________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
gনা বাবা।
P
तत्र प्रसक्तिः । ज्ञानत्वावान्तरजातिभेदो वा अनुभवत्वम् । स्मृतिव्यतिरिक्तज्ञानत्वं वेति ॥ २ ॥
साधनमात्रयो वेत्युक्तमेवार्थ विषयविशेषव्यावस्थया अपञ्जयति ॥ नित्यानित्यतया देधा प्रमा नित्यप्रमाश्रयः । গলায্যন্সিলহা দ্বাৰা লাঘল ॥ ২॥
एवं च नित्य प्रमाश्रयत्वादीश्वरस्यापि प्रतितन्त्र सिद्धान्तसिद्ध प्रामाण्यमपि लक्षितं भवति । तदुतम् । प्रामाप्रामाण्यादिति । तन्मे प्रमाणं शिव पकमिति भावः । प्रमेतिस्मृतित्वसंशयत्वादिव्युदासः । अप्रमेति प्रमात्वादिनिरासा(१) । शेषं सत्तागुणत्वज्ञानत्वनिरासाय । साक्षात्पदेन परोक्षत्वादिव्यावृत्तिः । अश रूढिवा गुरुमतवादित्याह । स्मृतिव्यतिरिक्तज्ञानत्वं वेति । न च स्मृतिरप्यनुभवव्यतिरिक्तत्यन्योन्याश्रयता। स्मृतेः पूर्वज्ञानजसंस्कारमात्रजन्यत्वेन लक्षणे तदनपेक्षणादिति ॥२॥
। उत्तरश्लोक पूर्वापानरुक्त्येनावतारयति । साधनमाश्रयो वेति।
नित्यप्रमाया आश्रय एव प्रमाणं तस्याः करणासम्भवात् । अनित्यायास्तु करणमेव प्रमाणम् । सम्भवेऽप्याश्रयस्य प्रमाव्याप्त्यभावादिति भावः । नित्यप्रमाश्रयप्रामाण्यकथनफलमाह । एवं चेति। तदलक्षणे सिद्धान्तविरोधं खूचयति । प्रतितनसिद्धान्तसिद्धमिति । स्वतन्त्रमात्रसिद्धमित्यर्थः । तत्र सूत्रसंवादमाह । तदुक्तमिति । मन्त्रायुर्वेद
(१) व्यदास:--पा. E पुः । ब - No. 12, Vol. I.-December, 1899.
meantamanianRINETaemamarpraswomasप
O RETORIYANATHSHA
maacaomenter
For Private and Personal Use Only