________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकताळिकरक्षायाम् । तिरिक्ता १) संविदनुभूतिः । स्मृतिश्च संस्कारमात्रज ज्ञानमिति वर्णयन्ति । यथाः ।। प्रमाणमनुभूतिः सा स्मृतेरन्या स्मृतिः पुनः । पूर्वविज्ञानसंस्कारमात्रज ज्ञानमुच्यते ॥ इति ।
तत्र तावत् प्रमाणलक्षणे प्रथमाध्याये वेदाWাত্রা নিলা না"ীলু স্থান নাজলিনহত্যা ज्ञानस्य स्वतः प्रामाण्यं प्राध्येदानी स्मृति व्यवरित्यर्थः । तस्याश्च हानादिव्यवहारानुगुणत्वात् स एव फलम् । यदा त्विन्द्रियतत्सन्निकर्षादेः प्रमाणत्वं विवक्षित सदा प्रमाणशब्दः करणसाधनः अनुभूतिः फलमिति च द्रव्यम् । तदुक्तं शालिकाया प्रमाणफलविभागप्रस्तावे।
मानत्वे संविदो भाव्यं हानादानादिकं फलम(३) । ज्ञानस्य तु फलं सैव व्यवहारोपयोगिनी ।। इति ।
ज्ञानस्य ज्ञानकरणस्येन्द्रियादेरित्यर्थः । न च स्मृतावतिव्याप्तिरित्याह । स्मृतीति स्मृतिव्यतिरेकज्ञापनाय । तामपि लक्षयति । स्कृतिश्चेति । संस्कारपदेनेन्द्रियलिङ्गादिजन्यज्ञानव्यवच्छेदः मात्रपदेन त्ववधारणार्थन प्रत्यभिक्षाव्यावृत्तिः । तत्र सम्प्रयोगस्यापि करणत्वादिति।।
अत्र शालिकासंवादमाह । यथाहुरिति । तदेतत्तुरगाधिरूढस्य तुरगविस्मरणम् यदप्रामाण्यसाधने प्रवृत्तस्य मीमांसागुरोस्तत्प्रमाद् इति सोपहासं परिहरति ।
तत्र तावदिति । तावच्छब्द एष्यहोषसूचनार्थः । कथं तत्प्रमाद इत्याशय स्वोक्तप्रमाणलक्षणस्य प्रकृतयेदवा.
(१) स्मृतरन्या च-पा. B पुः । (२) संविदो मानवे हानादानादिकं फलं भाष्यमित्यन्वयः ।
For Private and Personal Use Only