyeti // 12 // uccAraNayogyatAmAtraM samAyAmazaktasyAsatyevaM dUSaNAdivyatiriktatvamAtram (?) / na nyuunaadhiketi| prathamata eva pariSatpratipattisiddharavijJAtArthavana tririti niyama ityarthaH / tadanupAdAnaM mUlapadyakAreNa vaadinetynuktiH| anyathA Dome ga....-.No.8, Vol. XXIV.---August, 1902. 490 For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir umanmanisammaanemadomomsabanan 7 saTIkatAdhikaratAyAm kadAcit pariSadApyanUdA dIyata iti sUcanArtham / ajJAnAnudAvanavadavicchedIpi kathAyAM vivakSitaH / anyathA vikSepasyaivApAtAt / tenAyamarthaH / vAdinAtasya prAdhikairvijJAtArthasya punarvAdinA pariSadA vAlum naahiy'aaanyaannaalaalaabinaa sbthAmapyavicchindatA yadapratyuccAraNaM tadananubhASa laal lingg shraallini| l aaahmaannaalaanaayaahsAraH jJAtArthasya spharaduttarasyApi samAkSobheNa vAkaNThatvena vaapynnubhaassnnopptteH| tayAstadAnImanizcayAdananubhASaNasya ca yogyAnupalabdha syaiva nirNItatvAt / anna ca naHparyudAsavRttitvAbhyupagamAntadityAdisarvanAvAnuvAdA dUSyaikadezAnuvAdA yathAnuvAdaH kevaladUpAkiH stambhanaM ceti paJcApyananubhASaNatvena saGgahmAnte / sarvaM caitannigrahasthAnameva tUSNImbhAve dUSaNAzrayApAdAnasthAGgatvApratipatteH dUSaNamAtravacane nirAzakathAvicchede sati / tena evaM yadyasyAvayavArthanirNayena / kayAmapyavicchindatA yatkicitracanena kathAbhAsaprabandha kurvatA prativAdineti shessH| vAkaNThatvena sadapAtinA yathA yathA vyavahAravaidhuryeNa (.) / tayAstadAnImiti / ajJAnAdhikArAt kevalaM tUSNIbhAvAbhAvAcAjJAnApratibhayorananubhASaNasamaye nirNayAbhAvAdityarthaH / yogyAnupalabdhasya zrotuM yogyasthAnubhASaNasyAzrutatvena siddhasya / paryaMdAsatitvaM anubhASaNavyatiriktavAcakatvam / dUSaNAzrayopA For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nigrahasyAnanirUpaNam Acharya Shri Kailassagarsuri Gyanmandir mahA yadUSaNasyAdUSakatvenAsAdhanApAdAnAt ayathAnuvAde ca dUSaNeopAdAnAdvipratipanteH / ekadezAnuvAde ca tathA ekadezadUSaNe tu samudAyasyAdUSitatvAt / na hyanityatve sAdhye aindriyakatvamAtrasyAnaikAntikatvena guNatvena vizeSitasyApyanaikAntikatA syAt / sarvanAmnAnuvAde 'pi prakRtasya bhUyastvena sandehAnatikrameNA tUSNImbhAvAvizeSAt / na ca dUSaNasvarUpa yogyatayA dUSyavizeSanizcayaH / prasiddhatvAdinA sarvasyApi dUSyatvAt / yogyamevAyaM bravItItyanizcayAca / dUSyamAtramevAnubhASaNIyam na tu sarvaM vAdivAkyam For Private and Personal Use Only dAnasya vAdivAkye dRSyamAtrAnuvAdasya / asAdhanopAdAnArthe dRSyapratikSepAsamarthadUSaNApAdAnarUpavipratipatterisyarthaH / vyadhikaraNatvena vAdisAdhanadUSaNabujhA tadyatiriktamanUdya dUSaNavacanAdityarthaH / tathetyaviziSTapratipattimupapAdayati / guNatveneti / guNatve satyaindriyakatvAdityuktasyetyarthaH / sandehAnatikrameSa prakRteSu madhye asyAyaM doSo nAnyasyeti nirNayakAbhAvena / na ca dUSaNasvarUpeti / vipratipannamupalabdhimatkAraNamityatra vipratipannasyAnekatve spi yathA sAdhyavizeSeopAdAnena tadvizeSasiddhirevaM dUSaNasvarUpavizeSasAmarthyAd dRSyavizeSasiddhiriti na vAcyaM dUSaNasya