________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकतार्किकरवायाम् ।
S
amarememmaneaamwamirmwOMMemumtammam
কাভালিনা জাৰ্যালাৰ আদ্যন্ত্র। ল জি জমি মিম্মমাজাহ্মানি অাৰব্যালন লালিত । আঁশী মাখন
মুলা লিন্ধালাইল। सर्वविज्ञानहेतूत्था मितो मातरि च प्रमा। साक्षात्कर्तृत्वसामान्यात प्रत्यक्षत्वेन सम्मता॥ इति । गादिकमित्याशझ्याह । न हीति । स्मृत्यादिषविधज्ञानेज्वपि संस्कारसम्प्रयोगादिविशेषयोगिन्यात्ममनःसंयोगादिसामग्री हि विषयप्रकाशांशे कारणं सैवात्मस्वात्मांशयोरपि कारण वाच्यम् । अन्यथा सामग्र्यैकदेशानामशतो विरुहानेकजाति १)मद्विज्ञानजनकत्वे घटादिकार्येष्वपि तथाभावप्रसङ्ग(२) इत्यर्थः । अन्यथा प्रमाणविरोधस्वाभ्यु-- पगमविरोधा स्यातामित्याशयेनाह । दृधमिष्टं वेति । उक्तः प्रमाणविरोधः।
स्वाभ्युपगमं दर्शयति । यथोक्तमिति । मेये त्विन्द्रिययोगोत्येत्युक्त्वोच्यते । सर्वेत्यादि । येयं जगति ग्रहणरणात्मिका संवित् सा सर्वापि मिती स्वात्मांशे माताहमांशे च सर्वैः समरेव विज्ञानहेतुभिः संस्कारसम्प्रयोगादिभिरुत्थिता न तु सामग्र्यैकदेशेनेत्यर्थः । सा च प्रमा प्रमाणमेव किं च यथा मेयांशं साक्षात्कुर्वन्ती प्रत्यक्षा भवति एवमात्मस्वात्मांशयोरपि साक्षात्कर्तृत्वसाम्यात् प्रत्यक्षा च किं तु मेयमात्रंशयास्तदतिरिक्ता 'मित्यंशे तु मितेरव्यतिरिक्तति विशेष इति शालिकार्थः । तमादा
(१) स्मृतित्वहणत्वादि । (२) कुत्रचिद् घटत्वं चिदन्यत् ।
For Private and Personal Use Only