________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
motamusamagrane
ameRTINGTOHARootannurpasamme
r
compe
saapneampramanaCAGenerapVOHAMIRP
O RA
ROMANORavenanmitrateurORBRUAR
प्रमेयप्रकरणे गुणनिरूपाम् । मुल्लम शब्दोऽन्त्र लक्षितः । ननु साक्षादिन्द्रिया सम्बজল াহ্মজ্জায়া গালি মুন্দ্রা ল যায্য इति चेत् न शब्दो गुणः बहिरिन्द्रियव्यवस्था हेतुत्वात्
ঘৰ আগ জাযাকালানী মন্ত্রমাণ আাन्द्रियत्वात् प्राणवदित्यादिभिर्गुणत्वस्यैव सिद्धः॥ ४० ॥
अर्थशब्दस्या विवक्षितमर्थ प्रयोजनं चाह ।
गुणेषु लक्ष्यत इति चादयति।नन्विति । साक्षादित्यादिना पदत्रयेण क्रमात् घटरूपादौ समवायाभावयोरिन्द्रयरूपादा च व्यभिचारनिरासः । असिद्धिं परिहरति । नेति । शब्दस्य स्वोपलब्धिकारणत्वेन श्रोत्रव्यवस्थापकत्वात्न हे. त्वसिद्धिरिति भावः। अन्तरिन्द्रियव्यवस्था हेतोः सुवादिज्ञानस्य गुणत्वेऽपि युगपद्ज्ञानानुत्पत्तिलिङ्गे तद्धता व्यभिचारनिरासाय बहिरित्युक्तम् । शब्दस्य गुणत्वे प्रमाणान्तरमाह । श्रोत्रमिति। सजातीयपदं दृशन्ते साध्यवैकल्यनिरासार्थम् । तच्च पक्षे ऽपि सम्भवतीत्यविरोधः । आदिशब्दात् सामान्य ववे सति बाहोन्द्रियग्राह्यत्वादित्यादिसंग्रहः। द्रव्यत्वे तु शब्दस्य नित्यविभुत्वेन सर्वोपलब्धिरनुपलब्धिरेव वा स्यान्न तु कदाचिदुपलब्धिरिति प्रतितर्कपराहतेः गुणत्वमेव सिड्यतीति भावः । यदुक्तं शब्दस्य गुणस्वमुत्तरन्न वक्ष्याम इति तदेतदिति बोध्यम् ॥ ४० ॥
ननूत्तरश्लोके अर्थशब्दार्थकथनं प्रकृतासङ्गतमित्याशझ्याह । अर्थशब्दत्येति । रूपादिलक्षणस्थस्येति शेषः ।
ajasmaama
R
(१) सातादन-पा. B पु. ।
E
Son
o
mminemamuryavaranamamyanmaunomomsonem
amaenamewomenmmmmmarinee
For Private and Personal Use Only