sAdhyavadanyatAzrayAvRttitvAbhAvAdityarthaH / yogyameveti / dUSaNayogyaM pratyayaM prativAdI dUSaNaM vrate nAnyaM pratIti vAdino nizcayAbhAvAca na vizeSanizcaya iti MEE Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 350 www.kobatirth.org saTIkatArkikarakSAyAm 500 anupayuktAbhidhAnenArthAntaratvaprasaGgAt / prauDhiprakaTanAya sarvAnubhASaNaniyame tadakaraNameva nigrahaheturbhavati / na ca tenaiva vAdivAkayenAnubhASaNIyamiti niyamaH / vAkyAntareNAnubhASaNe 'pi tatprayojanasiddheH tatprasiddhapadairevAnuvAdenAnubhASaNamityananubhApaNAbhAsaM darzayadvirAcAryaireva vAdiprasiddhapadairapyanubhASaNasyAGgIkRtatvAJca vijJAtasya pariSadA trirabhihitasyApratyuccAraNamananubhASaNamiti sUtraM sugamameveti // 13 // Acharya Shri Kailassagarsuri Gyanmandir jJAte'pi vAdivAkyArthe prAznikaistatra cet paraH / svAjJAnamudrAvayati tadAjJAnena nigrahaH // 14 // vAdinA trirukte prAznikaijJAtArthe satyapi vAdivAko prativAdI svAjJAnamAviSkaroti na jJAyate mayeti tadA tasyAjJAnaM nAma nigrahasthAnaM bhavati / zrajJAnAnAviSkaraNe tvananubhASaNameva nizcitatvAdudbhAvyam / - jJAtaM yAjJAnamiti sUtre cakAraH pariSadvijJAnaM vAditrirabhidhAnaM ca samucinoti / pravijJAtaM vAdivAkyaM yena tasyAjJAnamiti / athavA bhAve kotpattiraGgIkArya yasya vAdivAkyArthe zranjJAnaM tasyAjJAnamityarthaH // 14 // pUrveNa sambandhaH / tatprasiddhapadaiH vAdivAkyavyatiriktapadaiH / ananubhASaNAbhAsaM niranuyeojyAnuyogavizeSam // 13 // vAdivAkyamarthapratipattaye vizeSaH / bhAveotpativizeSyavAcakasya zabdasya vizeSaNa dharmaparatvam // 14 // For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mamimanaparnituswanemunana cioninamaANDHRADIMANARoesentenceneu 351 .... w omanabranseahenwanNRNAappamanaunusemamaee RARIEReem ...... . . niyahasthAnanirUpaNam / vAdyuktasyAnUditasya prativAdI yadottaram / pratipattuM na zaknoti tadAsyApratibhA bhavet // 15 // vAdinAktasya svena cAnubhASitasya vAkyArthasya pratiSedharUpamuttaraM yadA prativAdI na pratipattamISTe tadA tasyApratibhA nAma nigrahasthAnaM bhavati / tUSNImbhAvavadojavAtAvataraNazlokAdipAThakezAdiviracanagaganasUcanabhUtalavilekhanAdi yat kiJcit kriyAntarakaraNe 'pi nigRhAta eva na tvapasmArabhUtAvezAdinilipt naathr'uumaalumbndhaan| athhmaar'aatm zlokAdipAThe arthAntarApArthakAdiprasaGgAt tuussnniimbhaavmevaaprtibhaanigrhhetumaahuH| asatsAdhane paryanuyojyopekSaNasahacAriNI / itaretreyamasaDINA na cAvazyodAvyA utthitasvedAdinA suvyaGyatvAt / kathAvasAne tirodhAnAyogAca uttarasyApratipattirapratibheti sUtramuktArthameveti // 15 // gaganasUcakaM gaganagatakANyAdivizeSapradarzanam / nigRhyata eva / apratibhayeti shessH| zlokapATha iti / paThitasya ilAkAdeH prakRtArthAnvaye satyanupayuktatvenArthAntaratvamananvaye 'pArthakatvaM kasyacidarthasya vAcakatve nirarthakatvamityAdiprasaGgAdityarthaH / asatsAdhana iti / asaGkIrNA na ninahAntarasahitA / utthitaparAjayaprakAzakaviSAdagarvasmitasvedAdItyAdizabdena dehakampagadgadatvAdikaM gRhyate // 15 // (1) bhavedapratibhA tadA-pA. A puH / meanemanomenommen 50 For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MATERNEHLOROPORTertainamumatuLIBIOTIRINDIAHINDI SAIRAINRomannaamanmannamomcomm omentioney 352 saTIkatArkikarakSAyAm SARAIDERED kathAmabhyupagamyaiva tadvicchedAya kasyacit / vyAjasya vacane prAhurvikSepaM nigrahagraham // 16 // kathAmupakramya pariSadi zrotumekatAnamanasi pratiyogini ca dattAvadhAna samprati me mahatprayojanamasti zvaH parazvI vA kathayiSyAmIti kasyacidvAjasya vacane vikSepalakSaNaM nigrahasthAnamAharAcA_H / apranimaam aalaalihimaagaanti kaaj kinnaandidlliibn o sb sb naakhshaanaanugaandhaaraNAtyAvazyakamanuSyadharmA vyAjA bhavanti sarvaprANidharmatvAt kathAvicchedAhetutvAcca / upakramAdArabhya hRthaa akss baa sbaamH aaallaal ann laa juaaulaamaa / hmjbaamidAhetutvAt kAryavyAsaGgAt kathAvicchedo vikSepa iti sUtraM sugamameva // 16 // aniSTabhramatAnyeSAmiSTamApAdayedyAdi / matAnujeti tasya syAnigrahasthAnamuTam // 17 // nigrahagrahamapajayAkhyamapi vAcyam / kathAmupakramya anyena vAdaM kartuM sabhAmadhyamAruhya / mUtrocAraNAdItyAdizabdena vivekAsphuraNajakAsaSThIva-- nAdikaM gRhyate / iyaM vAdiprativAdinoI yorapi sambhavatItyAha / upakramAdArabhyeti // 16 // (1) vikSepaM nAma nigrahama-pA. B puH / Dailabilal pura For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nigrahasyAnanirUpaNam / svasiddhAnte pareNApAditaM doSamanuddhRtya parasyAniSTabuDyA iSTaprasaJjanaM matAnujJetyarthaH / tathA ca sUtram | svapakSadoSAbhyupagamAt parapakSadoSa prasar3A matAnujJeti / yathA kena cidAtmanazcoratvamabhyupagamya puruSatvAcIrastvamasItyukte tata eva hetostvamapi cAra iti prasaJjanam / na hyanenAtmanazcAratvaM parihRtam / na hokamindhanamagnisambaddhaM dagdhamityanyanna dahyate / na cAyaM prasaGgaH iSTApAdanatvAt / tathA anityaH zabdaH kAryatvAdityukte tata eva hetorghaTo'pyanityaH syAdityAdInyapyudAharaNAni / atrAniSTameva parasya brUyAditi rahasyam / bhUSaNakAraH punarevaM vyAkhyAtavAn / yastu svapakSe doSamanuddhRtya kevalaM parapakSe doSaM prasaJjayati sa tu parApAditadoSAbhyupagamAt paramanujAnAtIti matAnujJayA nigRhyata iti / atra svadoSaparihArekhaiva parasya doSaM prasajJjayediti saGkSepa iti // 17 // For Private and Personal Use Only 353 aniSTaM prativAdinAbhimataM svapakSe paroktadoSamanudUdhRtyeti zeSaH / anena tvamapi cora iti vacanena na hi dUSyata iti sambandhaH / na cAyaM prasaGgaH tvamapi cAra iti vacanaM prastutAnumAnasyAniSTaprasaGgAkhyapratikUlatakI na bhavatIti parasya svacoratvasyeSRtvAdityarthaH / AdizabdAdIzvaro na kartA AtmatvAjIvavadityukte tarhi tata eva jIvoyasarvajJaH syAt / kSityAdikaM nezvarakartRkaM kAryatvAd ghaTavadityukte tarhi tata eva ghaTaH sAvayavI syAdityAdikaM 503 Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HARTMeenatamnnamsterideameramme 354 saTIkatArkikarakSAyAma EMAIMERasaimaraordPERSIOnmen mamarparman o DEUOUNUARCORNEmpl S avazyodbhAvyamApanakAlaM nigrahamAgatam / anudbhAvayataH paryanuyojyopekSaNaM bhavet // 18 // paryanuyojyopekSaNavyatirikta