________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
waminaopaaparaaawarananeemarwraan
PAHINOmana
S IONER
READ
RINATURE
D
EOnerumPRARRESeatun
antarawasainlaindinabanaaMISS
५८
सटीकतार्किकरक्षायाम् । মলিন মললীফাৰি অহা মানা হত্যাदिति । यथाहुः।
तन्मे प्रमाणं शिव इति । मिति वक्तव्ये प्रमाव्याप्तमित्युक्त प्रयोजनमाह । अपरोति । अलैकिकप्रत्यक्षस्थापि संग्रहार्थमित्यर्थः।
न चेदमीश्वरप्रामाण्यमसाम्प्रदायिक न्यायाचायस्तथासमर्थनादित्याह । यथाहुरिति । न्यायकुसुमाञ्जलावीश्वरप्रामाण्यसाधनं चतुर्थस्तवकार्थः । तत्रेश्वरस्य कथं प्रामाण्यं कुत्र वा प्रमाणे ऽन्तभाव इत्यपेक्षायामुक्तार्थस्यायमुपसंहारश्लोकः(१) । साक्षात्कारिणि नित्ययोगिनि परद्वारानपेक्षस्थिता भूतार्थानुभवे निविनिखिलप्रस्तारिवस्तुक्रमः । लेशाहमिनिमित्तदुशिविगमप्रभ्रशकातुषः शोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः॥इति।
अनुभवं तावत् त्रिभिर्विशिनधि । साक्षात्कारिणि साक्षात्कारिधर्मिण्यपरोक्ष इत्यर्थः । नित्ययोगिनि ईश्वरेण नित्यसम्बद्ध इत्यर्थः । एतेनेश्वरस्य प्रमाव्यातत्वात् प्रामाण्यम् । तत्रापि साक्षात्कारिसमायोगात् प्रत्यक्षत्वं चोक्तम् । परदारानपेक्षस्थिता कारणान्तरनिरपेक्षसत्ताके नित्यसिद्ध इति यावत् । एतेनेश्वरानुभवस्य कारणासंस्पर्शित्वेन पूर्वोक्तनित्ययोगित्वमस्मृतिरूपत्वं कारणदोषानवकाशाद् वक्ष्यमाणभूतार्थत्वं सङ्कोचे कारणाभावात् सर्व विषयत्वं च सिद्धम् । भूतार्थी यथार्थः तस्मिन्ननुभवे निविशे विषयतया स्थितोनिखिल प्रस्तारिणःसार्वत्रिकस्य
(१) मुलायन्यायोपसंहारश्लोकः-पा. F पुः ।
apnermeneverHANIVevomanuT
RITE
Teameroomnp
૧૦૪
For Private and Personal Use Only