________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TWISHAmnesantavaasnuraNE
RUTRADAMIRRORONMADHE
womansamanenancimsemmandanNATHossaksntroddecidesimanantertamommUITManamaADAKokarmathronoukaruncaturiantain
प्रमाणप्रकरणे प्रत्यनिरूपणम् ।
raSEARRARIRDESHIMBOARDOI
आपरेराक्षप्रमाव्याप्तं प्रत्यक्षम् ।
अपरोक्षत्य(१) साक्षात्त्वम् तच्च लैडिकादिज्ञानव्यावृत्त ऐन्द्रियकलानानुगतः कश्चिद् जानत्वावान्तজানি ভুয়া মুমি) কাবাজ মাত্রা।
अपरोक्षेत्यनेन लैङ्गिकादिव्युदासः । गतमन्यत् । अत्राविधनमन्त्राह्मण इतिवन्नाजस्तदभावतदन्यवृत्तित्वे प्रमाদালাল ঘিক্ষতাস্বামী নাজন্মিলিত্যাशयेनाह । अपरोक्षत्वमिति । तच्च न भूतत्वादिवोपाधिक सामान्य किंतु मुख्यमेवेत्याह । तच्चति । अत्राविशेषणेन ज्ञानत्वानुभवत्वादेव्युदासः । द्वितीयेन स्मृतित्वस्य । तत्रापि तवृत्तिरित्युक्ते चाक्षुषत्वादिधर्मेष्वतिव्याप्तिः स्यादत उक्तम् अनुगत इति । तयावृत्तत्वानधिकरणमित्यर्थः । जातिग्रहणाद्व्याकधर्मस्यैन्द्रियकत्वस्य निवृत्तिः । ज्ञानत्वावान्तरोति स्पुटार्थम् । सत्तागुणत्वयोश्च प्रथमविशेषणेनैव पलायनात् । एतच्च लौकिकप्रत्यक्षाभिप्रायमीश्वरज्ञानाव्याप्तः तेन लैगिकादिव्यावृत्तमिन्द्रियजन्याजन्यज्ञानव्यावृत्तत्वानधिकरणसामान्यं साक्षात्वमिति योज्यम् । अजन्यज्ञानमीश्वरस्येति न तत्राव्याप्तिः। अग्र इति । प्रमेयेवक्षलक्षणप्रसङ्गादिन्द्रियं तच्च साक्षात्वं जातिभेद इति स्थितिरिति३) वक्ष्यतीत्यर्थः । प्रसिड्यनुरोधेन प्रमाकरण
a
M
(१) अापयं-पा. B पुः । (२) निबेदयिष्यति-पा. B पु. । (३) शरीरयोग सत्येव साक्षात्यमितिसाधनम् ।
इन्द्रियं तच्च साक्षात्वं जाति भेद इति स्थितिः ॥ इति E पुस्तके टिप्पण्याम् ।
mmameermanenesannamoonamamansamannmammommmm
mmmmmMINSammam
TARAImamalanimuasanaVATMAMALETURES
२०३
For Private and Personal Use Only