________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
pumpurnsaapusa
mban
A
RAainvulMIUNRENTantraLOKRANT
EMAKERatantammHOMHARATI
gote
anditationshipreshamasaleso
rateeISARSHABADREMRAPAR
स
mameer
सटीकताकिरक्षायाम् ... नित्यस्यात्मना जननमरणासम्भव त्तरदेहविश्लेषसंश्लेषा मरणोत्पत्ती इति। तदुक्तम् । पुनरुत्पत्तिः प्रेत्यभाव इति ।
फलं लक्षयति । फलं प्रवृत्तिसाध्यं स्यात्तच्च देहसुखादिकम्॥३१॥
प्रवृत्तिः पुण्यापुण्यरूपेत्युक्तम् । तदुक्तम् । प्रवृत्तिदोषजनितार्थः फलमिति ॥ ३१॥ .
दुःखं लक्षयति। प्रतिकूलतया वेचं दुःखं देहेन्द्रियादिकम् ।।
प्रतिकूलतया वेदा(१) दुःखम् । तच्च देहः पडिन्द्रियाणि पविषयाः षड्बुद्धयः सुखं दुःखं चेत्येकविशतिधम् । तत्र दुःखं स्वत एक निरुपाधिकम् । इत
उत्पत्तिदेहसङ्गतिरित्यत्र तद्विशेष एव मरणमिति शेषः । ननु प्रागसतः सत्वमुत्पत्तिः सतोऽसत्त्वं विनाशस्तदेव च मरणमिति न्यायः तत्कथमन्यथोच्यत इत्याशयाह । नित्यस्येति । स्वकमार्जितस्य मनसः पूर्वदेहान्निक्रमणं विश्लेषः उत्तरदेहप्रवेशः संश्लेषः ते एव मरणात्पत्ती इत्यर्थः ॥
देहसुखादिकमित्यादिशब्दादिन्द्रियदुःखादिसङ्ग्रहः । प्रवृत्तिदोषजनित इति दोषमूलप्रवृत्तिजनित इत्यर्थः ॥३१॥
एतत्कर्मफलमेव अनेकधात्मपघातकत्वाद् दुःखमिस्याह । प्रतिकूलतयेति ।
(१) वेदनीयं-पा. ( पु. ।
।
...
For Private and Personal Use Only