________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातिनिरूपणम् ।
वादित्युक्ते प्रथमक्षणे गन्धवत्त्वं नास्ति घटसमवायिकारणत्वेन तदुत्तरकालीनत्वाद्गन्धस्य । तथा च व्यापकस्य गन्यवत्त्वस्याभावेन व्याप्यस्यापि पार्थिवत्वस्याभावात् भागासिद्धो हेतुरिति। दृष्टान्तानुत्पत्ती यथा द्रव्यमात्मा गुणवत्त्वाद् घटवदित्युक्ते प्रथमक्षणे घट एव निर्गुण इति दृष्टान्त भागासिद्धी हेतुरिति।र्मिचानानुत्पत्ता यथा द्रव्यं वायुः स्पर्शवत्त्वादित्युक्त नঅনাৰি আৰান্ত বিষঝিন। ল জ না हेतुः सिद्ध इति अनातभागासिद्धा हेतुरिति । एवं लि. ङ्गादिज्ञानानुत्पत्ता दर्शयितव्यम् । अकार्य च कथमनित्यं निष्यतनं च कथं गुरु अपार्थिवं च कथं गन्धवत् निर्गणां च कथं द्रव्यम् अनुपलब्धहेतुकं च कथं साध्यधर्मवदिति विरोधपर्यवसितं चेति । तदुक्तं प्रागुत्पत्तेः অাৰাগাৰুলুনি নি। খালাজালাল त्पत्तेः प्राक् कारणस्य हतारभावात् प्रत्यवस्थानमनु
तदुत्तरकालीनत्वात् द्वितीयक्षणभावित्वात् प्रथमक्षणे साध्याभावेऽपि कथं हेताभोगासिद्धिरित्यत्राह । तथा च व्यापकस्येति । दृशान्ते भागासिद्धं ततोऽसिडव्याप्तिकोऽयं हेतुरिति भावः। एवं लिङ्गादीति। प्रस्तुतप्रयोगे साध्यदृशान्तानामेकदेशाज्ञानेनापि भागासिद्धिरूहनीयेत्यर्थः । अस्या जातेरारोप्यान्तरमाह। अकार्य चेति । अकार्यमनुप| पन्नः शब्दः अपार्थिवं प्रथमक्षणे गन्धरहितत्वेनापार्थिवो घटः अनुपलब्धहेतुकं अज्ञातस्पर्शवत्वहेतुको घटज्ञानो (?)
For Private and Personal Use Only