nigrahasthAna prAptA tadanudAvanameva nigrahahetuH / na svApekSaNAnudAvanamapi / tathA sati dvayorapi vAdinAnigrahAnantyaprasajaanu asbaabhaalsaanyaalp laaphaalaalaalii tathAnekadoSasannipAte yadekodAvanenetaropekSaNaM tadapyanudrAvya meva / anyathAdhikaravaprasaGgAt / tenoktamavazyoddhAvyamiti puraHsphUrtikAnadhikRtahAvitAnAM jhaTiti saMvaraNena tirohitAvasarANAM ca uttarakAle SaawaranandmanduaaaveiHONORAMODenarsearnewanawareneminantmatathianetheatentiemetimes gRhyate / evaM vyAkhyAtavAn sUtramevaM vyAkRtavAn // 17 // _ tathA satIti / paryanuyojyopekSaNAnudbhAvanasyApi parthanuyojyopekSaNatvena prathamaskhalanapravRttayovAdiprativAdinosta panigrahaparamparA prasaGgAdityarthaH / pryojnaabhaavaaceti| dukRtvena paryanuyojyamAtramupekSitavAniti hitadudbhAvanaM tadA svadeoSasyApi kIrtanAdubhayonigRhItatvena jayaparAjayanirUpaNaprayojanAsiddhazca / upekSaNasyodbhAvyatvameva na svatastadudbhAvanaM nigrahakAraNamityarthaH (?) / anyatheti / doSAntarANAmapyudbhAvane aniyamakathAyAM dRSaNAdhikatvaprasaGgAdityarthaH / prayojanAbhAvAt anyodbhAvitodbhAvane svasya jayaparAjayAbhAvAt / jhaTiti parihatAnAmudbhAvane parasparaM parAjayAbhAvAcetyarthaH / uktArthe nigrahasthAna HomoeONOHARSaari mmemorata pewomenawmammeetammanandparama m mownpnewmomimminenews 504 For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nigrahasyAtanirUpaNam / prayojanAbhAvAdupekSaNamevocitam / ata evoktamApanakAlamiti / tatazcAvazyodvAvasyodbhAvanakAlamApadmasya yadanudbhAvanaM tat paryanuyeAjyeopecaNamityarthaH / nigrahasthAna prApta syAnigrahaH paryanuyeojyopekSaNamiti sUtramuktArthe gamayitavyam / prAptaparyanuyeojyazabdayorahetyarthatvAt / na cAsyApratibhAsaGkaraH pratijJAhAnyAdiSu skhalitApekSaNena saduttaramAdadAnasyApratibhAyA asambhavAt sambhavAJcApekSaNasya / nanu na tAvadidaM vAdinAdvAvyaM paryanuyeojyaM mAM tvamupekSitavAnasIti svayameva svadoSodbhAvanAyeAgAt / nApi prativAdinA AtmanaivAtmani grahAyogAt paryanuyojyatvajJAne satyupekSaNAyogAcca / satyam etadAzakA parihRtaM vAcaspatimizraH / sabhApatinA vAdiprativAdibhyAM vA paryanuyuktayA pariSadA tannigrahasthAnamudbhAvanIyamiti / vizvarUpajayantayeAH punaH paramasya zakti jinnAsamAnena mayA zrAbhAsaprayogaH kRtaH / so'pyanena manda Acharya Shri Kailassagarsuri Gyanmandir Vocal For Private and Personal Use Only 355 vizeSAnudbhAvanaM paryanuyojyApekSaNamityatra tadeveopapAdayati / prAptaparyanuyeAjyeti / lakSaNagataprAzatajjJAnApannakAlanigrahavyavacchedasya lakSyagataparyanuyojyazabdenAvazyodbhAvyetaravyavacchedasya prasiDatvAdityarthaH (?) / paryanuyojyApekSaNaM nAma taM prati na kivicanaM tathA satyapratibhedamisyAzaGkayAha / na cAsyeti / kSudraskhalanena tadanavadhAryamiti 15----No. 10, Vol. XXXIV October, 1902. CO 825 Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kalassagarsun -- - - - - - - - - # | sbiikaanaadhinaayaa nilaa naallaalin chni an maajhilaar`aanliialimi lingg| aar klaanti listhaanu aji hy' nijsb jmin jaalaalaari nianlaadbhulaar`aar'ii