________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FarminTANTIDINIKIMonumametmanaanawanemunicaimaARIHAN
NAMINATIONAIRATNeuroenionlinendaniyasamain
medamanianditrinancinnavintensition
Gaumunicuratemeanipassacronytaimonicmar Ramanaras
MANDARMEntemantandinessmaninonamaswaharanasiuoviranandaimavtandinisclaichhinarian
OSoapdeocota
D
লয়সী যুবলি । इदं पूर्वण इत इदं परेणेत्यादिज्ञानं यत् तदिशा लिसमिति सूत्रार्थः । सा च कालवदेका विश्वी नित्यैव तत्तदुपाधिभेदात् प्राच्यादिव्यवहारहेतुर्भवतीति दर्शयितुं दिशेत्येकवचनम् । तदुक्तम्(१) । कार्यविशेषण नानात्वमिति । प्रादित्यसंयोगः कार्यविशेषो विवक्षिন:। জুঘলালা লমু বীৰ সৰলী নন্দিনमिति ॥ ३० ॥ ॥
प्रथा गुणलक्षणमाह । कर्मणा व्यतिरिक्तत्वे जातिमात्राश्रयो गुणः॥३८॥
जात्याश्रय इति सामान्यादित्रयन्यदासः । मात्रेति गुणादेरप्याश्रयो द्रव्यं व्युदस्यते । कापि जातिमात्राश्रय इति तनावृत्त्यर्थ व्यतिरिक्तत्वे २) सतीत्युक्तम् । तदुक्तम् । द्रव्याश्रयोऽगुणवान् संयोगविविभक्तिकस्तसिः । ज्ञानं यत् तद्दिशो लिङ्गमित्यर्थः । औपाधिकनानात्वे सूत्रसम्मतिमाह । तदुक्तमिति । प्रथमचरमादित्यसंयोगोपाधिक: प्राचीप्रतीच्यादिभेद इत्यर्थः । दिकालसाधनप्रपञ्चस्त्वस्मत्प्रणीतप्रशस्तपादभाष्यनिष्कण्टिकायां द्रव्यः । शेषं सुगमम् ॥ ३७॥ 5 ॥
गुणलक्षणे कमव्यतिरिक्तत्वं नाम संयोगविभागयोरनपेक्षकारणत्वाभावः अन्यथापेक्षितव्यावृत्तरतिप्रसङ्गित्वादिति । एतच्च साने लक्षणे व्यक्तमित्याह । तदु
(१) तच्चतम्-पा• B पु. । (२) कमान्यत्वे-पा• B पु० ।
CATEGORIGLESIATIMESolaudaci
on
५०
For Private and Personal Use Only