________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करणम ।
च्छेदेनानुभूतित्वलक्षणं प्रामाण्यं प्रसाध्यत इति महदिदं व्याख्यानकौशलमायुष्मताम् । किं च स्मृतिज्ञानानामात्मस्वात्मनोरभिमतं प्रामाण्यं न सिध्येत् स्मृतीनां स्मृतिव्यतिरिक्तत्वासम्भवेनाननुभूतित्वात् । त्रितयप्रकाशरूपायास्तस्या वेद्यांश एव संस्कारजनितत्वेन स्मृतित्वं न त्वंशान्तरयेोरिति चेत् न तयोः
2
(१) प्रत्यचादीनि चत्वारि अर्थापत्तिश्चेति पञ्चविधम् । (२) तयोरात्मस्वात्मांशावभासयोः तत्र ।
For Private and Personal Use Only
क्याच्या प्यनवेक्षणादित्याह । प्रमाणेत्यादि । वाक्यजन्यस्य ज्ञानस्यानुभूतित्वेन प्रामाण्यं तज्जनकवाक्यत्यातल्लक्षणत्वादप्रामाण्यं दुर्वीरमिति भावः । तावच्छन्दसूचितं दूषणान्तरं च प्रस्तौति । किं चेति । द्विविधं हि विज्ञानं ग्रहणं अरणं च तदुभयमपि पात्रप्रदीप इवात्मानमाश्रयतया स्वात्मानं स्वप्रकाशत्वेन विषयतया बाह्यं चावभासयतीति त्रिपुटीप्रत्यक्षतामाचक्षते गुरवः । तत्रात्मस्वात्मांशयेोरुभयं प्रमाणं प्रत्यक्षं च वेग्रांशे स्मरणमप्रमाणमप्रत्यक्षं च । ग्रहणं तु पण विधमपि (१) प्रमाणमेव तद्यथायथं प्रत्यक्षमप्रत्यक्षं चेति मन्यन्ते । तत्र आर्त्तथेारात्मस्वात्मांशपेोः प्रमाणाभिमतघोरनुभूतित्वलक्षणमव्याप्तमित्याह । स्मृतिज्ञानानामिति । असिद्धौ कारणमाह । स्मृतीनामिति । आत्मस्वात्मांशयोरपीति शेषः । स्मृतिप्रयोजक संस्कार जत्वाभावेन स्मृतित्वाभावादात्मस्वात्मांशयोः स्मृतिव्यतिरि
त्वं व्याप्तमिति शङ्कते । त्रितयेति । तत्रापि तत्प्रयोज कसम्भवादव्याप्तिस्तदवस्थेति परिहरति । न तयोरिति । areercia areणान्तरं तयोस्तत्रैव ) यदन्यदात्ममनः संयो
काय
क
CS