jim bks / sunm gilaanimaal l klaammiaa mnialiyini 7 4/4/ lksiy'aa bllililibl| linaa sthi: aaghaatr'aalunH // | dshaa linggel maadby' ligrsth laaln qaalaalaalaalaakhaanaallkhlaksaalin| nthi nl ligrsth jbaall linaa liluyaabhyaalukhaalii laal liy'aal ni / | naabaalklaa|| maadnhmaal asthaa sthaaaa bndh / aali jaaj juli ghny bikhaa lnH // 40 / mg c ry'eche| kkhr' h' jnmH| aalu jillaaln shaachikssmaach| hindri| baahaar'i nisskaa| e slltbinaa 4/ ? || nlaamaadhl lillaaln|| knnok :38 jn ekhnkshessorse.assame }} For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwamousonamastcamematuarasons nigrahasthAnanirUpaNam / 357 n jubhaanii surin| naadaalmAmAsAH bAsiddhI prapaJcitAH / yathA anekavi khaal mili aar'iil mnicAhAniH / prakaraNAjhApanavizeSAviSkaraNena prtimaan|" lnggmryaadaa shikhaa: / sraabaabinaalnyc kl dl / akhnndbiin sbiaasthy hy' lkssmiinnl bn| mntrnH sunaaluy'aakhyaahaatmaannmngkaal bhaalaajbaaln| snaal anizkalpatyAgeneti / zabdo nityaH kRtakatvAdityukta zabdasya nityatvamanityatvaM vA tvayA sAdhyate / zrAce viruddhahetuH dvitIye tvasiddha iti pratyukta vAdinA na bhayA nityatvapakSo'GgIkRta ityukta tahi pratijJAhAnyA nigRhIto'sItyarthaH / prakaraNAdyApanneti / vipratipannazabdo nitya ityuktarvipratipannavizeSaNena nityatvena sampratipannaM dhvanimayopyavarNAtmaka zabdo nitya iti hi sAdhyate tadA pratijJAntareNa nigRhIto'sIti / naJprayAgeti / zabdo nityaH kRtakatvAdityukta pratijJAyAM tasmin hetA nAsti ataH pratijJAhetvAvirodhAt pratijJAvirodhena nigRhIta iti / svAropiteti / zabdo nityaH kRtakatvAdityukte viruddhaH kRtakatvahetuH kathaM zabdanityatvaM sAdhayedityanuyuktena vAdinA na nityatvamamatsAdhyaM kiM tvanityatvamityukta tAI pratijJAsannyAsena nigRhIta iti / svayamagRhItasyeti / zabdo nityaH sAmAnyavantve satyasmadAdibAhondriyagrAhyatyAdityukta sAmAnyavatve satIti vizeSaNam asti |sAmAnye vyabhicAra iti dUSitena vAdinA sAmAnya -- ARR ESSAAROHARREROINTED 627 For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwsse/a.orruposawawatrases awar de ad a%aar thaai ete sNtr: e , kN gupt dinu ext mehnt sur 5 - ese arty pre gndh em e Hi* ( 1 ( 1 | tai hy' e atiiy' nidaahaay' dbaaraalaal mukndr H 1 lingk| snaa(kH phinikssk muph khl ali ulaamaalu| haalkssmtii caaliy'e htRnycr amaanik " lhaaj| sllshbaalaaiy'aa saakssaalaa / sukh sraabhaa. niil nyul / phaasmy' jbaal dbaakilaambindhu / gumunilaal suy'e sudul hk| nmikkolugl kthaa / laathihaalji eki jaal muph sul| jl / taa naaji haali kintu sbaam: / snaatullaayi y'iuutbH 4 mntrii ny'| sbll - triy'aa jaani liy' mnyjsthlaakaa: maahaatr'i | mni jny sthaan nir'aalji ji jaani: maa sulaallaaji ljbiaalaaksinaa aanile meghr'"hy sthaan| ei // maaly'aa r'kssaa sraanijl naa litmtt laal phaal phil ni| hmmmmusnaalaal likhn: l lluljl li : baanu| yatve satIti vizeSitasya kathaM vyabhicAra ityukta tarhi ln' niHsthaan ni| anushH sntnaa liH du| likaa skulkss lkss lu olaashimllaalhaaluddi laa hiNsthaa H maaritaahl caalitmaaghimunsilpraarthiii