________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकतार्किकरक्षायाम् ।
MERARMAamewomanamONITORINCEmperspinioamropowrim
ASI
ক্ষুনি । গ গ্রাহ্মক্ষন গ্রহালয়ালি न्यायविदा लक्षाणवचनानि लैकिकप्रमाणमात्रयস্থায্যি । ন ন দি ফার্ম মালিশवेनं प्रामाण्यमुपपादयन्त पाहुः । मितिः सम्यकपरिच्छित्तिस्तद्वत्ता च प्रमातता।
t us
dauraaNaIRAININORaa
प्रामाण्यवत्तत्प्रामाण्यमाप्तप्रामाण्यादिति सूत्रो वेदप्रामाण्यं प्रतीश्वरप्रामाण्यस्याप्तप्रामाण्यादिति हेतुत्वेन सिद्धवदुपादानात् सिद्धमीश्वरप्रामाण्यमित्यर्थः । उद्यनसंवाद चाह। तन्मे प्रमाणमिति । परोक्तलक्षणानां गतिमाहाम्रोति । अकरणत्वेऽप्याश्रयत्वादेव प्रामाण्यमीश्वरस्थ प्रमाव्याप्तरित्याब्रोदयनाचार्यवचनं संवादित्वेनावतारयति । अत एवेति । करणप्रामाण्यनियमाभावादेवेत्यर्थः । प्रमाश्रयत्वेनैवास्य प्रामाण्यं न तु लौकिकवत् करणत्वेनेत्याह । प्रमातुरेवेति । अकरणत्वे कथं प्रामाण्यमत आह । प्रमाविनाभावेनेति । अत्र संवादः । तदद्योगव्यवच्छेदः प्रामाण्यामिति । तस्याः प्रमाया अयोगोऽसम्बन्धः लयवच्छेदः प्रमाव्याप्तिरिति थावत्। तदेवप्रामाण्यं तच्चेश्वरस्यापि सम्भवत्येवेति भावः।।
नन्वीश्वरस्य कुतः प्रमाव्याप्तिः तज्ज्ञानस्याकार्यस्याफलत्वेनाप्रमात्वादित्याशय प्रमाणलक्षणमाह । मितिः सम्यक्परिच्छित्तिरिति । अकार्यत्वे ऽपि सम्यगनुभूतित्वादीश्वरज्ञानं प्रमेति भावः । तथापि नेश्वरः प्रमाता नित्यप्रमाप्रति चाकर्तृत्वादित्याशय प्रमातृलक्षणमाह । तहत्ता चेति। प्रमासमवायित्वं प्रमातृत्वं न तु कर्तृत्वमितीश्वरोऽपि प्रमातेति भावः । तहि नेश्वरः प्रमाणम् प्रमातस्वकरणत्वयाविरोधादित्याशा प्रमाव्याप्तं प्रमाण अति
SongsMIGRANDMUSHAIRAccess 2eo
प्रमRANEPROMPORNursureshamaarunaceanLEmeanurammarnamesNCINEMATOGALLERRERSION
For Private and Personal Use Only