________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सटीकतार्किकरक्षायाम् द्वितीयः परिच्छेदः ।
अथ जातिः । तत्र सामान्यलक्षणसूत्रम् । सा
द्वितीयपरिच्छेदस्य ज्ञानपूर्णकृता लघुदीपिका टीका ।
१ )
00
Acharya Shri Kailassagarsuri Gyanmandir
ॐ नमः परमात्मने ।
चतुर्दशपदार्थीत्मपरिच्छेदार्थविस्तृतिः ।
कृता जातिपरिच्छेदव्याख्यानमधुनोच्यते (२) ॥ अथ जातिः छलानन्तरमुद्देशक्रमप्राप्ता जातिः सामान्यता विशेषतश्च लक्ष्यत इति शेषः । तत्र लक्ष्यमा -
(१) मल्लिनाथशतनिष्कण्टकाटीकायाः पुस्तकत्रयं सम्पादितं मया परं तु चिष्वपि पुस्तकेषु प्रथमपरिच्छेदान्ते कुलपदार्थनिरूपणानन्तरं समाप्तिर्दृश्यते ऽतोऽ द्वितीयतृतीयपरिच्छेदयेोज्ञनपूर्णकृता लघुदीपि काव्या टीका सन्निवेश्य में । किं तु मल्लिनाथेन द्वितीयतृतीयपरिच्छेद जातिनिग्रहस्थाननिरूपको न व्याख्याताविति न भ्रमितव्यम् (पृ. १९० पं. १५) एतत्सर्वं जातिपरिच्छेदे स्फुटीभविष्यतीति, तथा (पृ. ३०० पं. ११) एतच्च निग्रहान्ते स्फुटीभविष्यतीति मल्लिनाथेनैव निष्कण्टकायामुक्तत्वात् । प्रथमपरिच्छेदस्य लघुदीपिका त्वन्ते मुद्रिता भविष्यतीत्यवगन्तव्यम् ॥
(२) प्रमाणादिच्छलान्तचतुर्दशपदार्थनिरूपकस्य प्रथमपरिच्छेदख्य व्याख्यानं कृतम् इदानों जातिपरिच्छेदो द्वितीयो व्याख्यायत इति भावः ।
For Private and Personal Use Only
२०६