naahi lkssaani lil muul / 20 / dey'aa kaane E sngge big = 9 / 4 . ek rkm n y' dl 'sh | 11 2 | 5 (c) 2 H Nivsh gnt | a ! ! ! At R. paashe aaml| amaogramy'm-theed duass=dure kheluriot#Vers,ww.swas For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir htea927 28 29 34ervedgwiche weakasshes.eseases aware order-whe Mp4 >> jnp d smm-2009 iy'aakthishaasn nigrahasthAnanirUpaNAma / | anaagraaH phndr'inth akssy'aagraanaai| o ' ? ye C nH 25 // | lkssnnaa laaan km laal| nndil yaay' ijaanaal glaa huy'aa| jaanaalaaghaa aatbsujaanaa| nninaaliihmaar'khyaakhaamaani| bhaablaalmbi niH| nlaaphaalaalaabaajianusspmaalaassnaa lil smaan| lnsuutmbi ninmlini| nnnndrshiaanu ligrsthl liy'aalaakitmaar'aa liluyaaoy'aayaa duni| 27 siddhAntamekamAlamvya tadviruddhaparigrahe / ghr'ile|lnH biH libhaalaay' | / 22 / any ayaalbaam likulaanggaal - graaa ksaa strii naaraanmiksaaghlnr'istht baay'aalsh| laa liy'aal phaalaan| e jun laarjiaay'aa yaanni akintu jaa mjuniH ii a sbiddhaa ni mRt ttuiy * Er be -- - nbm For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aerchn phiijaahiduy'aa gr'ii aar'u an naa gaallaa jaaln naa akssun: llllgny' mjaa sphiaar'aa sthaan ani| naa hy' sujjaamaaaakhiy'aakshilo bhuumi| l sbaali naagni mndiH sumni| smghaa jaayaaphjaal shaalii mntrii naa naajil riksaalmaallaa lignaan| phl atr biaalaal: aaliiH niihmaatmaa laaghnaahmlo| strr sb skaailaa - laalu| l sbaaaaatmaar'aath taalikaaandhaakssaalmr' r'iaambaanu n| aatmaa duskaaliimi lkss jnyaanaakssini juni naa liilaa skulliksaanaakssii snigdhaar'iiiH| syaamumaanmaalaaynyjniiy'aar'iaandhaaalaaminul jbaani shilpii: sujussii taantriaanaalkhil alini klaaninaa| maalaalaa graahyaahmiini mii|bhiissaakssmiaan naar'ini aashbaamil| summ n likulaanggaalilaa jbaasjaalin ni| / indraannaaH laalaa l bi kaajil| naali br' r'aa linggtyaablilaaH // // | du i maakaandaabaaH miH ejaay' bnyaay' laajnaa: n 1ji nn blonaa ] kaarnn j y' (ar , == === =rrorshkh phjl smy' a nek k m / ... aa onsumer sphlt For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nepaal . jakir naissagy'aakhaalephesen-- jy' kaano shess hyeer= === == = = = md- e aa \ . r assnn libaaniyye| ai lisyaal phaandi| nph| claasusb arthaaddhaa jbli / mi lingg jbaalaani khriissm:| akr'aar'yaa kaaksikssaajlaakmiaannaa smth lubssmiiinaambaabuddiaa aalaaskaay'aanijniy'msujj ykssaay' jaa suji ghi / naa kr'okssaajjaalnnaa muul lhm ny'naathi mniaamiss jj ymukhmm nibhile mustaagraahmaa : nsstti nibtti phluntrii naa ki bRthaall| km sNsthaa jaai kumntrii mutbi laaj'iibaaNkaa hy'nyjaamaan| alp anissphlnaa sukhi atttt haamlaa: aaiy| sb tdn| y phusndhaar'r' jntu teSAM prapaJcitatvAditi // 23 // | hn chaatmaa dbnyaay'aalaa: ruur' bhri litmhnnaa anggaaandh miimaaiikhnaar'iijr'inaar'aar'bi smblin muy'aallaalii| haa arthaabhaanggaa / shunnaaminaa aibi em mlin| maathi - ejanaanulaa naamlaa jmitnnyorityaah|| | hn phaamil: pl laaglaasth liH / - ekshn = = = sota-editor o c casha shmseskl doy'el -edeshekhptl-ksaa, For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kmishnke hoc nguoi han mat troi g i ong ai ko loai se trao 24h Art Tre =e = 8 +++nkshn= = hN C phaay'ii naay'ikaa| ykRtbe tmiaaH jaajb sb klaalinii ( 24 / / naar' n liy'aalmhmaayaanni| caturkI nigrahagativAde 'sambhavavarjitAH / bhkssaa lkenn- shepaashek krun :: ::: :: ::: dlishke :::::: | ngaaphphyaamilnaathH / eksthaalmbiy'aal sthaaliy'aay' lingk| | aaghaakhini maa aam aabhaa phnti| ken / shbmphlkdeher anek rsuntre - wry = = asseuro = = = maadh | njbaalaa liilaa haalaalr'r' anyaaljjaasthaallaagle snaakt aa nmaashjaakaami| sy'aakilaa jmi naali mukhkhaamuy'aa saath sthaan // 2 // phaarm aalaaliilaa| mithaasnikaal sthlbdyaalu| sbaagulaar' phaalaaluy'aa aai laambndh, sconsuscariestaura / e - - - = = = ess - | laalmlini sniraalnmmn| maajhaabilaa yaaksnaanggollaathi tmaa smush| naalyaakaalighaanaalaanni| 23 4/4/ emdd 8ensusari phlgske shomessardak.. knkshured. p date reserved... smaajtntekaale 30peksskaalke For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nigrahasthAnanirUpaNam / sambhavata udbhAvanIyAnAha // nyUnAdhikApasiddhAntavidhAnanubhASaNam / Acharya Shri Kailassagarsuri Gyanmandir punaruktaM () viparyAseo vAdeSUdbhAvya saptakam // 28 // nyUnatvAdidoSadUSitasya sAdhanasya tattvAvasAyahetutvAbhAvAt nyUnatvAdikamudbhAvyaM tatsamAdhAnena kathA pravartanIyA / na tvete kathAviccheda hetaveo bhavantIti // 26 // hetvAbhAseo hi kAraNaM tathA niranuyojyAnuyoga iti ca nigrahasthAnadvayaM sambhavAdudbhAvanIyaM kathAvicchedakaM cetyAha // vAde kathAvasAnasya hetvAbhAseo hi kAraNam / tathA niranuyojyAnAmanuyoga iti dvayam // 26 // iti varadarAjakRtA tArkikarakSA samAptA // hetvAbhAsena sAdhyasyAsiddhestatparityAgena samyagdhetUpAdAnAvazyambhAvAt sarvopakrAntA kathA vicchidyata eva / niranuyeojyAnuyogazca tattvAbasAyAnaGga kathAbhAsaprabandhahetutvena kathAparyavasAnaheturbhavati / kecittu vAdasUtre siddhAntAviruddhaH paJcAvayavopapannaiti ca vizeSaNeopAdAnAdapasiddhAntaH svasidvAntasiddhAvayava parimANanyUnatAmadhikatAM ca kathAvicchedanimittamityAcacata iti // 29 // (1) punaruktiH - pA. B. patha -- No. 11, Vol. XXIV. - November, 1902. For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 + serianswere are boundariesbos ] . 1 0 19 i s 3% e0%AMA:17'!}}}}*. f843 | anaajir'aathaa aaakhaamaani pliilaalaagaal| ajaaty junimnn| syaa naaliir' nl maal saanl naa / kaar'ii kaam kaal yaan baanu| li aantu bibhiiiji aai| muni giilaabhliy'lin naarjiaaaaaay'aal | laal niihH amitr| nyaamlin kaabhaani sblpshiy'aal ablu // miksl / sarvaizvarya nijAvAsaM sarvavidyAnisevitam / zroyajezvara hareH sUnuM zrIviSNusvAmiguruM numaH // iti zrIjJAnapUrNakRtA varadarAjIyasArasaMgrahaTIkA | lumbhiithindhaa sthlaadaa| mngglmstu|| (5) iiyrhdhH mlliny Riiniy'aa jyaamiti | spiiy'aan bhaassaai: ambaa maathlH // : 22. Ron ekhn rom dismisman ansassamournmeenagerseasurretthtelesh asNkh gooseumurianewspacessoreestancations / | sNo For Private and Personal Use Only