________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
aaman
१३८
सटीकताकिकरक्षायाम्
।
NamoummaNDOMINARDANISTANERamdamYAMAmer
चिरचिरं युगपदित्यादिप्रत्ययव्यवहारयोर्निमित्तं হ্মালঃ। অাত্মনিৰালুক জ্বাল নি জ্বালাक्षणम्(१) । तदुक्तम् । अपरस्मिन् परं युगपचिरं क्षिমলিনি অ জ্বাল ভিজালীনি। নমাৰৰ সমলিনি ৰিভুলিনি ল ক্লানিস্বার্থ । হলি কয় - कस्य भावाभावव्यवहारस्थापकः काल इति केचित् । एकस्यापि कालस्योपाधिभेदात् क्षणलवादिभेदव्यपदेशः। पूर्वापरादिदेशप्रतीतिव्यवहारयोर्निमित्तं दिक् । तदुक्तम् । इत इदमिति यतस्तदिशा लिङ्गमिति। इत चेत् सत्यम् इदं सर्वपक्षलिङ्गमाकाशस्य परिशेषात् शब्द इति सिद्धान्तस्सून वश्याति तस्येमुपलक्षणमित्यदोषः ॥
काललक्षणं विवृणोति । चिरमिति । चिरादिव्यवहारासाधारणकारणद्रव्यं काल इत्यर्थः । लक्षणान्तरमाह । परापरेति । व्यतिकरो वैपरीत्यम् । एतस्य सूत्रोक्तषड्लिडोपलक्षणत्वाद् विपरीतपरत्वानुमेयः काल इत्यादीनि पल्लक्षणानि भविष्यन्तीति भावः । तदेव सूत्रं पठति । अपरस्मिन्नित्यादि । मतान्तरेण लक्षणान्तरमाह । एकस्मिन्निति । एकस्यैकत्र भावाभावी यद्भदादुपपद्यते स काल इत्यर्थः । ननु काललिङ्गाविशेषात् एकस्य तस्य कुतो भेद इत्याशङ्याह । एकस्यापीति ॥
दिगलक्षणं विवृणाति । पूर्वापरेति । पूर्वीपरादिप्रत्ययलिङ्गा दिगिति लक्षणमित्यर्थः । यत इति प्रथमाथै सार्व
(१) इत्यादि च लक्षणम्-पा• B पु. । .
५०४
For Private and Personal Use Only