________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
manmmsinamaAIMIncreasomamimegatinummoncinal
प्रमाणप्रकरणम् ।
सञ्चा हि मर्यमाणापि प्रत्यक्षत्वं न बाधते । তিলঃ বা নাজিল স্বাৱলকালা । স্থান। (इति बौद्धवादप्रकरणम् ) । (१)
| সাখাৰ লুঙ্গুনি: লাফ। দুলুনিচ্ছसम्बन्धिसज्ञिनिर्विकल्पकोहोधितसंस्कारोत्थस्मृतिपथपविकतया परोक्षैव सज्ञा तथापि सज्ञिनो घटादेर्विकल्प्यमानस्य(२) प्रत्यक्षत्वं न बाधते परोक्षतां नापादयतीत्यर्थः । पराकृत इत्याशय तदशक्तरित्याह।न रूपाच्छादनक्षमेति। सज्ञिनः प्रत्यक्षत्वतिरोधानाशक्तरित्यर्थः । अशक्तौ हेतुमाह। सा तटस्था हीति। हि यस्मात् सा सज्ञा तटस्था स्मृतिबारा इन्द्रियस्य स्वसम्प्रयुक्तसज्ञिविकल्पजनने सहकारिस्वेन सन्निहिता न तु समबलत्वेनेति यावत् । अन्यथा स्मृतिसम्मयोगयोस्तुल्यबलत्वे मिश्रकार्योत्पत्ती परोक्षत्वापरोक्षत्वसकरप्रसङ्गः । तस्मात् पूर्वकालतास्मृतिः प्रत्यभिज्ञायामिव सज्ञास्मृतिरपीन्द्रियसहकारितया न सज्ज्ञिविकल्पे प्रत्यक्षतां बाधते । यथा सुरभि चन्दनमित्यादी प्राणजन्या गन्धबुद्धिरिन्द्रियान्तरसहकारिणी गन्धविशिपृचन्दनविकल्पस्य चाक्षुषत्व स्पार्शनत्वं वान विरुन्धेत सददिति सुष्ठूत तटस्थति।
अथ प्राभाकरीयं प्रमाणसामान्यलक्षण दृषयितुमुपन्यस्यति । प्राभाकरास्त्विति । अनुभूतिः प्रमाणमित्यत्र भाव साधनोऽयं प्रमाणशब्दः । येयमिन्द्रियलिङ्गादिजन्या संवित सानुभूतिरनुभवः । सा सर्या प्रमाणं प्रमिति
(१) ( ) एतन्मध्यस्था नास्ति B युः ।
(२) सविकल्पविषयस्य । - २ ढ-No 12, Vol. XXI. - December, 1899.
sumomsupaawaraura
are
e
r eemeramansurnampanname
For Private and Personal Use Only