________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
m
receTRADIOWINNRICS
wয লিসব্য। জুম্মা নাকিজম্বালানি লিলি जन्यप्रमासाधकतम प्रत्यक्षमित्यलक्षयिष्यदिति ।
तद्विभागमाह। द्विविधं च तत् ॥ १० ॥ ते एवढे विधे विभज्य दर्शयति । सविकल्पकमित्येकमपरं निर्विकल्पकम् । तयोर्लक्षणमाह।
DOESSISTOcterescentramayanaA RAN
nehunmINImamarPURDURasnacom
mamsannadaltakana
वस्तुनो जगज्जालस्य क्रमाविशेषा यस्य स तथोक्तः नित्यसर्वज्ञ इति यावत् । लेशस्याप्यल्पस्याप्यप्रिनिमित्तस्याज्ञातकरणस्या दुषस्य विगमाभावात् प्रनरी निवृत्तः शातुषोऽनातत्वशझालेशो यस्य स परमाप्त इति यावत् । शिवः सर्वात्मनांवोच्छेदकरः परमात्मा मे मम नैयायिकस्य तत् प्रत्यक्षाख्यं प्रमाण कारणाधीनज्ञानतया भ्रान्त्यादिशोत्थानकलङ्गिभिरपागिभिः किं न किञ्चित साध्यमस्तीत्यर्थः ।
नन्विदं लक्षणं लौकिकप्रत्यक्षाभिप्रायमेव किं न ल्यादित्यत्राह । अन्यथेति ।
विविध च तदितिश्लोकशेषेण एतल्लौकिकालाकिकरूपं दैविध्यमेवालूद्यते प्रागुक्तलक्षणविशेषतयेत्याशय नेस्याह । तलिभामिति ॥ १० ॥ | অন্ধনি-আকিলা ইনিগুত্বালাকি হাজাজাमाह(१) । ते एवति।
(१) द्वैविध्यान्तरशडायामाह-पा. : पुः ।
ter
moonammansammananda
n
muperme
पESTIONS
memanamamaprasammeDESIROmose
REPUHARRORROR
I
R
omarpaypaymeANIMpmaparaaruwaonmawaswwwamremAAMRAATranamameraniuowwwAVORINEERIODSADNETINAINA
For Private and Personal Use Only