________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FROMPTIMom
sendianssica
सटीकतार्किकरक्षायाम् । मिति चेत् । तहि व्याप्तिग्राहकप्रमाणानधिकविषঅসুললিষাখা স্নাত জালমিনিয়াজালাক্বীহ্মাৰা নহালনিন্ম ল - स्याच बिमास्येत्यात्मीय एव बाणा भवन्तं प्रहমনি। স্নগ্রাখি কলা অক্ষা বালা
s eerasweere
RupadandramdhondriandbandalaADAAMRAPALPANARDANAMRATARIANERUNDAMERICA
स्यातामिति परिहरति । नहींति । व्याप्तिग्राहक प्रमाण नाम यन्त्रदं तदमिति लिङ्गलिजिनानिहपाधिकसम्बन्धग्राहक प्रत्यक्षादि । तदुक्तम् ।
यः कश्चिद्येन यस्येह सम्बन्धी निरुपाधिकः । प्रत्यक्षादिप्रमासिद्धः स तस्य गमको मतः ॥ इति ।
विमर्शस्तु शब्दप्रमाणानुग्राहकस्तकरूपाः स्मृतिविशेषः । नन्वस्य स्मृतित्वे कथं स्वोत्पत्तो स्वसमानविषयसंविदन्तरानपेक्षत्वं तथात्वे वा कथं स्मृतित्वमतस्तत्रातिध्यातिवाचा युक्तिनातीव युक्तिमतीति चेत् सत्यम् तस्य सापेक्षत्वे ऽपि स्मृतिप्रमोषवदनुभूतविषयत्वाभिमानाभावादनपेक्षत्ववाचा युक्तिः शब्दानुमानयोः स्वसमानविषयविमादिसापेक्षत्वाभ्युपगमलक्षणं स्वचेषितमेव स्वस्य बाधकं जातमित्याशयेनाह । आत्मीय एवेति । अथ शाब्द-- लैङ्गिकयोः स्वोत्पत्ता विमादिसापेक्षत्वेऽपि स्वकार्येतदभावात्तथा विशेषणे व्यापक लक्षणमिति शत। अथेति । तच स्वकार्यमर्थपरिच्छेदार्थव्यवहारश्चेति दयमस्ति । तत्र तावदाधावलम्बनाह । अर्थपरिच्छेदेति । किं परिच्छित्तिः परिच्छेद इति भावसाधनोऽयं शब्द उत परिच्छिद्यतेऽनेनेति परिच्छेद इति करणसाधनो वेति धाविकल्प्याये इन्द्रियलिङ्गादिकरणफलस्य संविदा स्वातिरिक्तपरिच्छेदाभावात्।
m
e
asumemeditaintamansammannamasernmename
meanmanNIRNORMALAnnanottarawasan
asamoonammelasmasanaplesamane
For Private and Personal Use Only