________________
Shri Mahavir Jain Aradhana Kendra
५४
www.kobatirth.org
सटीकतार्किकरतायाम् ।
न्तिकत्वात् । तस्याप्यबुभुत्सितग्राह्यत्वेन विषयान्तरसञ्चारानभ्युपगमे सुषुप्तिमरणसूच्छी विषयान्तरसारा न स्युरिति दुस्तरं व्यसनमिति कृतं प्रसक्त्यानुप्रसक्त्येति ॥ ४ ॥ ५ ॥ ऽऽ ॥
१००
Acharya Shri Kailassagarsuri Gyanmandir
पि पक्षको निवित्वे ऽनिष्टमाह । तस्येति । जीवनपूर्वकप्रयत्नस्यावुभुत्सितग्राह्यत्वे सुषुप्तावपि तत्सद्भावात् तज्ज्ञानानुवृत्ती सुषुप्तिरेव न स्यात् एवमन्तिमादिश्वासहेतुप्रयनज्ञानेन मरणमूर्च्छनयोर्निवृत्तिः स्यात् यावज्जीवं सतः प्रयत्नसन्तानस्यैवाजखोपलम्भाद् विषयान्तरोपलम्भस्याप्यनवकाश एवेत्यर्थः । दुष्परिहारश्चायमनिषुप्रसङ्ग इति सोपहासमाह । दुस्तरमिति । ननु माभूद् ज्ञानमबुभुत्सितग्राह्यं तथापि कथं प्रत्यक्षं न तावत् केवलनिर्विकल्पकवेद्यं farearera aarशेयनिर्विकल्पकसद्भावे प्रमाणाभावात् न च केवलविकल्पयेयं निर्विकल्पकं बिना तदनुत्पत्तेः नापि तत्पूर्व कविकल्पवेद्यं पूर्व निर्विकल्पक गृहीतस्य तस्य तेनैव ग्रस्यमानस्याविकल्पमनवस्थानादित्याशयान्त्यपक्ष एव सिद्धान्तः तत्र निर्विकल्पक गृहीतज्ञानव्यक्तिनाशे ऽपि तन्निष्ठज्ञानत्वसामान्यविशिष्टतया तद्ग्राहक निर्विकल्पकसहकृतेन मनसा तत्समानविषयं व्यक्तयन्तरं प्रथमत एव विकल्प्यत इत्यादि सर्वमुदयनादिग्रन्थेषु क्षुण्णमेवेत्यलं प्रासङ्गिकप्रमेयेोपन्यासव्यसनेनेत्याह । इति कृतमिति । अयमितिशब्दः प्रकारवचनः । प्रमेयव्याप्यमित्यादिसङ्ग्रहोतं लक्षणद्वयमेकदेशिमतत्वाद्नतिप्रसिद्धत्वादनतिभेदाचेोपेक्ष्य प्रमाणसामान्यलक्षणप्रकरणं समापयति । इतीति ॥ ४ ॥ ५ ॥ ऽऽ ॥
For Private and Personal Use Only
का