________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RamanuTROPawwammamimdiwwwsestarATIOGRAMMISHRomameemm
weennepornaranewrionrnama
m
HMIRISHMARATHIANAMEMAIIMUREDImmawoonuTRAVENTINENTROLIDERemptatimemoratmendaneRESS
प्रमाणाप्रकरणाम् । एतेन स्वोत्पत्ता संविदन्तरानपेक्षात्वमनुभूतित्वमित्यपास्तम् । पूर्वोक्तसकलदोषानतिवृत्तः । अपि च सविकल्पक प्रत्यक्षस्यानमानादीनां च संविदन्तरापेक्षात्पत्तित्वेनाननुभूतित्वात् १) तत्त्रामाण्यं न स्यात् । स्वसमानविषयसंविदन्तरानपेक्षत्वमभिमतत्मस्वात्मांशयोरपि स्मृतेः संस्कारजत्वाविशेषात् तत्रानुभूतित्वमव्याप्तमिति सिद्धम् । एवं परेषां कण्ठोक्तमनुभूतिलक्षणं निरस्य सम्प्रति सम्भावितानि लक्षणान्तराण्यपि निरसिष्यन् स्वोत्पत्तौ संविदन्तरानपेक्षा संविदनुभूतिरिति पक्षं तावदतिदेशेन निरस्यति । एतेनेति । कण्ठोक्तलक्षणनिरासेनेत्यर्थः । अत्रापि स्वोत्पत्तावित्यादिविशेषणात् स्मृतिव्यावृत्तिः । कुता निरस्तमित्याशाक्य पूर्ववछेदवाक्येषु विशेष्याव्याप्त मायोरात्मस्वास्माशयोर्विशेषणाव्याप्तेश्चैत्याशयेनाह । पूर्वोक्तोति । अन्यप्रापि विशेषणाव्याप्ति समुचिनोति । अपि चेति । निर्विकल्पकलिङ्गशब्दसदृशवस्त्वनुपपद्यमानार्थज्ञानसापेक्षत्वात् निर्विकल्पकव्यतिरिक्तप्रत्यक्षादिप्रमितिपच्चकस्यापि अप्रामाण्यप्रसङ्ग इत्यर्थः । अनन्तरोक्तदोषनिरासाय लक्षणं विशिनधि स्वसमानेति । स्वोत्पत्तावित्येव सविकल्पकादीनां निर्विकल्पकादिसापेक्षत्वेऽपि तत्समान(विषयत्वाभावान्न तेष्वव्याप्तिः । स्मृतिस्तु स्वोत्पत्ता स्वसमानविषयपूर्वानुभवसापेक्षत्वान्न तनातिव्याप्तिश्चेत्याशकितुराशयः। तथापि लैङ्गिकशान्दयोरव्याप्तिर्विमर्श ऽतिव्याप्तिश्च
(१) अननुभूतित्वे-पा• B घुः । (২) মিকা লিজাৰিলা হল ।
pereyampen
dundum
For Private and Personal Use Only