________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SouryaARASIMARIAHOTUHARRAMANANEmastwanNSansaninikAminum
m mmMIRMIRIHANIROImeaniCARRORATEEKARAcaummmocwONauraamarwasnawwantaraamTORIAL
সনথাম ।
OMREDHINDonoonamzRTOOBOTOSAXI
अya
gavara
SLA
मार
एवं प्रमाणसामान्य लक्षयित्वा तद्विशेषान् জামিলু লিঙ্গালায়িনি।
प्रत्यक्षमनुमानं स्यादुपमान(१) तथागमः ॥६॥ "प्रमाणं प्रविभज्यैवमक्षपादेन लक्षितम्।
| নালী কালি লাম্মালি লাব্বিানি ল ভলালি স্বনি। লুলাম্বিশনা विभागोदेशस्य प्रयोजनम् । वादिप्रसिद्धितारतम्यमनात्य सान्त्रक्रमानुरोधेनाद्विष्टानीति(२) । तदुक्तम् । 'प्रत्यक्षानुमानापमानशब्दाः प्रमाणानीति ॥६॥ऽऽ ॥
ननु सामान्यलक्षणानन्तरं विशेषलक्षणप्रस्तावादकाण्डे प्रत्यक्षादिपरिसंख्यानमुत्तरश्लोके न सङ्गच्छत इत्याशय सङ्गमयन्नवतारयति । एवमिति । अनुद्दिस्य लक्षणायोगादिदानी विशेषाद्देशः सङ्गच्छत एवेत्यर्थः ।
अक्षपाद्ग्रहणं मतान्तरेष नैवमिति सूचनार्थम् त - देशस्य प्रयोजनं वाच्यमित्यपेक्षायामाह ।
एतानीति। परिगणितान्येवेत्यर्थः । इयन्त्येवेति । चत्वार्यवेत्यर्थः । उभयत्र क्रमाद् व्यावय॑माह । नेत्यादि । ननु बह्वाहताच्छन्दादुपमानस्य प्रथमोद्देशे को हेतुरत आह। वादीति । तारतम्य क्रमः । किं तत् सूत्रं तदाह । प्रत्यक्षेत्यादि । ननु सूत्रे ऽप्येवमुद्देशे को हेतुरिति चेत् । उच्यते। तत्र सर्वप्रमाणापजीव्यत्वात् प्रत्यक्षस्य प्राथम्यं तदितरসজখালালসালু মস্থলললুলান ঘূহ प्रामाण्यदा सूचनार्थमुपमानस्य शब्दात् प्राथम्यं परिशेषाच्छन्दस्यान्ते निवेश इति ॥६॥ऽऽ ॥
(१) प्रत्यक्षमनुमानाख्यांमुपमान-पा. A D. पु. । (२) उदिष्टवानिति--पा• B घुः ।
arees
a
SHRestaramatmahatraENamalam
OPERATOPawanmummontIRANDMARHAMAayoonmastraweneniwanemostMURARNAMEN
D ERRORtotrem
ergIN
For Private and Personal Use Only