________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकतार्किकरक्षायाम
moupoupama
-
परनामी
Sucaptaranaamar
त्पत्तिसम इत्यर्थः । अनुत्पन्नस्य स्वकार्यासामर्थ्य द्वारं নিৰাখানিী স্মাৰাই অনুষঙ্গ নামানুল্লা कारणापपन्न कारण प्रतिषेध इति। उत्पन्नस्य शब्दादेस्तथाभावात् पक्षादिभावानानयासिद्धिः । अनुत्पन्नस्यापि शब्दत्वात् कथं तद्ववच्छेद इति चेत् न तस्य तुच्छत्वेनाशब्दत्वात् तथा चाविषयवृत्तित्वम् । असिद्धिीष एव न त्वपक्षीकृतस्येति । यदा कदाचिदुत्पन्नस्यापि पतनादेर्यावद्व्यभाविना गुरुत्वेन व्याप्नोत्पत्तः पूर्वमसिद्धिदोषः तथा च युक्ताङ्कत्यागः । व्याप्ति प्रकारमनपेक्ष्य दोषादावनात् साध्य
জ্ঞানাবিজবাবলি নষ্মা জলে লালरूपं चानपेक्ष्य प्रवृत्तः । अचानद्वारिकायां त्वविषयवृत्तित्वम् अचानं हि पक्षादेोषः न त्वनुपन्यस्तत्वेनापक्षादिभूतस्येति । एवमनङ्गीकारे सर्वत्र स्वव्याहतिरूहनीयेति ॥ १८ ॥ सन्देहहेतुसद्भावात् सति निर्णयकारणे । संशयस्य प्रसङ्गो यः स संशयसमो मतः ॥ १६ ॥ वायुः सर्वत्र सामान्य निर्देशात् नपुंसकाक्तिः । तस्य तुच्छत्वेन भावप्रतियोगिनमित्युक्तत्वेन (?) साध्यान्तद्वारिकयोरपि तथा पार्थिवत्वस्य यदा कदाचिदुत्पन्नेन गन्धवन्त्वेन व्याप्तत्वात् यदा कदाचिदुत्पन्नस्य गुणवत्त्वस्य द्रव्यत्वेन व्यासत्वाच पूर्ववद्युक्तानहानिरित्यर्थः । अत एवोपपादयति । व्यापकत्वरूपमिति । सर्वत्र अस्वपि पक्षेषु॥१८॥
ananewsRIRAMINORatanANIRTAINM
pscmacा
३७८
For Private and Personal Use Only