________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकताभिरक्षायाद। .
| সুলুললল ললল ইয়াদালাক্সি । ন चाशब्दात्मकस्यार्थस्य शब्दात्मनावभासास्मिथ्यात्वं विकल्पस्य । न हि घटेाऽयमित्यस्यायमा घटशब्दाऽयमिति किं तु घट शब्दवाच्याऽयमिति । यथाहः ।
VINDOOmeanuardeeDaunavsawesowwsamusamanar
स्तनस्तुच्छस्य निर्मासात् तन्त्र वा स्वतन्त्रो हेतुः असंवादादिति। तस्यां विकल्पसंविदिबाह्य विज्ञानातिरिक्तमिव एकमिव वस्तुनः परमाणुपुञानतिरेके ऽप्यतिरिक्तमेकमाश्रितं स्थलमिव तथा अन्यतो व्यावृत्तमिव व्यावर्त्तकसामान्यालीकत्वे ऽपि तत्कृतव्यावृत्तिविशिमिव पदपमाकारो भाति तन्निस्तत्त्वं तुच्छम् ।कुतः परीक्षानङ्गभावतः विचारासहत्वादित्येतत्सर्व पूर्वोक्तानुमानाप्रामाण्यप्रसङ्गादपास्तमित्यर्थः। द्वितीयं दूषयति। न चाशब्दात्मकस्यति । कुत इत्याशय उक्तत्व सिद्धरित्याह । न हीति। घटोऽयमिति घटशब्दवाच्यत्वावभासोऽयं न तु तत्तादात्म्यावभासः सामानाधिकरण्यनिर्देशसाम्यात्तु तादात्म्यावभासनमा भवताम् । अन्यथाक्षादिशब्दशवणादेवनाचनेकार्थेष्वेकत्वावभासः घटादिभूतार्थेष्व मूर्तत्वावमासः यजेतेत्यादितिङन्तार्थेषु साध्यरूपेषु सिद्धरूपतावभासश्च स्यात् । सर्वस्यापि शब्दस्य निष्पन्नरूपत्वाविशेषादिति भावः ।
माभूत् तादात्म्यावभासः तथापि सज्ञायाः स्मर्यमाविशेषणतया १) पारोक्ष्यात् तनिशिसज्ञिविकल्पस्थापि पारोक्ष्यापत्तो प्रत्यक्षत्वयाधः २) स्यादिति शहां वृद्धसंवादमुखेन परिहरति । यथाहुः सज्ञा होत्यादि । यद्यपि प्रति(१) घटशब्दवाच्याऽर्माित निर्विकल्पकजाने वाच्यदर्शनाद्वाचकस्मृतिः।
(२) घटस्य यत प्रत्यतत्वं तस्य बाधः स्यादित्य
RoadwwwmVENTINENaveevan
For Private and Personal Use Only