________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MammemamaMROMeroNeemaatsericannerbacotreamsunescomsamanarenamesesurmernamaymenHowcasammessannivecimenacomamericanswerCOMDESHINICHIRAL
IROD
ISASTRORA
talDRASAROORKES
| সুসাস
२५
w
cmmonanesamonger
न
uppusmaatimroup
C mppsmathmge-jiganeer
udaesmomcom
a somamSaRONMLATARINEKesansmHIDIDIOBHABHIARRESoamacpm
म
mamapan99RT CICE VHUM
D
(ARH
Enga
aasam
A
অখিলল জ্বালানি ম ল দুনিয়া - জায় অনিলাম হালালা । ফ্যান ঘা বনিरपि तथा स्यात् । तस्या अपि स्वोत्पत्तावेव परापेक्षा नार्थपरिच्छेदे । अर्थव्यवहारः संवित्कार्य इत्यभ्युपगमे ऽपि तथा शब्दानुमानयोरिव स्मृतेरपि वेदन
স্থায় সুই আ ম্মালামা। ফার্ম ক্লা - মালালাথি মামলালুনিলে স্যান। तयोरंशयोः सर्वसंविसाधारणत्वेन परानपेक्षत्वमिति स्वत्यैव स्वकार्यत्वे आत्माश्रयणाल्लक्षणमसम्मवि स्यादित्याशझ्याह १)। न स्वति। द्वितीये स्मृतावतिव्याप्तिरित्याह। भावे बेति कुत इत्यत आह । तस्या अपीति । अर्थपरिच्छेद इति । हेयत्वादिज्ञानरूपकार्य इत्यर्थः । व्यवहारपक्षावलम्बे ऽप्ययमेव दोष इत्याह । अथैति । अत्रापि व्यवहारशब्दो भावार्थः करणार्थी वेति विकल्प्याथे पूर्ववदात्माश्रयस्य(२) स्फुटत्वादवितीये स्मृतावतिव्याप्तिमतिदिशति । तथेति । कथं तथेत्यत आह । शब्देति । यथा शाब्दलैङ्गिकयोरुत्पत्तावेव संविदन्तरापेक्षा नार्थव्यवहारकार्य तबस्सतेरपीति तत्रातिव्याप्तिरित्यर्थः । अथातिव्याप्तिपरिहाराय
BHIMAN DIRemgugarciniangregangst
PARIBuy
पOL
१
madhoom
Mmma.enIMIRMImagina
mrupamphaseemage
सन्धित्सतोऽपरं प्रच्यवत इत्याह । भावे वेति । अथात्म
....
.
Kापक
सानमाधारणत्वना
व
(१) इत्याशयेनाह-पा. पु.।
(२) इन्द्रियलिङ्कादिकरणफलस्य विदः स्वातिरिक्तस्वकार्यार्थ. व्यवहाराभावात स्वस्यैवार्थव्यवहारस्के आत्माश्रयः ।
HamRANORImandatootarasenaramanan
A RNIPREAusneeda
MWALIRTAIMPROMITRA
TAITR
amsencamnapam
For Private and Personal Use Only